Trimarmiya Siddhi: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 810: | Line 810: | ||
==== Etiopathology and management of diseases of Head ==== | ==== Etiopathology and management of diseases of Head ==== | ||
===== Shankhaka (temporal headache) ===== | ===== ''Shankhaka'' (temporal headache) ===== | ||
अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते||७०|| | अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते||७०|| | ||
रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः| | रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः| | ||
तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्||७१|| | तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्||७१|| | ||
स शिरो विषवद्वेगी निरुध्याशु गलं तथा| | स शिरो विषवद्वेगी निरुध्याशु गलं तथा| | ||
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः||७२|| | त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः||७२|| | ||
परं त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्| | परं त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्| | ||
शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्||७३|| | शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्||७३|| | ||
ataḥ śirōvikārāṇāṁ kaścidbhēdaḥ pravakṣyatē||70|| | ataḥ śirōvikārāṇāṁ kaścidbhēdaḥ pravakṣyatē||70|| | ||
raktapittānilā duṣṭāḥ śaṅkhadēśē vimūrcchitāḥ| | raktapittānilā duṣṭāḥ śaṅkhadēśē vimūrcchitāḥ| | ||
tīvrarugdāharāgaṁ hi śōphaṁ kurvanti dāruṇam||71|| | tīvrarugdāharāgaṁ hi śōphaṁ kurvanti dāruṇam||71|| | ||
sa śirō viṣavadvēgī nirudhyāśu galaṁ tathā| | sa śirō viṣavadvēgī nirudhyāśu galaṁ tathā| | ||
trirātrājjīvitaṁ hanti śaṅkhakō nāma nāmataḥ||72|| | trirātrājjīvitaṁ hanti śaṅkhakō nāma nāmataḥ||72|| | ||
paraṁ tryahājjīvati cēt pratyākhyāyācarēt kriyām| | paraṁ tryahājjīvati cēt pratyākhyāyācarēt kriyām| | ||
śirōvirēkasēkādi sarvaṁ vīsarpanucca yat||73|| | śirōvirēkasēkādi sarvaṁ vīsarpanucca yat||73|| | ||
ataH shirovikArANAM kashcidbhedaH pravakShyate||70|| | ataH shirovikArANAM kashcidbhedaH pravakShyate||70|| | ||
raktapittAnilA duShTAH sha~gkhadeshe vimUrcchitAH| | raktapittAnilA duShTAH sha~gkhadeshe vimUrcchitAH| | ||
tIvrarugdAharAgaM hi shophaM kurvanti dAruNam||71|| | tIvrarugdAharAgaM hi shophaM kurvanti dAruNam||71|| | ||
sa shiro viShavadvegI nirudhyAshu galaM tathA| | sa shiro viShavadvegI nirudhyAshu galaM tathA| | ||
trirAtrAjjIvitaM hanti sha~gkhako nAma nAmataH||72|| | trirAtrAjjIvitaM hanti sha~gkhako nAma nAmataH||72|| | ||
paraM tryahAjjIvati cet pratyAkhyAyAcaret kriyAm| | paraM tryahAjjIvati cet pratyAkhyAyAcaret kriyAm| | ||
shirovirekasekAdi sarvaM vIsarpanucca yat||73|| | shirovirekasekAdi sarvaM vIsarpanucca yat||73|| | ||
Here after shall be elaborated certain diseases of the head. The aggravated rakta, pitta and vata getting lodged in the shankhadesha (temporal area) produce a severe painful swelling with redness. It is acute in | |||
Here after shall be elaborated certain diseases of the head. The aggravated ''rakta, pitta'' and ''vata'' getting lodged in the ''shankhadesha'' (temporal area) produce a severe painful swelling with redness. It is acute in manifestation like poison and obstructs the channels of the head and neck, killing the patient in 3 nights. If the patient survives beyond these 3 days, then considering the condition as ''pratyakhyeya'' (incurable but manageable) one should administer treatment modalities such as ''shirovirecha'' (errhines), ''seka'' (affusions) etc., which are curative of ''visarpa'' (erysipelas like lesions).[70-73] | |||
===== Ardhavabhedaka (migraine affecting one side of head) ===== | ===== Ardhavabhedaka (migraine affecting one side of head) ===== | ||