Line 700:
Line 700:
<div class="mw-collapsible mw-collapsed">
<div class="mw-collapsible mw-collapsed">
−
सतित्तिरिःसमयूरःसराजहंसःपञ्चमूलीपयःसिद्धःशतपुष्पामधुकरास्नाकुटजमदनफलपिप्पलीकल्कोघृततैलगुडसैन्धवयुक्तोबस्तिर्बलवर्णशुक्रजननोरसायनश्च(१)|
+
सतित्तिरिःसमयूरःसराजहंसःपञ्चमूलीपयःसिद्धःशतपुष्पामधुकरास्नाकुटजमदनफल
−
द्विपञ्चमूलीकुक्कुटरससिद्धंपयःपादशेषंपिप्पलीमधुकरास्नामदनकल्कंशर्करामधुघृतयुक्तंस्त्रीष्वतिकामानांबलजननोबस्तिः(२)|
+
पिप्पलीकल्कोघृततैलगुडसैन्धवयुक्तोबस्तिर्बलवर्णशुक्रजननोरसायनश्च(१)|
−
मयूरमपित्तपक्षपादास्यान्त्रंस्थिरादिभिःपलिकैःसजलेपयसिपक्त्वाक्षीरशेषंमदनपिप्पलीविदारीशतकुसुमामधुककल्कीकृतंमधुघृतसैन्धवयुक्तंबस्तिंदद्यात्स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्योबलवर्णकरम्(३)|
+
द्विपञ्चमूलीकुक्कुटरससिद्धंपयःपादशेषंपिप्पलीमधुकरास्नामदनकल्कं
+
+
शर्करामधुघृतयुक्तंस्त्रीष्वतिकामानांबलजननोबस्तिः(२)|
+
+
मयूरमपित्तपक्षपादास्यान्त्रंस्थिरादिभिःपलिकैःसजलेपयसिपक्त्वाक्षीरशेषंमदनपिप्पली
+
+
विदारीशतकुसुमामधुककल्कीकृतंमधुघृतसैन्धवयुक्तं
+
+
बस्तिंदद्यात्स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्योबलवर्णकरम्(३)|
कल्पश्चैषविष्किरप्रतुदप्रसहाम्बुचरेषुस्यात्,अक्षीरोरोहितादिषुचमत्स्येषु(४)|
कल्पश्चैषविष्किरप्रतुदप्रसहाम्बुचरेषुस्यात्,अक्षीरोरोहितादिषुचमत्स्येषु(४)|
−
गोधानकुलमार्जारमूषिकशल्लकमांसानांदशपलान्भागान्सपञ्चमूलान्पयसिपक्त्वातत्पयःपिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधुघृततैलयुक्तोबस्तिर्बल्योरसायनःक्षीणक्षतस्यसन्धानकरोमथितोरस्क
+
गोधानकुलमार्जारमूषिकशल्लकमांसानांदशपलान्भागान्सपञ्चमूलान्पयसिपक्त्वातत्पयःपिप्पलीफलकल्क
+
+
सैन्धवसौवर्चलशर्करामधुघृततैलयुक्तोबस्तिर्बल्योरसायनःक्षीणक्षतस्यसन्धानकरोमथितोरस्क
+
रथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुकाणांहिततमश्च(५)|
रथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुकाणांहिततमश्च(५)|
−
कूर्मादीनामन्यतमपिशितसिद्धंपयोगोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करासैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टोबस्तिर्वृद्धानामपिबलजननः(६)|
+
कूर्मादीनामन्यतमपिशितसिद्धंपयोगोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करा
+
+
सैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टोबस्तिर्वृद्धानामपिबलजननः(६)|
−
कर्कटकरसश्चटकाण्डरसयुक्तःसमधुघृतशर्करोबस्तिः;इत्येतेबस्तयःपरमवृष्याःउच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात्स्त्रीशतगामिनंनरंकुर्युः(७)|
+
कर्कटकरसश्चटकाण्डरसयुक्तःसमधुघृतशर्करोबस्तिः;
−
गोवृषबस्तवराहवृषणकर्कटचटकसिद्धंक्षीरमुच्चटकेक्षुरकात्मगुप्तामधुघृतसैन्धवयुक्तःकिञ्चिल्लवणितोबस्तिः(८)|
+
इत्येतेबस्तयःपरमवृष्याःउच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात्स्त्रीशतगामिनंनरंकुर्युः(७)|
−
दशमूलमयूरहंसकुक्कुटक्वाथात्पञ्चप्रसृतंतैलघृतवसामज्जचतुष्प्रसृतयुक्तंशतपुष्पामुस्तहपुषाकल्कीकृतःसलवणोबस्तिःपादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः(९)|
+
गोवृषबस्तवराहवृषणकर्कटचटकसिद्धंक्षीरमुच्चटकेक्षुरकात्मगुप्ता
+
+
मधुघृतसैन्धवयुक्तःकिञ्चिल्लवणितोबस्तिः(८)|
+
+
दशमूलमयूरहंसकुक्कुटक्वाथात्पञ्चप्रसृतंतैलघृतवसामज्जचतुष्प्रसृतयुक्तंशतपुष्पा
+
+
मुस्तहपुषाकल्कीकृतःसलवणोबस्तिःपादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः(९)|
मृगविष्किरानूपबिलेशयानामेतेनैवकल्पेनबस्तयोदेयाः(१०)|
मृगविष्किरानूपबिलेशयानामेतेनैवकल्पेनबस्तयोदेयाः(१०)|
Line 725:
Line 744:
सद्योघृततैलवसामज्जचतुष्प्रस्थंहपुषार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्वृष्यतमोमूत्रकृच्छ्रपित्तव्याधिहरोरसायनः(१२)|
सद्योघृततैलवसामज्जचतुष्प्रस्थंहपुषार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्वृष्यतमोमूत्रकृच्छ्रपित्तव्याधिहरोरसायनः(१२)|
−
मधुतैलंचतुःप्रसृतंशतपुष्पार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्दीपनोबृंहणोबलवर्णकरोनिरुपद्रवोवृष्यतमोरसायनःक्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः(१३)|
+
मधुतैलंचतुःप्रसृतंशतपुष्पार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्दीपनो
+
+
बृंहणोबलवर्णकरोनिरुपद्रवोवृष्यतमोरसायनःक्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः(१३)|
−
तद्वन्मधुघृताभ्यांपयस्तुल्योबस्तिःपूर्वकल्केनबलवर्णकरोवृष्यतमोनिरुपद्रवोबस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरोरसायनश्च(१४)|
+
तद्वन्मधुघृताभ्यांपयस्तुल्योबस्तिःपूर्वकल्केनबलवर्णकरोवृष्यतमो
+
+
निरुपद्रवोबस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरोरसायनश्च(१४)|
तद्वन्मधुघृताभ्यांमांसरसतुल्यो[मुस्ताक्षयुक्तः
तद्वन्मधुघृताभ्यांमांसरसतुल्यो[मुस्ताक्षयुक्तः
Line 733:
Line 756:
पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः(१५)|
पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः(१५)|
−
सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतोमुस्तशताह्वाकल्कितःसलवणोबस्तिःसर्ववातरोगहरः(१६)|
+
सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतोमुस्त
+
+
शताह्वाकल्कितःसलवणोबस्तिःसर्ववातरोगहरः(१६)|
+
+
द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायोगोमूत्रसिद्धःकुटजमदनफल
+
+
मुस्तपाठाकल्कितःसैन्धवयावशूकक्षौद्रतैलयुक्तोबस्तिःश्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्ग
−
द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायोगोमूत्रसिद्धःकुटजमदनफलमुस्तपाठाकल्कितःसैन्धवयावशूकक्षौद्रतैलयुक्तोबस्तिःश्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्ग
पाण्डुरोगाजीर्णविसूचिकालसकेषु[५]देयइति||१८||
पाण्डुरोगाजीर्णविसूचिकालसकेषु[५]देयइति||१८||
<div class="mw-collapsible-content">
<div class="mw-collapsible-content">