Dantidravanti Kalpa Adhyaya: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 106: | Line 106: | ||
तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च| | तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च| | ||
विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च||६|| | विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च||६|| | ||
tīkṣṇōṣṇānyāśukārīṇi vikāśīni gurūṇi ca| | tīkṣṇōṣṇānyāśukārīṇi vikāśīni gurūṇi ca| | ||
vilāyayanti dōṣau dvau mārutaṁ kōpayanti ca||6|| | vilāyayanti dōṣau dvau mārutaṁ kōpayanti ca||6|| | ||
tIkShNoShNAnyAshukArINi vikAshIni gurUNi ca| | tIkShNoShNAnyAshukArINi vikAshIni gurUNi ca| | ||
vilAyayanti doShau dvau mArutaM kopayanti ca||6|| | vilAyayanti doShau dvau mArutaM kopayanti ca||6|| | ||