Jwara Chikitsa: Difference between revisions

Line 2,167: Line 2,167:


हृद्रोगं श्वासमानाहं मोहं  च जनयेद्भृशम्|  
हृद्रोगं श्वासमानाहं मोहं  च जनयेद्भृशम्|  
सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः  ||१४८||  
सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः  ||१४८||  


Line 2,174: Line 2,175:


hr̥drōgaṁ śvāsamānāhaṁ mōhaṁ  ca janayēdbhr̥śam|  
hr̥drōgaṁ śvāsamānāhaṁ mōhaṁ  ca janayēdbhr̥śam|  
sarvadēhānugāḥ sāmā dhātusthā asunirharāḥ  ||148||  
sarvadēhānugāḥ sāmā dhātusthā asunirharāḥ  ||148||  


Line 2,181: Line 2,183:


hRudrogaM shvAsamAnAhaM mohaM  ca janayedbhRusham|  
hRudrogaM shvAsamAnAhaM mohaM  ca janayedbhRusham|  
sarvadehAnugAH sAmA dhAtusthA asunirharAH  ||148||  
sarvadehAnugAH sAmA dhAtusthA asunirharAH  ||148||