Yonivyapat Chikitsa: Difference between revisions
| Line 285: | Line 285: | ||
गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात् | | गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात् | | ||
वायुः क्रुद्धः | वायुः क्रुद्धः कफं योनिमुपनीय प्रदूषयेत् ||२१|| | ||
पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम् | | पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम् | | ||