Gulma Chikitsa: Difference between revisions

Line 493: Line 493:


पित्तं वा यदि संवृद्धं सन्तापं वातगुल्मिनः|  
पित्तं वा यदि संवृद्धं सन्तापं वातगुल्मिनः|  
कुर्याद्विरेच्यः स भवेत् सस्नेहैरानुलोमिकैः||३१||
कुर्याद्विरेच्यः स भवेत् सस्नेहैरानुलोमिकैः||३१||


pittaṁ vā yadi saṁvr̥ddhaṁ santāpaṁ vātagulminaḥ|  
pittaṁ vā yadi saṁvr̥ddhaṁ santāpaṁ vātagulminaḥ|  
kuryādvirēcyaḥ sa bhavēt sasnēhairānulōmikaiḥ||31||
kuryādvirēcyaḥ sa bhavēt sasnēhairānulōmikaiḥ||31||


pittaM vA yadi saMvRuddhaM santApaM vAtagulminaH|  
pittaM vA yadi saMvRuddhaM santApaM vAtagulminaH|  
kuryAdvirecyaH sa bhavet sasnehairAnulomikaiH||31||
kuryAdvirecyaH sa bhavet sasnehairAnulomikaiH||31||