Changes

Jump to navigation Jump to search
10 bytes added ,  16:26, 21 January 2018
Line 484: Line 484:  
स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः|  
 
स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः|  
 
येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः||३२||  
 
येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः||३२||  
 +
 
आध्मापने  विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च|  
 
आध्मापने  विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च|  
 
एवम्प्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च बस्तिरिष्टः||३३||  
 
एवम्प्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च बस्तिरिष्टः||३३||  
 +
 
याश्च स्त्रियो वातकृतोपसर्गा  गर्भं न गृह्णन्ति नृभिः समेताः|  
 
याश्च स्त्रियो वातकृतोपसर्गा  गर्भं न गृह्णन्ति नृभिः समेताः|  
 
क्षीणेन्द्रिया ये च नराः कृशाश्च बस्तिः  प्रशस्तः परमं च तेषु||३४||  
 
क्षीणेन्द्रिया ये च नराः कृशाश्च बस्तिः  प्रशस्तः परमं च तेषु||३४||  
Line 491: Line 493:  
stabdhāśca yē saṅkucitāśca yē'pi yē paṅgavō yē'pi ca bhagnarugṇāḥ|  
 
stabdhāśca yē saṅkucitāśca yē'pi yē paṅgavō yē'pi ca bhagnarugṇāḥ|  
 
yēṣāṁ ca śākhāsu caranti vātāḥ śastō viśēṣēṇa hi tēṣu bastiḥ||32||  
 
yēṣāṁ ca śākhāsu caranti vātāḥ śastō viśēṣēṇa hi tēṣu bastiḥ||32||  
 +
 
ādhmāpanē  vigrathitē purīṣē śūlē ca bhaktānabhinandanē ca|  
 
ādhmāpanē  vigrathitē purīṣē śūlē ca bhaktānabhinandanē ca|  
ēvamprakārāśca bhavanti kukṣau yē cāmayāstēṣu ca bastiriṣṭaḥ||33||  
+
ēvamprakārāśca bhavanti kukṣau yē cāmayāstēṣu ca bastiriṣṭaḥ||33||
 +
 
yāśca striyō vātakr̥tōpasargā  garbhaṁ na gr̥hṇanti nr̥bhiḥ samētāḥ|  
 
yāśca striyō vātakr̥tōpasargā  garbhaṁ na gr̥hṇanti nr̥bhiḥ samētāḥ|  
 
kṣīṇēndriyā yē ca narāḥ kr̥śāśca bastiḥ  praśastaḥ paramaṁ ca tēṣu||34||
 
kṣīṇēndriyā yē ca narāḥ kr̥śāśca bastiḥ  praśastaḥ paramaṁ ca tēṣu||34||
Line 498: Line 502:  
stabdhAshca ye sa~gkucitAshca ye~api ye pa~ggavo ye~api ca bhagnarugNAH|  
 
stabdhAshca ye sa~gkucitAshca ye~api ye pa~ggavo ye~api ca bhagnarugNAH|  
 
yeShAM ca shAkhAsu caranti vAtAH shasto visheSheNa hi teShu bastiH||32||  
 
yeShAM ca shAkhAsu caranti vAtAH shasto visheSheNa hi teShu bastiH||32||  
 +
 
AdhmApane  vigrathite purIShe shUle ca bhaktAnabhinandane ca|  
 
AdhmApane  vigrathite purIShe shUle ca bhaktAnabhinandane ca|  
 
evamprakArAshca bhavanti kukShau ye cAmayAsteShu ca bastiriShTaH||33||  
 
evamprakArAshca bhavanti kukShau ye cAmayAsteShu ca bastiriShTaH||33||  
 +
 
yAshca striyo vAtakRutopasargA  garbhaM na gRuhNanti nRubhiH sametAH|  
 
yAshca striyo vAtakRutopasargA  garbhaM na gRuhNanti nRubhiH sametAH|  
 
kShINendriyA ye ca narAH kRushAshca bastiH  prashastaH paramaM ca teShu||34||
 
kShINendriyA ye ca narAH kRushAshca bastiH  prashastaH paramaM ca teShu||34||
    
Medicated enema in general is indicated in following cases,
 
Medicated enema in general is indicated in following cases,
Whose limbs have become stiff with contractures
+
*Whose limbs have become stiff with contractures
Who suffer from lameness  
+
*Who suffer from lameness  
Who are afflicted with fractures and dislocations
+
*Who are afflicted with fractures and dislocations
Whole limbs are afflicted by the movement of different types of aggravated vata
+
*Whole limbs are afflicted by the movement of different types of aggravated ''vata''
It is also effective in distension of abdomen by vata, hard stool, colic in abdomen, other such ailments affecting pelvic region.
+
*It is also effective in distension of abdomen by ''vata'', hard stool, colic in abdomen, other such ailments affecting pelvic region.
Basti is an excellent therapy for women who are affected with complications of Vata and who are unable to conceive despite their mating with male partner.  
+
*''Basti'' is an excellent therapy for women who are affected with complications of ''vata'' and who are unable to conceive despite their mating with male partner.  
It is also extremely useful for men having seminal debility and emaciation of the body. (32-34)
+
*It is also extremely useful for men having seminal debility and emaciation of the body. [32-34]
   −
Selection of type of enema:
+
==== Selection of type of enema ====
    
उष्णाभिभूतेषु वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्|  
 
उष्णाभिभूतेषु वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्|  

Navigation menu