Yonivyapat Chikitsa: Difference between revisions

Anagha (talk | contribs)
Anagha (talk | contribs)
Line 285: Line 285:


गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात् |  
गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात् |  
वायुः क्रुद्धः [१] कफं योनिमुपनीय प्रदूषयेत् ||२१||  
वायुः क्रुद्धः कफं योनिमुपनीय प्रदूषयेत् ||२१||  


पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम् |  
पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम् |