Jwara Chikitsa: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 2,167: | Line 2,167: | ||
हृद्रोगं श्वासमानाहं मोहं च जनयेद्भृशम्| | हृद्रोगं श्वासमानाहं मोहं च जनयेद्भृशम्| | ||
सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः ||१४८|| | सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः ||१४८|| | ||
| Line 2,174: | Line 2,175: | ||
hr̥drōgaṁ śvāsamānāhaṁ mōhaṁ ca janayēdbhr̥śam| | hr̥drōgaṁ śvāsamānāhaṁ mōhaṁ ca janayēdbhr̥śam| | ||
sarvadēhānugāḥ sāmā dhātusthā asunirharāḥ ||148|| | sarvadēhānugāḥ sāmā dhātusthā asunirharāḥ ||148|| | ||
| Line 2,181: | Line 2,183: | ||
hRudrogaM shvAsamAnAhaM mohaM ca janayedbhRusham| | hRudrogaM shvAsamAnAhaM mohaM ca janayedbhRusham| | ||
sarvadehAnugAH sAmA dhAtusthA asunirharAH ||148|| | sarvadehAnugAH sAmA dhAtusthA asunirharAH ||148|| | ||