Gulma Chikitsa: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 1,426: | Line 1,426: | ||
कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः| | कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः| | ||
शालयो मदिरा सर्पिर्वातगुल्मभिषग्जितम्||११०|| | शालयो मदिरा सर्पिर्वातगुल्मभिषग्जितम्||११०|| | ||
हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम्| | हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम्| | ||
समण्डवारुणीपानं पक्वं वा धान्यकैर्जलम्||१११|| | समण्डवारुणीपानं पक्वं वा धान्यकैर्जलम्||१११|| | ||
kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ| | kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ| | ||
śālayō madirā sarpirvātagulmabhiṣagjitam||110|| | śālayō madirā sarpirvātagulmabhiṣagjitam||110|| | ||
hitamuṣṇaṁ dravaṁ snigdhaṁ bhōjanaṁ vātagulminām| | hitamuṣṇaṁ dravaṁ snigdhaṁ bhōjanaṁ vātagulminām| | ||
samaṇḍavāruṇīpānaṁ pakvaṁ vā dhānyakairjalam||111|| | samaṇḍavāruṇīpānaṁ pakvaṁ vā dhānyakairjalam||111|| | ||
kukkuTAshca mayUrAshca tittirikrau~jcavartakAH| | kukkuTAshca mayUrAshca tittirikrau~jcavartakAH| | ||
shAlayo madirA sarpirvAtagulmabhiShagjitam||110|| | shAlayo madirA sarpirvAtagulmabhiShagjitam||110|| | ||
hitamuShNaM dravaM snigdhaM bhojanaM vAtagulminAm| | hitamuShNaM dravaM snigdhaM bhojanaM vAtagulminAm| | ||
samaNDavAruNIpAnaM pakvaM vA dhAnyakairjalam||111|| | samaNDavAruNIpAnaM pakvaM vA dhAnyakairjalam||111|| | ||
Protection of agni | Hot, liquid and unctuous diet is beneficial for the patient of ''vata gulma''. Red rice, wine and ghee; meats of chicken, peacock, partridge (''tittara''), ''krauncha'' (demoiselle) and quail (''vartaka'') are beneficial for the patient of ''vata gulma''. | ||
Similarly a potion of ''varuni'' wine with ''manda'' (supernatant fluid of boiled rice) or water boiled with coriander is beneficial [110-111] | |||
==== Protection of ''agni'' ==== | |||
मन्देऽग्नौ वर्धते गुल्मो दीप्ते चाग्नौ प्रशाम्यति| | मन्देऽग्नौ वर्धते गुल्मो दीप्ते चाग्नौ प्रशाम्यति| | ||
तस्मान्ना नातिसौहित्यं कुर्यान्नातिविलङ्घनम्||११२|| mandē'gnau vardhatē gulmō dīptē cāgnau praśāmyati| | तस्मान्ना नातिसौहित्यं कुर्यान्नातिविलङ्घनम्||११२|| mandē'gnau vardhatē gulmō dīptē cāgnau praśāmyati| | ||