Changes

Jump to navigation Jump to search
Line 447: Line 447:  
gītādhyayanamadyastrīkarmabhārādhvakarśitāḥ|  
 
gītādhyayanamadyastrīkarmabhārādhvakarśitāḥ|  
 
ajīrṇinaḥ kṣatāḥ kṣīṇā vr̥ddhā bālāstathā'balāḥ||39||  
 
ajīrṇinaḥ kṣatāḥ kṣīṇā vr̥ddhā bālāstathā'balāḥ||39||  
 +
 
tr̥ṣṇātīsāraśūlārtāḥ śvāsinō hikkinaḥ kr̥śāḥ|  
 
tr̥ṣṇātīsāraśūlārtāḥ śvāsinō hikkinaḥ kr̥śāḥ|  
 
patitābhihatōnmattāḥ klāntā yānaprajāgaraiḥ||40||  
 
patitābhihatōnmattāḥ klāntā yānaprajāgaraiḥ||40||  
 +
 
krōdhaśōkabhayaklāntā divāsvapnōcitāśca yē|  
 
krōdhaśōkabhayaklāntā divāsvapnōcitāśca yē|  
 
sarva ētē divāsvapnaṁ sēvēran sārvakālikam||41||  
 
sarva ētē divāsvapnaṁ sēvēran sārvakālikam||41||  
 +
 
dhātusāmyaṁ tathā hyēṣāṁ balaṁ cāpyupajāyatē|  
 
dhātusāmyaṁ tathā hyēṣāṁ balaṁ cāpyupajāyatē|  
 
ślēṣmā puṣṇāti cāṅgāni sthairyaṁ bhavati cāyuṣaḥ||42||  
 
ślēṣmā puṣṇāti cāṅgāni sthairyaṁ bhavati cāyuṣaḥ||42||  
 +
 
grīṣmē tvādānarūkṣāṇāṁ vardhamānē ca mārutē|  
 
grīṣmē tvādānarūkṣāṇāṁ vardhamānē ca mārutē|  
 
rātrīṇāṁ cātisaṅkṣēpāddivāsvapnaḥ praśasyatē||43||  
 
rātrīṇāṁ cātisaṅkṣēpāddivāsvapnaḥ praśasyatē||43||  
 +
 
gItAdhyayanamadyastrIkarmabhArAdhvakarshitAH|  
 
gItAdhyayanamadyastrIkarmabhArAdhvakarshitAH|  
 
ajIrNinaH kShatAH kShINA vRuddhA bAlAstathA~abalAH||39||  
 
ajIrNinaH kShatAH kShINA vRuddhA bAlAstathA~abalAH||39||  
 +
 
tRuShNAtIsArashUlArtAH shvAsino hikkinaH kRushAH|  
 
tRuShNAtIsArashUlArtAH shvAsino hikkinaH kRushAH|  
 
patitAbhihatonmattAH klAntA yAnaprajAgaraiH||40||  
 
patitAbhihatonmattAH klAntA yAnaprajAgaraiH||40||  
 +
 
krodhashokabhayaklAntA divAsvapnocitAshca ye|  
 
krodhashokabhayaklAntA divAsvapnocitAshca ye|  
 
sarva ete divAsvapnaM severan sArvakAlikam||41||  
 
sarva ete divAsvapnaM severan sArvakAlikam||41||  
 +
 
dhAtusAmyaM tathA hyeShAM balaM cApyupajAyate|  
 
dhAtusAmyaM tathA hyeShAM balaM cApyupajAyate|  
 
shleShmA puShNAti cA~ggAni sthairyaM bhavati cAyuShaH||42||  
 
shleShmA puShNAti cA~ggAni sthairyaM bhavati cAyuShaH||42||  
 +
 
grIShme tvAdAnarUkShANAM vardhamAne ca mArute|  
 
grIShme tvAdAnarUkShANAM vardhamAne ca mArute|  
 
rAtrINAM cAtisa~gkShepAddivAsvapnaH prashasyate||43||
 
rAtrINAM cAtisa~gkShepAddivAsvapnaH prashasyate||43||
Sleeping during the day is advocated for those who are exhausted on account of singing, reading, alcoholic drinking, sexual intercourse, elimination therapy, carrying heavy weight, walking long distances, suffering from phthisis, wasting, thirst, diarrhea, colic pain, dyspnea, hiccup, insanity, or are too old, too young, weak and emaciated. It is also recommended for those who are injured by fall and assault or exhausted by travel-related stress, vigil, anger, grief, and fear. By this, equilibrium of dhatus and strength is maintained, and kapha nourishes the body parts and ensures longevity. In the summer season, nights become shorter, and vata gets provoked in the body in adanakala (seasons of low body strength, such as summer and rains) due to absorption of fluid. Therefore, during this period daytime sleeping is advocated for all [39-43].
+
 
Consequences of improper daytime sleep:
+
Sleeping during the day is advocated for those who are exhausted on account of singing, reading, alcoholic drinking, sexual intercourse, elimination therapy, carrying heavy weight, walking long distances, suffering from phthisis, wasting, thirst, diarrhea, colic pain, dyspnea, hiccup, insanity, or are too old, too young, weak and emaciated. It is also recommended for those who are injured by fall and assault or exhausted by travel-related stress, vigil, anger, grief, and fear. By this, equilibrium of ''dhatus'' and strength is maintained, and ''kapha'' nourishes the body parts and ensures longevity. In the summer season, nights become shorter, and ''vata'' gets provoked in the body in ''adanakala'' (seasons of low body strength, such as summer and rains) due to absorption of fluid. Therefore, during this period daytime sleeping is advocated for all [39-43]
 +
 
 +
==== Consequences of improper daytime sleep ====
 +
 
 
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः|  
 
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः|  
 
श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते||४४||  
 
श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते||४४||  
 +
 
मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः|  
 
मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः|  
 
दूषीविषार्ताश्च दिवा न शयीरन् कदाचन||४५||  
 
दूषीविषार्ताश्च दिवा न शयीरन् कदाचन||४५||  
 +
 
हलीमकः शिरःशूलं स्तैमित्यं गुरुगात्रता|  
 
हलीमकः शिरःशूलं स्तैमित्यं गुरुगात्रता|  
 
अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च||४६||  
 
अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च||४६||  
 +
 
शोफारोचकहृल्लासपीनसार्धावभेदकाः|  
 
शोफारोचकहृल्लासपीनसार्धावभेदकाः|  
 
कोठारुःपिडकाः कण्डूस्तन्द्रा कासो गलामयाः||४७||  
 
कोठारुःपिडकाः कण्डूस्तन्द्रा कासो गलामयाः||४७||  
 +
 
स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः|  
 
स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः|  
 
इन्द्रियाणामसामर्थ्यं विषवेगप्रवर्त(र्ध)नम्||४८||  
 
इन्द्रियाणामसामर्थ्यं विषवेगप्रवर्त(र्ध)नम्||४८||  
 +
 
भवेन्नृणां दिवास्वप्नस्याहितस्य निषेवणात्|  
 
भवेन्नृणां दिवास्वप्नस्याहितस्य निषेवणात्|  
 
तस्माद्धिताहितं स्वप्नं बुद्ध्वा स्वप्यात् सुखं बुधः||४९||
 
तस्माद्धिताहितं स्वप्नं बुद्ध्वा स्वप्यात् सुखं बुधः||४९||
 +
 
grīṣmavarjyēṣu kālēṣu divāsvapnāt prakupyataḥ|  
 
grīṣmavarjyēṣu kālēṣu divāsvapnāt prakupyataḥ|  
 
ślēṣmapittē divāsvapnastasmāttēṣu na śasyatē||44||  
 
ślēṣmapittē divāsvapnastasmāttēṣu na śasyatē||44||  
 +
 
mēdasvinaḥ snēhanityāḥ ślēṣmalāḥ ślēṣmarōgiṇaḥ|  
 
mēdasvinaḥ snēhanityāḥ ślēṣmalāḥ ślēṣmarōgiṇaḥ|  
 
dūṣīviṣārtāśca divā na śayīran kadācana||45||  
 
dūṣīviṣārtāśca divā na śayīran kadācana||45||  
 +
 
halīmakaḥ śiraḥśūlaṁ staimityaṁ gurugātratā|  
 
halīmakaḥ śiraḥśūlaṁ staimityaṁ gurugātratā|  
 
aṅgamardō'gnināśaśca pralēpō hr̥dayasya ca||46||  
 
aṅgamardō'gnināśaśca pralēpō hr̥dayasya ca||46||  
 +
 
śōphārōcakahr̥llāsapīnasārdhāvabhēdakāḥ|  
 
śōphārōcakahr̥llāsapīnasārdhāvabhēdakāḥ|  
 
kōṭhāruḥpiḍakāḥ kaṇḍūstandrā kāsō galāmayāḥ||47||  
 
kōṭhāruḥpiḍakāḥ kaṇḍūstandrā kāsō galāmayāḥ||47||  
 +
 
smr̥tibuddhipramōhaśca saṁrōdhaḥ srōtasāṁ jvaraḥ|  
 
smr̥tibuddhipramōhaśca saṁrōdhaḥ srōtasāṁ jvaraḥ|  
 
indriyāṇāmasāmarthyaṁ viṣavēgapravarta(rdha)nam||48||  
 
indriyāṇāmasāmarthyaṁ viṣavēgapravarta(rdha)nam||48||  
 +
 
bhavēnnr̥ṇāṁ divāsvapnasyāhitasya niṣēvaṇāt|  
 
bhavēnnr̥ṇāṁ divāsvapnasyāhitasya niṣēvaṇāt|  
 
tasmāddhitāhitaṁ svapnaṁ buddhvā svapyāt sukhaṁ budhaḥ||49||  
 
tasmāddhitāhitaṁ svapnaṁ buddhvā svapyāt sukhaṁ budhaḥ||49||  
 +
 
grIShmavarjyeShu kAleShu divAsvapnAt prakupyataH|  
 
grIShmavarjyeShu kAleShu divAsvapnAt prakupyataH|  
 
shleShmapitte divAsvapnastasmAtteShu na shasyate||44||  
 
shleShmapitte divAsvapnastasmAtteShu na shasyate||44||  
 +
 
medasvinaH snehanityAH shleShmalAH shleShmarogiNaH|  
 
medasvinaH snehanityAH shleShmalAH shleShmarogiNaH|  
 
dUShIviShArtAshca divA na shayIran kadAcana||45||  
 
dUShIviShArtAshca divA na shayIran kadAcana||45||  
 +
 
halImakaH shiraHshUlaM staimityaM gurugAtratA|  
 
halImakaH shiraHshUlaM staimityaM gurugAtratA|  
 
a~ggamardo~agninAshashca pralepo hRudayasya ca||46||  
 
a~ggamardo~agninAshashca pralepo hRudayasya ca||46||  
 +
 
shophArocakahRullAsapInasArdhAvabhedakAH|  
 
shophArocakahRullAsapInasArdhAvabhedakAH|  
 
koThAruHpiDakAH kaNDUstandrA kAso galAmayAH||47||  
 
koThAruHpiDakAH kaNDUstandrA kAso galAmayAH||47||  
 +
 
smRutibuddhipramohashca saMrodhaH srotasAM jvaraH|  
 
smRutibuddhipramohashca saMrodhaH srotasAM jvaraH|  
 
indriyANAmasAmarthyaM viShavegapravarta(rdha)nam||48||  
 
indriyANAmasAmarthyaM viShavegapravarta(rdha)nam||48||  
 +
 
bhavennRuNAM divAsvapnasyAhitasya niShevaNAt|  
 
bhavennRuNAM divAsvapnasyAhitasya niShevaNAt|  
 
tasmAddhitAhitaM svapnaM buddhvA svapyAt sukhaM budhaH||49||
 
tasmAddhitAhitaM svapnaM buddhvA svapyAt sukhaM budhaH||49||
   −
Sleeping during daytime is contraindicated in the seasons other than summer because it causes vitiation of kapha and pitta. Persons having excessive fat, those who are addicted to fatty substances, having plenty of kapha, suffering from vitiated kapha related disorders, and those afflicted by latent poisons should never sleep during daytime. If one violated the given advice of sleeping during the day, he would subject himself to halimaka (advance stage of jaundice), headache, cold, heaviness of body parts, malaise, loss of digestive power, hridyopalepa (a feeling as if phlegm adhered to the heart), edema, anorexia, nausea, rhinitis, hemicranias, urticarial patches, pustules, boils, itching, drowsiness, coughing, disorders of the throat, impairment of memory and intelligence, obstruction of the body channels, fever, incapability of sensory and motor systems and enhancement of the toxic effects of poisons. So, one should keep in view the merits and demerits of sleep in various seasons and situations to stay happy and live long [44-49].
+
Sleeping during daytime is contraindicated in the seasons other than summer because it causes vitiation of ''kapha'' and ''pitta''. Persons having excessive fat, those who are addicted to fatty substances, having plenty of ''kapha'', suffering from vitiated ''kapha'' related disorders, and those afflicted by latent poisons should never sleep during daytime. If one violated the given advice of sleeping during the day, he would subject himself to ''halimaka'' (advance stage of jaundice), headache, cold, heaviness of body parts, malaise, loss of digestive power, ''hridyopalepa'' (a feeling as if phlegm adhered to the heart), edema, anorexia, nausea, rhinitis, hemicranias, urticarial patches, pustules, boils, itching, drowsiness, coughing, disorders of the throat, impairment of memory and intelligence, obstruction of the body channels, fever, incapability of sensory and motor systems and enhancement of the toxic effects of poisons. So, one should keep in view the merits and demerits of sleep in various seasons and situations to stay happy and live long [44-49]
Qualities of day and night sleep:
+
 
 +
==== Qualities of day and night sleep ====
 +
 
 
रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा|  
 
रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा|  
 
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्||५०||  
 
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्||५०||  
 +
 
rātrau jāgaraṇaṁ rūkṣaṁ snigdhaṁ prasvapanaṁ divā|  
 
rātrau jāgaraṇaṁ rūkṣaṁ snigdhaṁ prasvapanaṁ divā|  
 
arūkṣamanabhiṣyandi tvāsīnapracalāyitam||50||  
 
arūkṣamanabhiṣyandi tvāsīnapracalāyitam||50||  
 +
 
rAtrau jAgaraNaM rUkShaM snigdhaM prasvapanaM divA|  
 
rAtrau jAgaraNaM rUkShaM snigdhaM prasvapanaM divA|  
 
arUkShamanabhiShyandi tvAsInapracalAyitam||50||
 
arUkShamanabhiShyandi tvAsInapracalAyitam||50||

Navigation menu