Rasayana: Difference between revisions

Line 919: Line 919:
Thus ends the first quarter of Haritakī, Amalaka etc. in the chapter on rasāyana in cikitsāsthāna in the treatise composed of Agnivesha and redacted by Charaka. [1]
Thus ends the first quarter of Haritakī, Amalaka etc. in the chapter on rasāyana in cikitsāsthāna in the treatise composed of Agnivesha and redacted by Charaka. [1]


==== Part II- Praṇakamiyam rasayanapadam ====
==== Part II- ''Pranakamiyam Rasayanapadam'' ====


अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||  
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||  
इति ह स्माह भगवानात्रेयः||२||
इति ह स्माह भगवानात्रेयः||२||
athātaḥ prāṇakāmīyaṁ rasāyanapādaṁvyākhyāsyāmaḥ||1||  
athātaḥ prāṇakāmīyaṁ rasāyanapādaṁvyākhyāsyāmaḥ||1||  
iti ha smāha bhagavānātrēyaḥ||2||
iti ha smāha bhagavānātrēyaḥ||2||
athAtaH prANakAmIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
athAtaH prANakAmIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
iti ha smAha bhagavAnAtreyaH||2||  
iti ha smAha bhagavAnAtreyaH||2||  
Now I shall deliberate on the quarter of the chapter on Rasayana on desire for vital breath etc. As propounded by Lord Ātreya. (1-2)


===== Benefits of Rasayana and effects of domestic food and lifestyle =====
Now I shall deliberate on the quarter of the chapter on ''Rasayana'' on desire for vital breath etc. As propounded by Lord Atreya. [1-2]
 
===== Benefits of ''Rasayana'' and effects of domestic food and lifestyle =====


प्राणकामाःशुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरंस्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम्| अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः, स्थिरसमसुविभक्तमांसाः, सुसंहतस्थिरशरीराः, सुप्रसन्नबलवर्णेन्द्रियाः, सर्वत्राप्रतिहतपराक्रमाः, क्लेशसहाश्च| सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाकमांसतिलपललपिष्टान्नभोजिनांविरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनांक्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानांविषमातिमात्रव्यायामसङ्क्षोभितशरीराणांभयक्रोधशोकलोभमोहायासबहुलानाम्; अतोनिमित्तं  हि शिथिलीभवन्ति मांसानि, विमुच्यन्ते सन्धयः, विदह्यते रक्तं, विष्यन्दते चानल्पं मेदः, नसन्धीयतेऽस्थिषुमज्जा, शुक्रं न प्रवर्तते, क्षयमुपैत्योजः; स एवम्भूतो ग्लायति, सीदति, निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति, असमर्थश्चेष्टानां शारीरमानसीनां, नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति| तस्मादेतान् दोषानवेक्षमाणः सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच-||३||
प्राणकामाःशुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरंस्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम्| अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः, स्थिरसमसुविभक्तमांसाः, सुसंहतस्थिरशरीराः, सुप्रसन्नबलवर्णेन्द्रियाः, सर्वत्राप्रतिहतपराक्रमाः, क्लेशसहाश्च| सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाकमांसतिलपललपिष्टान्नभोजिनांविरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनांक्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानांविषमातिमात्रव्यायामसङ्क्षोभितशरीराणांभयक्रोधशोकलोभमोहायासबहुलानाम्; अतोनिमित्तं  हि शिथिलीभवन्ति मांसानि, विमुच्यन्ते सन्धयः, विदह्यते रक्तं, विष्यन्दते चानल्पं मेदः, नसन्धीयतेऽस्थिषुमज्जा, शुक्रं न प्रवर्तते, क्षयमुपैत्योजः; स एवम्भूतो ग्लायति, सीदति, निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति, असमर्थश्चेष्टानां शारीरमानसीनां, नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति| तस्मादेतान् दोषानवेक्षमाणः सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच-||३||