Jwara Nidana: Difference between revisions

Agnivesha (talk | contribs)
Agnivesha (talk | contribs)
Line 510: Line 510:
==== Summary ====
==== Summary ====


तत्र श्लोकाः-  
तत्र श्लोकाः-
त्रिविधं नामपर्यायैर्हेतुं पञ्चविधं गदम्|
त्रिविधं नामपर्यायैर्हेतुं पञ्चविधं गदम्|
गदलक्षणपर्यायान् व्याधेः पञ्चविधं ग्रहम्||४२||
गदलक्षणपर्यायान् व्याधेः पञ्चविधं ग्रहम्||४२||