Uttar Basti Siddhi: Difference between revisions

Line 1,165: Line 1,165:


सिद्धिंचानुत्तमांलोकेप्राप्नोतिविधिनापठन्||
सिद्धिंचानुत्तमांलोकेप्राप्नोतिविधिनापठन्||
dīrghamāyuryaśaḥsvāsthyaṁ[1]trivargaṁcāpipuṣkalam||35||
dīrghamāyuryaśaḥsvāsthyaṁ[1]trivargaṁcāpipuṣkalam||35||