Gulma Chikitsa: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 463: | Line 463: | ||
वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि| | वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि| | ||
हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम्||२९|| | हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम्||२९|| | ||
vātagulmē kaphō vr̥ddhō hatvā'gnimaruciṁ yadi| | vātagulmē kaphō vr̥ddhō hatvā'gnimaruciṁ yadi| | ||
hr̥llāsaṁ gauravaṁ tandrāṁ janayēdullikhēttu tam||29|| | hr̥llāsaṁ gauravaṁ tandrāṁ janayēdullikhēttu tam||29|| | ||
vAtagulme kapho vRuddho hatvA~agnimaruciM yadi| | vAtagulme kapho vRuddho hatvA~agnimaruciM yadi| | ||
hRullAsaM gauravaM tandrAM janayedullikhettu tam||29|| | hRullAsaM gauravaM tandrAM janayedullikhettu tam||29|| | ||
| Line 474: | Line 477: | ||
शूलानाहविबन्धेषु गुल्मे वातकफोल्बणे| | शूलानाहविबन्धेषु गुल्मे वातकफोल्बणे| | ||
वर्तयो गुटिकाश्चूर्णं कफवातहरं हितम्||३०|| | वर्तयो गुटिकाश्चूर्णं कफवातहरं हितम्||३०|| | ||
śūlānāhavibandhēṣu gulmē vātakaphōlbaṇē| | śūlānāhavibandhēṣu gulmē vātakaphōlbaṇē| | ||
vartayō guṭikāścūrṇaṁ kaphavātaharaṁ hitam||30|| | vartayō guṭikāścūrṇaṁ kaphavātaharaṁ hitam||30|| | ||
shUlAnAhavibandheShu gulme vAtakapholbaNe| | shUlAnAhavibandheShu gulme vAtakapholbaNe| | ||
vartayo guTikAshcUrNaM kaphavAtaharaM hitam||30|| | vartayo guTikAshcUrNaM kaphavAtaharaM hitam||30|| | ||