Sudha Kalpa Adhyaya: Difference between revisions

Line 157: Line 157:


तौ  विपाट्याहरेत् क्षीरं शस्त्रेण मतिमान् भिषक्|  
तौ  विपाट्याहरेत् क्षीरं शस्त्रेण मतिमान् भिषक्|  
द्विवर्षं वा त्रिवर्षं वा शिशिरान्ते विशेषतः||९||  
द्विवर्षं वा त्रिवर्षं वा शिशिरान्ते विशेषतः||९||  


tau  vipāṭyāharēt kṣīraṁ śastrēṇa matimān bhiṣak|  
tau  vipāṭyāharēt kṣīraṁ śastrēṇa matimān bhiṣak|  
dvivarṣaṁ vā trivarṣaṁ vā śiśirāntē viśēṣataḥ||9||  
dvivarṣaṁ vā trivarṣaṁ vā śiśirāntē viśēṣataḥ||9||  


tau  vipATyAharet kShIraM shastreNa matimAn bhiShak|  
tau  vipATyAharet kShIraM shastreNa matimAn bhiShak|  
dvivarShaM vA trivarShaM vA shishirAnte visheShataH||9||  
dvivarShaM vA trivarShaM vA shishirAnte visheShataH||9||