Changes

Line 303: Line 303:     
मृद्वीकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकालोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानि स्नेहोपगानि भवन्ति (२१),  
 
मृद्वीकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकालोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानि स्नेहोपगानि भवन्ति (२१),  
 +
 
शोभाञ्जनकैरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदराणीति  
 
शोभाञ्जनकैरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदराणीति  
 
दशेमानि स्वेदोपगानि भवन्ति (२२),  
 
दशेमानि स्वेदोपगानि भवन्ति (२२),  
 +
 
मधुमधुककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पा  
 
मधुमधुककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पा  
 
इति दशेमानि वमनोपगानि भवन्ति (२३),  
 
इति दशेमानि वमनोपगानि भवन्ति (२३),  
 +
 
द्राक्षाकाश्मर्यपरूषकाभयामलकबिभीतककुवलबदरकर्कन्धुपीलूनीति  
 
द्राक्षाकाश्मर्यपरूषकाभयामलकबिभीतककुवलबदरकर्कन्धुपीलूनीति  
 
दशेमानि विरेचनोपगानि भवन्ति (२४),  
 
दशेमानि विरेचनोपगानि भवन्ति (२४),  
 +
 
त्रिवृद्बिल्वपिप्पलीकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानीति दशेमान्यास्थापनोपगानि भवन्ति (२५),  
 
त्रिवृद्बिल्वपिप्पलीकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानीति दशेमान्यास्थापनोपगानि भवन्ति (२५),  
 +
 
रास्नासुरदारुबिल्वमदनशतपुष्पावृश्चीरपुनर्नवाश्वदंष्ट्राग्निमन्थश्योनाका इति दशेमान्यनुवासनोपगानि भवन्ति (२६),  
 
रास्नासुरदारुबिल्वमदनशतपुष्पावृश्चीरपुनर्नवाश्वदंष्ट्राग्निमन्थश्योनाका इति दशेमान्यनुवासनोपगानि भवन्ति (२६),  
 +
 
ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिग्रुसर्षपापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शिरोविरेचनोपगानि भवन्ति (२७),  
 
ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिग्रुसर्षपापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शिरोविरेचनोपगानि भवन्ति (२७),  
 +
 
इति सप्तकः कषायवर्गः||१३||  
 
इति सप्तकः कषायवर्गः||१३||  
    
mr̥dvīkāmadhukamadhuparṇīmēdāvidārīkākōlīkṣīrakālōlījīvakajīvantīśālaparṇya iti daśēmāni snēhōpagāni bhavanti (21),  
 
mr̥dvīkāmadhukamadhuparṇīmēdāvidārīkākōlīkṣīrakālōlījīvakajīvantīśālaparṇya iti daśēmāni snēhōpagāni bhavanti (21),  
 +
 
śōbhāñjanakairaṇḍārkavr̥ścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśēmāni svēdōpagāni bhavanti (22),  
 
śōbhāñjanakairaṇḍārkavr̥ścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśēmāni svēdōpagāni bhavanti (22),  
 +
 
madhumadhukakōvidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśēmāni vamanōpagāni bhavanti (23),  
 
madhumadhukakōvidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśēmāni vamanōpagāni bhavanti (23),  
 +
 
drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśēmāni virēcanōpagāni bhavanti (24),  
 
drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśēmāni virēcanōpagāni bhavanti (24),  
 +
 
trivr̥dbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśēmānyāsthāpanōpagāni bhavanti (25),  
 
trivr̥dbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśēmānyāsthāpanōpagāni bhavanti (25),  
 +
 
rāsnāsuradārubilvamadanaśatapuṣpāvr̥ścīrapunarnavāśvadaṁṣṭrāgnimanthaśyōnākā iti daśēmānyanuvāsanōpagāni bhavanti (26),  
 
rāsnāsuradārubilvamadanaśatapuṣpāvr̥ścīrapunarnavāśvadaṁṣṭrāgnimanthaśyōnākā iti daśēmānyanuvāsanōpagāni bhavanti (26),  
jyōtiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvētāmahāśvētā iti daśēmāni śirōvirēcanōpagāni bhavanti (27),  
+
 
 +
jyōtiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvētāmahāśvētā iti daśēmāni śirōvirēcanōpagāni bhavanti (27),
 +
 
iti saptakaḥ kaṣāyavargaḥ||13||  
 
iti saptakaḥ kaṣāyavargaḥ||13||  
    
mRudvIkAmadhukamadhuparNImedAvidArIkAkolIkShIrakAlolIjIvakajIvantIshAlaparNya iti dashemAni snehopagAni bhavanti (21),
 
mRudvIkAmadhukamadhuparNImedAvidArIkAkolIkShIrakAlolIjIvakajIvantIshAlaparNya iti dashemAni snehopagAni bhavanti (21),
 +
 
shobhA~jjanakairaNDArkavRushcIrapunarnavAyavatilakulatthamAShabadarANIti dashemAni svedopagAni bhavanti (22),
 
shobhA~jjanakairaNDArkavRushcIrapunarnavAyavatilakulatthamAShabadarANIti dashemAni svedopagAni bhavanti (22),
 +
 
madhumadhukakovidArakarbudAranIpavidulabimbIshaNapuShpIsadApuShpApratyakpuShpA iti dashemAni vamanopagAni bhavanti (23),
 
madhumadhukakovidArakarbudAranIpavidulabimbIshaNapuShpIsadApuShpApratyakpuShpA iti dashemAni vamanopagAni bhavanti (23),
 +
 
drAkShAkAshmaryaparUShakAbhayAmalakabibhItakakuvalabadarakarkandhupIlUnIti dashemAni virecanopagAni bhavanti (24),
 
drAkShAkAshmaryaparUShakAbhayAmalakabibhItakakuvalabadarakarkandhupIlUnIti dashemAni virecanopagAni bhavanti (24),
 +
 
trivRudbilvapippalIkuShThasarShapavacAvatsakaphalashatapuShpAmadhukamadanaphalAnIti dashemAnyAsthApanopagAni bhavanti (25),
 
trivRudbilvapippalIkuShThasarShapavacAvatsakaphalashatapuShpAmadhukamadanaphalAnIti dashemAnyAsthApanopagAni bhavanti (25),
 +
 
rAsnAsuradArubilvamadanashatapuShpAvRushcIrapunarnavAshvadaMShTrAgnimanthashyonAkA iti dashemAnyanuvAsanopagAni bhavanti (26),
 
rAsnAsuradArubilvamadanashatapuShpAvRushcIrapunarnavAshvadaMShTrAgnimanthashyonAkA iti dashemAnyanuvAsanopagAni bhavanti (26),
jyotiShmatIkShavakamaricapippalIviDa~ggashigrusarShapApAmArgataNDulashvetAmahAshvetA iti dashemAni shirovirecanopagAni bhavanti (27), iti saptakaHkaShAyavargaH||13||
+
 
 +
jyotiShmatIkShavakamaricapippalIviDa~ggashigrusarShapApAmArgataNDulashvetAmahAshvetA iti dashemAni shirovirecanopagAni bhavanti (27),  
 +
 
 +
iti saptakaHkaShAyavargaH||13||
    
Group V: Seven subgroups of medicines  
 
Group V: Seven subgroups of medicines  
Line 344: Line 366:  
जम्ब्वाम्रपल्लवमातुलुङ्गाम्लबदरदाडिमयवयष्टिकोशीरमृल्लाजा  
 
जम्ब्वाम्रपल्लवमातुलुङ्गाम्लबदरदाडिमयवयष्टिकोशीरमृल्लाजा  
 
इति दशेमानि छर्दिनिग्रहणानि भवन्ति (२८),  
 
इति दशेमानि छर्दिनिग्रहणानि भवन्ति (२८),  
नागरधन्वयवासकमुस्तपर्पटकचन्दनकिराततिक्तकगुडूचीह्रीवेरधान्यकपटोलानीति दशेमानि तृष्णानिग्रहणानि भवन्ति (२९),  
+
 
शटीपुष्करमूलबदरबीजकण्टकारिकाबृहतीवृक्षरुहाभयापिप्पलीदुरालभाकुलीरशृङ्ग्य इति दशेमानि हिक्कानिग्रहणानि भवन्ति (३०), इति त्रिकः कषायवर्गः||||  
+
नागरधन्वयवासकमुस्तपर्पटकचन्दनकिराततिक्तकगुडूचीह्रीवेरधान्यकपटोलानीति दशेमानि तृष्णानिग्रहणानि भवन्ति (२९),
 +
 +
शटीपुष्करमूलबदरबीजकण्टकारिकाबृहतीवृक्षरुहाभयापिप्पलीदुरालभाकुलीरशृङ्ग्य इति दशेमानि हिक्कानिग्रहणानि भवन्ति (३०), इति त्रिकः कषायवर्गः||१४||  
 +
 
 
jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikōśīramr̥llājā iti daśēmāni chardinigrahaṇāni bhavanti (28),  
 
jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikōśīramr̥llājā iti daśēmāni chardinigrahaṇāni bhavanti (28),  
nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīvēradhānyakapaṭōlānīti daśēmāni tr̥ṣṇānigrahaṇāni bhavanti(29),  
+
 
 +
nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīvēradhānyakapaṭōlānīti daśēmāni tr̥ṣṇānigrahaṇāni bhavanti(29),
 +
 
śaṭīpuṣkaramūlabadarabījakaṇṭakārikābr̥hatīvr̥kṣaruhābhayāpippalīdurālabhākulīraśr̥ṅgya iti daśēmāni hikkānigrahaṇāni bhavanti (30),  
 
śaṭīpuṣkaramūlabadarabījakaṇṭakārikābr̥hatīvr̥kṣaruhābhayāpippalīdurālabhākulīraśr̥ṅgya iti daśēmāni hikkānigrahaṇāni bhavanti (30),  
 +
 
iti trikaḥ kaṣāyavargaḥ||14||
 
iti trikaḥ kaṣāyavargaḥ||14||
    
jambvAmrapallavamAtulu~ggAmlabadaradADimayavayaShTikoshIramRullAjA iti dashemAni chardinigrahaNAni bhavanti (28),
 
jambvAmrapallavamAtulu~ggAmlabadaradADimayavayaShTikoshIramRullAjA iti dashemAni chardinigrahaNAni bhavanti (28),
 +
 
nAgaradhanvayavAsakamustaparpaTakacandanakirAtatiktakaguDUcIhrIveradhAnyakapaTolAnIti dashemAni tRuShNAnigrahaNAni bhavanti (29),
 
nAgaradhanvayavAsakamustaparpaTakacandanakirAtatiktakaguDUcIhrIveradhAnyakapaTolAnIti dashemAni tRuShNAnigrahaNAni bhavanti (29),
 +
 
shaTIpuShkaramUlabadarabIjakaNTakArikAbRuhatIvRukSharuhAbhayApippalIdurAlabhAkulIrashRu~ggya iti dashemAni hikkAnigrahaNAni bhavanti (30),  
 
shaTIpuShkaramUlabadarabIjakaNTakArikAbRuhatIvRukSharuhAbhayApippalIdurAlabhAkulIrashRu~ggya iti dashemAni hikkAnigrahaNAni bhavanti (30),  
 +
 
iti trikaHkaShAyavargaH||14||  
 
iti trikaHkaShAyavargaH||14||  
   Line 366: Line 397:  
प्रियङ्ग्वनन्ताम्रास्थिकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणीति  
 
प्रियङ्ग्वनन्ताम्रास्थिकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणीति  
 
दशेमानि पुरीषसङ्ग्रहणीयानि भवन्ति (३१),  
 
दशेमानि पुरीषसङ्ग्रहणीयानि भवन्ति (३१),  
 +
 
जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मलीश्रीवेष्टकभृष्टमृत्पयस्योत्पलतिलकणा इति दशेमानि पुरीषविरजनीयानि भवन्ति (३२),  
 
जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मलीश्रीवेष्टकभृष्टमृत्पयस्योत्पलतिलकणा इति दशेमानि पुरीषविरजनीयानि भवन्ति (३२),  
 +
 
जम्ब्वाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकसोमवल्का  
 
जम्ब्वाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकसोमवल्का  
 
इति दशेमानि मूत्रसङ्ग्रहणीयानि भवन्ति (३३),  
 
इति दशेमानि मूत्रसङ्ग्रहणीयानि भवन्ति (३३),  
 +
 
पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गुधातकीपुष्पाणीति दशेमानि मूत्रविरजनीयानि भवन्ति (३४),  
 
पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गुधातकीपुष्पाणीति दशेमानि मूत्रविरजनीयानि भवन्ति (३४),  
 +
 
वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुशकाशगुन्द्रेत्कटमूलानीति  
 
वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुशकाशगुन्द्रेत्कटमूलानीति  
 
दशेमानि मूत्रविरेचनीयानि भवन्ति (३५),  
 
दशेमानि मूत्रविरेचनीयानि भवन्ति (३५),  
 +
 
इति पञ्चकः कषायवर्गः||१५||  
 
इति पञ्चकः कषायवर्गः||१५||  
    
priyaṅgvanantāmrāsthikaṭvaṅgalōdhramōcarasasamaṅgādhātakīpuṣpapadmāpadmakēśarāṇīti daśēmāni purīṣasaṅgrahaṇīyānibhavanti (31),  
 
priyaṅgvanantāmrāsthikaṭvaṅgalōdhramōcarasasamaṅgādhātakīpuṣpapadmāpadmakēśarāṇīti daśēmāni purīṣasaṅgrahaṇīyānibhavanti (31),  
 +
 
jambuśallakītvakkacchurāmadhūkaśālmalīśrīvēṣṭakabhr̥ṣṭamr̥tpayasyōtpalatilakaṇā iti daśēmāni purīṣavirajanīyāni bhavanti (32),  
 
jambuśallakītvakkacchurāmadhūkaśālmalīśrīvēṣṭakabhr̥ṣṭamr̥tpayasyōtpalatilakaṇā iti daśēmāni purīṣavirajanīyāni bhavanti (32),  
 +
 
jambvāmraplakṣavaṭakapītanōḍumbarāśvatthabhallātakāśmantakasōmavalkā iti daśēmāni mūtrasaṅgrahaṇīyāni bhavanti (33),  
 
jambvāmraplakṣavaṭakapītanōḍumbarāśvatthabhallātakāśmantakasōmavalkā iti daśēmāni mūtrasaṅgrahaṇīyāni bhavanti (33),  
 +
 
padmōtpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśēmāni mūtravirajanīyāni bhavanti (34),  
 
padmōtpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśēmāni mūtravirajanīyāni bhavanti (34),  
 +
 
vr̥kṣādanīśvadaṁṣṭrāvasukavaśirapāṣāṇabhēdadarbhakuśakāśagundrētkaṭamūlānīti daśēmāni mūtravirēcanīyāni bhavanti (35),  
 
vr̥kṣādanīśvadaṁṣṭrāvasukavaśirapāṣāṇabhēdadarbhakuśakāśagundrētkaṭamūlānīti daśēmāni mūtravirēcanīyāni bhavanti (35),  
 +
 
iti pañcakaḥ kaṣāyavargaḥ||15||  
 
iti pañcakaḥ kaṣāyavargaḥ||15||  
 +
 
priya~ggvanantAmrAsthikaTva~ggalodhramocarasasama~ggAdhAtakIpuShpapadmApadmakesharANIti dashemAni purIShasa~ggrahaNIyAni bhavanti (31),
 
priya~ggvanantAmrAsthikaTva~ggalodhramocarasasama~ggAdhAtakIpuShpapadmApadmakesharANIti dashemAni purIShasa~ggrahaNIyAni bhavanti (31),
 +
 
jambushallakItvakkacchurAmadhUkashAlmalIshrIveShTakabhRuShTamRutpayasyotpalatilakaNA iti dashemAni purIShavirajanIyAni bhavanti (32),
 
jambushallakItvakkacchurAmadhUkashAlmalIshrIveShTakabhRuShTamRutpayasyotpalatilakaNA iti dashemAni purIShavirajanIyAni bhavanti (32),
 +
 
jambvAmraplakShavaTakapItanoDumbarAshvatthabhallAtakAshmantakasomavalkA iti dashemAni mUtrasa~ggrahaNIyAni bhavanti (33),
 
jambvAmraplakShavaTakapItanoDumbarAshvatthabhallAtakAshmantakasomavalkA iti dashemAni mUtrasa~ggrahaNIyAni bhavanti (33),
 +
 
padmotpalanalinakumudasaugandhikapuNDarIkashatapatramadhukapriya~ggudhAtakIpuShpANIti dashemAni mUtravirajanIyAni bhavanti (34),
 
padmotpalanalinakumudasaugandhikapuNDarIkashatapatramadhukapriya~ggudhAtakIpuShpANIti dashemAni mUtravirajanIyAni bhavanti (34),
 +
 
vRukShAdanIshvadaMShTrAvasukavashirapAShANabhedadarbhakushakAshagundretkaTamUlAnIti dashemAni mUtravirecanIyAni bhavanti (35),
 
vRukShAdanIshvadaMShTrAvasukavashirapAShANabhedadarbhakushakAshagundretkaTamUlAnIti dashemAni mUtravirecanIyAni bhavanti (35),
iti pa~jcakaHkaShAyavargaH||15||  
+
 
 +
iti pa~jcakaHkaShAyavargaH||15||  
    
Group VII: Five subgroups:  
 
Group VII: Five subgroups:  
Line 397: Line 444:     
द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्टकारिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कासहराणि भवन्ति (३६),  
 
द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्टकारिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कासहराणि भवन्ति (३६),  
 +
 
शटीपुष्करमूलाम्लवेतसैलाहिङ्ग्वगुरुसुरसातामलकीजीवन्तीचण्डा  
 
शटीपुष्करमूलाम्लवेतसैलाहिङ्ग्वगुरुसुरसातामलकीजीवन्तीचण्डा  
 
इति दशेमानि श्वासहराणि भवन्ति (३७),  
 
इति दशेमानि श्वासहराणि भवन्ति (३७),  
 +
 
पाटलाग्निमन्थश्योनाकबिल्वकाश्मर्यकण्टकारिकाबृहतीशालपर्णीपृश्निपर्णीगोक्षुरका इति दशेमानि श्वयथुहराणि भवन्ति (३८),  
 
पाटलाग्निमन्थश्योनाकबिल्वकाश्मर्यकण्टकारिकाबृहतीशालपर्णीपृश्निपर्णीगोक्षुरका इति दशेमानि श्वयथुहराणि भवन्ति (३८),  
 +
 
सारिवाशर्करापाठामञ्जिष्ठाद्राक्षापीलुपरूषकाभयामलकबिभीतकानीति  
 
सारिवाशर्करापाठामञ्जिष्ठाद्राक्षापीलुपरूषकाभयामलकबिभीतकानीति  
 
दशेमानि ज्वरहराणि भवन्ति (३९),  
 
दशेमानि ज्वरहराणि भवन्ति (३९),  
 +
 
द्राक्षाखर्जूरप्रियालबदरदाडिमफल्गुपरूषकेक्षुयवषष्टिका  
 
द्राक्षाखर्जूरप्रियालबदरदाडिमफल्गुपरूषकेक्षुयवषष्टिका  
 
इति दशेमानि श्रमहराणि भवन्ति (४०),  
 
इति दशेमानि श्रमहराणि भवन्ति (४०),  
 +
 
इति पञ्चकः कषायवर्गः||१६||  
 
इति पञ्चकः कषायवर्गः||१६||  
    
drākṣābhayāmalakapippalīdurālabhāśr̥ṅgīkaṇṭakārikāvr̥ścīrapunarnavātāmalakya iti daśēmāni kāsaharāṇi bhavanti (36),  
 
drākṣābhayāmalakapippalīdurālabhāśr̥ṅgīkaṇṭakārikāvr̥ścīrapunarnavātāmalakya iti daśēmāni kāsaharāṇi bhavanti (36),  
 +
 
śaṭīpuṣkaramūlāmlavētasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśēmāni śvāsaharāṇi bhavanti (37),  
 
śaṭīpuṣkaramūlāmlavētasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśēmāni śvāsaharāṇi bhavanti (37),  
 +
 
pāṭalāgnimanthaśyōnākabilvakāśmaryakaṇṭakārikābr̥hatīśālaparṇīpr̥śniparṇīgōkṣurakā iti daśēmāni śvayathuharāṇi bhavanti (38),  
 
pāṭalāgnimanthaśyōnākabilvakāśmaryakaṇṭakārikābr̥hatīśālaparṇīpr̥śniparṇīgōkṣurakā iti daśēmāni śvayathuharāṇi bhavanti (38),  
 +
 
sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśēmāni jvaraharāṇi bhavanti (39),  
 
sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśēmāni jvaraharāṇi bhavanti (39),  
 +
 
drākṣākharjūrapriyālabadaradāḍimaphalguparūṣakēkṣuyavaṣaṣṭikā iti daśēmāni śramaharāṇi bhavanti (40),  
 
drākṣākharjūrapriyālabadaradāḍimaphalguparūṣakēkṣuyavaṣaṣṭikā iti daśēmāni śramaharāṇi bhavanti (40),  
 +
 
iti pañcakaḥ kaṣāyavargaḥ||16||  
 
iti pañcakaḥ kaṣāyavargaḥ||16||  
    
drAkShAbhayAmalakapippalIdurAlabhAshRu~ggIkaNTakArikAvRushcIrapunarnavAtAmalakya iti dashemAni kAsaharANi bhavanti (36),
 
drAkShAbhayAmalakapippalIdurAlabhAshRu~ggIkaNTakArikAvRushcIrapunarnavAtAmalakya iti dashemAni kAsaharANi bhavanti (36),
 +
 
shaTIpuShkaramUlAmlavetasailAhi~ggvagurusurasAtAmalakIjIvantIcaNDA iti dashemAni shvAsaharANi bhavanti (37),  
 
shaTIpuShkaramUlAmlavetasailAhi~ggvagurusurasAtAmalakIjIvantIcaNDA iti dashemAni shvAsaharANi bhavanti (37),  
 +
 
pATalAgnimanthashyonAkabilvakAshmaryakaNTakArikAbRuhatIshAlaparNIpRushniparNIgokShurakA iti dashemAni shvayathuharANi bhavanti (38),  
 
pATalAgnimanthashyonAkabilvakAshmaryakaNTakArikAbRuhatIshAlaparNIpRushniparNIgokShurakA iti dashemAni shvayathuharANi bhavanti (38),  
 +
 
sArivAsharkarApAThAma~jjiShThAdrAkShApIluparUShakAbhayAmalakabibhItakAnIti dashemAni jvaraharANi bhavanti (39),  
 
sArivAsharkarApAThAma~jjiShThAdrAkShApIluparUShakAbhayAmalakabibhItakAnIti dashemAni jvaraharANi bhavanti (39),  
 +
 
drAkShAkharjUrapriyAlabadaradADimaphalguparUShakekShuyavaShaShTikA iti dashemAni shramaharANi bhavanti (40),  
 
drAkShAkharjUrapriyAlabadaradADimaphalguparUShakekShuyavaShaShTikA iti dashemAni shramaharANi bhavanti (40),  
 +
 
iti pa~jcakaH kaShAyavargaH||16||
 
iti pa~jcakaH kaShAyavargaH||16||
   Line 430: Line 492:     
लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलोशीरसारिवागुडूचीह्रीबेराणीति दशेमानि दाहप्रशमनानि भवन्ति (४१),  
 
लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलोशीरसारिवागुडूचीह्रीबेराणीति दशेमानि दाहप्रशमनानि भवन्ति (४१),  
 +
 
तगरागुरुधान्यकशृङ्गवेरभूतीकवचाकण्टकार्यग्निमन्थश्योनाकपिप्पल्य  
 
तगरागुरुधान्यकशृङ्गवेरभूतीकवचाकण्टकार्यग्निमन्थश्योनाकपिप्पल्य  
 
इति दशेमानि शीतप्रशमनानि भवन्ति (४२),  
 
इति दशेमानि शीतप्रशमनानि भवन्ति (४२),  
 +
 
तिन्दुकप्रियालबदरखदिरकदरसप्तपर्णाश्वकर्णार्जुनासनारिमेदा  
 
तिन्दुकप्रियालबदरखदिरकदरसप्तपर्णाश्वकर्णार्जुनासनारिमेदा  
 
इति दशेमान्युदर्दप्रशमनानि भवन्ति (४३),  
 
इति दशेमान्युदर्दप्रशमनानि भवन्ति (४३),  
 +
 
विदारीगन्धापृश्निपर्णीबृहतीकण्टकारिकैरण्डकाकोलीचन्दनोशीरैलामधुकानीति दशेमान्यङ्गमर्दप्रशमनानि भवन्ति (४४),  
 
विदारीगन्धापृश्निपर्णीबृहतीकण्टकारिकैरण्डकाकोलीचन्दनोशीरैलामधुकानीति दशेमान्यङ्गमर्दप्रशमनानि भवन्ति (४४),  
 +
 
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचाजमोदाजगन्धाजाजीगण्डीराणीति दशेमानि शूलप्रशमनानि भवन्ति (४५), इति पञ्चकः कषायवर्गः||१७||  
 
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचाजमोदाजगन्धाजाजीगण्डीराणीति दशेमानि शूलप्रशमनानि भवन्ति (४५), इति पञ्चकः कषायवर्गः||१७||  
    
lājācandanakāśmaryaphalamadhūkaśarkarānīlōtpalōśīrasārivāguḍūcīhrībērāṇīti daśēmāni dāhapraśamanāni bhavanti (41),  
 
lājācandanakāśmaryaphalamadhūkaśarkarānīlōtpalōśīrasārivāguḍūcīhrībērāṇīti daśēmāni dāhapraśamanāni bhavanti (41),  
 +
 
tagarāgurudhānyakaśr̥ṅgavērabhūtīkavacākaṇṭakāryagnimanthaśyōnākapippalya iti daśēmāni śītapraśamanāni bhavanti (42),  
 
tagarāgurudhānyakaśr̥ṅgavērabhūtīkavacākaṇṭakāryagnimanthaśyōnākapippalya iti daśēmāni śītapraśamanāni bhavanti (42),  
 +
 
tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimēdā iti daśēmānyudardapraśamanāni bhavanti (43),  
 
tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimēdā iti daśēmānyudardapraśamanāni bhavanti (43),  
 +
 
vidārīgandhāpr̥śniparṇībr̥hatīkaṇṭakārikairaṇḍakākōlīcandanōśīrailāmadhukānīti daśēmānyaṅgamardapraśamanāni bhavanti (44),  
 
vidārīgandhāpr̥śniparṇībr̥hatīkaṇṭakārikairaṇḍakākōlīcandanōśīrailāmadhukānīti daśēmānyaṅgamardapraśamanāni bhavanti (44),  
 +
 
pippalīpippalīmūlacavyacitrakaśr̥ṅgavēramaricājamōdājagandhājājīgaṇḍīrāṇīti daśēmāni śūlapraśamanāni bhavanti (45),  
 
pippalīpippalīmūlacavyacitrakaśr̥ṅgavēramaricājamōdājagandhājājīgaṇḍīrāṇīti daśēmāni śūlapraśamanāni bhavanti (45),  
 +
 
iti pañcakaḥ kaṣāyavargaḥ||17||  
 
iti pañcakaḥ kaṣāyavargaḥ||17||  
    
lAjAcandanakAshmaryaphalamadhUkasharkarAnIlotpaloshIrasArivAguDUcIhrIberANIti dashemAni dAhaprashamanAni bhavanti (41),
 
lAjAcandanakAshmaryaphalamadhUkasharkarAnIlotpaloshIrasArivAguDUcIhrIberANIti dashemAni dAhaprashamanAni bhavanti (41),
 +
 
tagarAgurudhAnyakashRu~ggaverabhUtIkavacAkaNTakAryagnimanthashyonAkapippalya iti dashemAni shItaprashamanAni bhavanti (42),
 
tagarAgurudhAnyakashRu~ggaverabhUtIkavacAkaNTakAryagnimanthashyonAkapippalya iti dashemAni shItaprashamanAni bhavanti (42),
 +
 
tindukapriyAlabadarakhadirakadarasaptaparNAshvakarNArjunAsanArimedA iti dashemAnyudardaprashamanAni bhavanti (43),
 
tindukapriyAlabadarakhadirakadarasaptaparNAshvakarNArjunAsanArimedA iti dashemAnyudardaprashamanAni bhavanti (43),
 +
 
vidArIgandhApRushniparNIbRuhatIkaNTakArikairaNDakAkolIcandanoshIrailAmadhukAnIti dashemAnya~ggamardaprashamanAni bhavanti (44),
 
vidArIgandhApRushniparNIbRuhatIkaNTakArikairaNDakAkolIcandanoshIrailAmadhukAnIti dashemAnya~ggamardaprashamanAni bhavanti (44),
pippalIpippalImUlacavyacitrakashRu~ggaveramaricAjamodAjagandhAjAjIgaNDIrANIti dashemAni shUlaprashamanAni bhavanti (45), iti pa~jcakaHkaShAyavargaH||17||  
+
 
 +
pippalIpippalImUlacavyacitrakashRu~ggaveramaricAjamodAjagandhAjAjIgaNDIrANIti dashemAni shUlaprashamanAni bhavanti (45),  
 +
 
 +
iti pa~jcakaHkaShAyavargaH||17||  
    
Group IX: Five subgroups of medicines:  
 
Group IX: Five subgroups of medicines:  
Line 460: Line 537:  
मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रियङ्गुशर्करालाजा  
 
मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रियङ्गुशर्करालाजा  
 
इति दशेमानि शोणितस्थापनानि भवन्ति (४६),  
 
इति दशेमानि शोणितस्थापनानि भवन्ति (४६),  
 +
 
शालकट्फलकदम्बपद्मकतुम्बमोचरसशिरीषवञ्जुलैलवालुकाशोका  
 
शालकट्फलकदम्बपद्मकतुम्बमोचरसशिरीषवञ्जुलैलवालुकाशोका  
 
इति दशेमानि वेदनास्थापनानि भवन्ति (४७),  
 
इति दशेमानि वेदनास्थापनानि भवन्ति (४७),  
 +
 
हिङ्गुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीजटिलापलङ्कषाशोकरोहिण्य इति दशेमानि सञ्ज्ञास्थापनानि भवन्ति (४८),  
 
हिङ्गुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीजटिलापलङ्कषाशोकरोहिण्य इति दशेमानि सञ्ज्ञास्थापनानि भवन्ति (४८),  
 +
 
ऐन्द्रीब्राह्मीशतवीर्यासहस्रवीर्याऽमोघाऽव्यथाशिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्ता इति दशेमानि प्रजास्थापनानि भवन्ति (४९),  
 
ऐन्द्रीब्राह्मीशतवीर्यासहस्रवीर्याऽमोघाऽव्यथाशिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्ता इति दशेमानि प्रजास्थापनानि भवन्ति (४९),  
 +
 
अमृताऽभयाधात्रीमुक्ताश्वेताजीवन्त्यतिरसामण्डूकपर्णीस्थिरापुनर्नवा  
 
अमृताऽभयाधात्रीमुक्ताश्वेताजीवन्त्यतिरसामण्डूकपर्णीस्थिरापुनर्नवा  
इति दशेमानि वयःस्थापनानि भवन्ति (५०), इति पञ्चकः कषायवर्गः||१८||  
+
इति दशेमानि वयःस्थापनानि भवन्ति (५०),  
 +
 
 +
इति पञ्चकः कषायवर्गः||१८||  
    
madhumadhukarudhiramōcarasamr̥tkapālalōdhragairikapriyaṅguśarkarālājā iti daśēmāni śōṇitasthāpanāni bhavanti (46),  
 
madhumadhukarudhiramōcarasamr̥tkapālalōdhragairikapriyaṅguśarkarālājā iti daśēmāni śōṇitasthāpanāni bhavanti (46),  
 +
 
śālakaṭphalakadambapadmakatumbamōcarasaśirīṣavañjulailavālukāśōkā iti daśēmāni vēdanāsthāpanāni bhavanti (47),  
 
śālakaṭphalakadambapadmakatumbamōcarasaśirīṣavañjulailavālukāśōkā iti daśēmāni vēdanāsthāpanāni bhavanti (47),  
 +
 
hiṅgukaiṭaryārimēdāvacācōrakavayasthāgōlōmījaṭilāpalaṅkaṣāśōkarōhiṇya iti daśēmāni sañjñāsthāpanāni bhavanti (48),  
 
hiṅgukaiṭaryārimēdāvacācōrakavayasthāgōlōmījaṭilāpalaṅkaṣāśōkarōhiṇya iti daśēmāni sañjñāsthāpanāni bhavanti (48),  
aindrībrāhmīśatavīryāsahasravīryā'mōghā'vyathāśivā'riṣṭāvāṭyapuṣpīviṣvaksēnakāntā iti daśēmāni prajāsthāpanāni bhavanti (49),  
+
 
 +
aindrībrāhmīśatavīryāsahasravīryā'mōghā'vyathāśivā'riṣṭāvāṭyapuṣpīviṣvaksēnakāntā iti daśēmāni prajāsthāpanāni bhavanti (49),
 +
 
amr̥tā'bhayādhātrīmuktāśvētājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśēmāni vayaḥsthāpanāni bhavanti (50),  
 
amr̥tā'bhayādhātrīmuktāśvētājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśēmāni vayaḥsthāpanāni bhavanti (50),  
 +
 
iti pañcakaḥ kaṣāyavargaḥ||18||  
 
iti pañcakaḥ kaṣāyavargaḥ||18||