Uttar Basti Siddhi: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 1,165: | Line 1,165: | ||
सिद्धिंचानुत्तमांलोकेप्राप्नोतिविधिनापठन्|| | सिद्धिंचानुत्तमांलोकेप्राप्नोतिविधिनापठन्|| | ||
dīrghamāyuryaśaḥsvāsthyaṁ[1]trivargaṁcāpipuṣkalam||35|| | dīrghamāyuryaśaḥsvāsthyaṁ[1]trivargaṁcāpipuṣkalam||35|| | ||