Kushtha Chikitsa: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 2,235: | Line 2,235: | ||
वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां [१] गुरुधर्षणं च| | वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां [१] गुरुधर्षणं च| | ||
पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||१७७|| | पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||१७७|| | ||
vacāṁsyatathyāni kr̥taghnabhāvō nindā surāṇāṁ [1] gurudharṣaṇaṁ ca| | vacāṁsyatathyāni kr̥taghnabhāvō nindā surāṇāṁ [1] gurudharṣaṇaṁ ca| | ||
pāpakriyā pūrvakr̥taṁ ca karma hētuḥ kilāsasya virōdhi cānnam||177|| | pāpakriyā pūrvakr̥taṁ ca karma hētuḥ kilāsasya virōdhi cānnam||177|| | ||
vacAMsyatathyAni kRutaghnabhAvo nindA surANAM [1] gurudharShaNaM ca| | vacAMsyatathyAni kRutaghnabhAvo nindA surANAM [1] gurudharShaNaM ca| | ||
pApakriyA pUrvakRutaM ca karma hetuH kilAsasya virodhi cAnnam||177|| | pApakriyA pUrvakRutaM ca karma hetuH kilAsasya virodhi cAnnam||177|| | ||
Untruthfulness, ungratefulness, no respect for the gods, disrespect for the peers (guru), sinful acts, and misdeeds of past life and intake of mutually contradictory food are the causes for śvitrā. | |||
Untruthfulness, ungratefulness, no respect for the gods, disrespect for the peers (guru), sinful acts, and misdeeds of past life and intake of mutually contradictory food are the causes for ''śvitrā''.[177] | |||
==== Summary ==== | ==== Summary ==== | ||