Changes

Line 771: Line 771:  
अथवाक्यदोषः- वाक्यदोषोनामयथाखल्वस्मिन्नर्थेन्यूनम्, अधिकम्, अनर्थकम्, अपार्थकं, विरुद्धंचेति; एतानिह्यन्तरेणनप्रकृतोऽर्थःप्रणशयेत्| तत्रन्यूनं- प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमेनापिन्यूनंन्यूनंभवति; यद्वाबहूपदिष्टहेतुकमेकेनहेतुनासाध्यतेतच्चन्यूनम्| अथाधिकम्- अधिकंनामयन्न्यूनविपरीतं, यद्वाऽऽयुर्वेदेभाष्यमाणेबार्हस्पत्यमौशनसमन्यद्वायत्किञ्चिदप्रतिसम्बद्धार्थमुच्यते, यद्वासम्बद्धार्थमपिद्विरभिधीयतेतत्पुनरुक्तदोषत्वादधिकं; तच्चपुनरुक्तंद्विविधम्- अर्थपुनरुक्तं, शब्दपुनरुक्तंच; तत्रार्थपुनरुक्तंयथा- भेषजमौषधंसाधनमिति, शब्दपुनरुक्तंपुनर्भेषजंभेषजमिति| अथानर्थकम्- अनर्थकंनामयद्वचनमक्षरग्राममात्रमेवस्यात्पञ्चवर्गवन्नचार्थतोगृह्यते| अथापार्थकम्- अपार्थकंनामयदर्थवच्चपरस्परेणासंयुज्यमानार्थकं; यथा- चक्र-न(त)क्र-वंश-वज्र-निशाकराइति| अथविरुद्धं- विरुद्धंनामयद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं; तत्रपूर्वंदृष्टान्तसिद्धान्तावुक्तौःसमयःपुनस्त्रिधाभवति; यथा- आयुर्वैदिकसमयः, याज्ञिकसमयः, मोक्षशास्त्रिकसमयश्चेति; तत्रायुर्वैदिकसमयः- चतुष्पादंभेषजमिति, याज्ञिकसमयः- आलभ्यायजमानैःपशवइति, मोक्षशास्त्रिकसमयः- सर्वभूतेष्वहिंसेति; तत्रस्वसमयविपरीतमुच्यमानंविरुद्धंभवति| इतिवाक्यदोषाः||५४||  
 
अथवाक्यदोषः- वाक्यदोषोनामयथाखल्वस्मिन्नर्थेन्यूनम्, अधिकम्, अनर्थकम्, अपार्थकं, विरुद्धंचेति; एतानिह्यन्तरेणनप्रकृतोऽर्थःप्रणशयेत्| तत्रन्यूनं- प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमेनापिन्यूनंन्यूनंभवति; यद्वाबहूपदिष्टहेतुकमेकेनहेतुनासाध्यतेतच्चन्यूनम्| अथाधिकम्- अधिकंनामयन्न्यूनविपरीतं, यद्वाऽऽयुर्वेदेभाष्यमाणेबार्हस्पत्यमौशनसमन्यद्वायत्किञ्चिदप्रतिसम्बद्धार्थमुच्यते, यद्वासम्बद्धार्थमपिद्विरभिधीयतेतत्पुनरुक्तदोषत्वादधिकं; तच्चपुनरुक्तंद्विविधम्- अर्थपुनरुक्तं, शब्दपुनरुक्तंच; तत्रार्थपुनरुक्तंयथा- भेषजमौषधंसाधनमिति, शब्दपुनरुक्तंपुनर्भेषजंभेषजमिति| अथानर्थकम्- अनर्थकंनामयद्वचनमक्षरग्राममात्रमेवस्यात्पञ्चवर्गवन्नचार्थतोगृह्यते| अथापार्थकम्- अपार्थकंनामयदर्थवच्चपरस्परेणासंयुज्यमानार्थकं; यथा- चक्र-न(त)क्र-वंश-वज्र-निशाकराइति| अथविरुद्धं- विरुद्धंनामयद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं; तत्रपूर्वंदृष्टान्तसिद्धान्तावुक्तौःसमयःपुनस्त्रिधाभवति; यथा- आयुर्वैदिकसमयः, याज्ञिकसमयः, मोक्षशास्त्रिकसमयश्चेति; तत्रायुर्वैदिकसमयः- चतुष्पादंभेषजमिति, याज्ञिकसमयः- आलभ्यायजमानैःपशवइति, मोक्षशास्त्रिकसमयः- सर्वभूतेष्वहिंसेति; तत्रस्वसमयविपरीतमुच्यमानंविरुद्धंभवति| इतिवाक्यदोषाः||५४||  
   −
atha vākyadōṣaḥ- vākyadōṣō nāma yathā khalvasminnarthē nyūnam, adhikam, anarthakam, apārthakaṁ, viruddhaṁ cēti; ētāni hyantarēṇa na prakr̥tō'rthaḥ praṇaśayēt| tatra nyūnaṁ- pratijñāhētūdāharaṇōpanayanigamanānāmanyatamēnāpi nyūnaṁ nyūnaṁ bhavati; yadvā bahūpadiṣṭahētukamēkēna hētunā sādhyatē tacca nyūnam| athādhikam- adhikaṁ nāma yannyūnaviparītaṁ, yadvā''yurvēdē bhāṣyamāṇē bārhaspatyamauśanasamanyadvā yatkiñcidapratisambaddhārthamucyatē, yadvā sambaddhārthamapi dvirabhidhīyatē tat punaruktadōṣatvādadhikaṁ; tacca punaruktaṁ dvividham- arthapunaruktaṁ, śabdapunaruktaṁ ca; tatrārthapunaruktaṁ yathā- bhēṣajamauṣadhaṁ sādhanamiti, śabdapunaruktaṁ punarbhēṣajaṁ bhēṣajamiti| athānarthakam- anarthakaṁ nāma yadvacanamakṣaragrāmamātramēva syāt pañcavargavanna cārthatō gr̥hyatē| athāpārthakam- apārthakaṁ nāma yadarthavacca parasparēṇāsaṁyujyamānārthakaṁ; yathā- cakra-na(ta)kra-vaṁśa-vajra-niśākarā iti| atha viruddhaṁ- viruddhaṁ nāma yaddr̥ṣṭāntasiddhāntasamayairviruddhaṁ; tatra pūrvaṁ dr̥ṣṭāntasiddhāntāvuktauḥ samayaḥ punastridhā bhavati; yathā- āyurvaidikasamayaḥ, yājñikasamayaḥ, mōkṣaśāstrikasamayaścēti; tatrāyurvaidikasamayaḥ- catuṣpādaṁ bhēṣajamiti, yājñikasamayaḥ- ālabhyā yajamānaiḥ paśava iti, mōkṣaśāstrikasamayaḥ- sarvabhūtēṣvahiṁsēti; tatra svasamayaviparītamucyamānaṁ viruddhaṁ bhavati| iti vākyadōṣāḥ||54||
+
atha vākyadōṣaḥ- vākyadōṣō nāma yathā khalvasminnarthē nyūnam, adhikam, anarthakam, apārthakaṁ, viruddhaṁ cēti; ētāni hyantarēṇa na prakr̥tō'rthaḥ praṇaśayēt| tatra nyūnaṁ- pratijñāhētūdāharaṇōpanayanigamanānāmanyatamēnāpi nyūnaṁ nyūnaṁ bhavati; yadvā bahūpadiṣṭahētukamēkēna hētunā sādhyatē tacca nyūnam| athādhikam- adhikaṁ nāma yannyūnaviparītaṁ, yadvā yurvēdē bhāṣyamāṇē bārhaspatyamauśanasamanyadvā yatkiñcidapratisambaddhārthamucyatē, yadvā sambaddhārthamapi dvirabhidhīyatē tat punaruktadōṣatvādadhikaṁ; tacca punaruktaṁ dvividham- arthapunaruktaṁ, śabdapunaruktaṁ ca; tatrārthapunaruktaṁ yathā- bhēṣajamauṣadhaṁ sādhanamiti, śabdapunaruktaṁ punarbhēṣajaṁ bhēṣajamiti| athānarthakam- anarthakaṁ nāma yadvacanamakṣaragrāmamātramēva syāt pañcavargavanna cārthatō gr̥hyatē| athāpārthakam- apārthakaṁ nāma yadarthavacca parasparēṇāsaṁyujyamānārthakaṁ; yathā- cakra-na(ta)kra-vaṁśa-vajra-niśākarā iti| atha viruddhaṁ- viruddhaṁ nāma yaddr̥ṣṭāntasiddhāntasamayairviruddhaṁ; tatra pūrvaṁ dr̥ṣṭāntasiddhāntāvuktauḥ samayaḥ punastridhā bhavati; yathā- āyurvaidikasamayaḥ, yājñikasamayaḥ, mōkṣaśāstrikasamayaścēti; tatrāyurvaidikasamayaḥ- catuṣpādaṁ bhēṣajamiti, yājñikasamayaḥ- ālabhyā yajamānaiḥ paśava iti, mōkṣaśāstrikasamayaḥ- sarvabhūtēṣvahiṁsēti; tatra svasamayaviparītamucyamānaṁ viruddhaṁ bhavati| iti vākyadōṣāḥ||54||
    
atha vAkyadoShaH- vAkyadoSho nAma yathA khalvasminnarthe nyUnam, adhikam, anarthakam,apArthakaM, viruddhaM ceti; etAni hyantareNa na prakRuto~arthaH praNashayet|  
 
atha vAkyadoShaH- vAkyadoSho nAma yathA khalvasminnarthe nyUnam, adhikam, anarthakam,apArthakaM, viruddhaM ceti; etAni hyantareNa na prakRuto~arthaH praNashayet|