Rogabhishagjitiya Vimana: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 27: | Line 27: | ||
अथातोरोगभिषग्जितीयंविमानंव्याख्यास्यामः||१|| इतिहस्माहभगवानात्रेयः||२|| | अथातोरोगभिषग्जितीयंविमानंव्याख्यास्यामः||१|| इतिहस्माहभगवानात्रेयः||२|| | ||
athātō rōgabhiṣagjitīyaṁ vimānaṁ vyākhyāsyāmaḥ||1|| iti ha smāha bhagavānātrēyaḥ||2|| | athātō rōgabhiṣagjitīyaṁ vimānaṁ vyākhyāsyāmaḥ||1|| iti ha smāha bhagavānātrēyaḥ||2|| | ||
athAto rogabhiShagjitIyaM vimAnaM vyAkhyAsyAmaH||1|| | athAto rogabhiShagjitIyaM vimAnaM vyAkhyAsyAmaH||1|| | ||
iti ha smAha bhagavAnAtreyaH||2|| | iti ha smAha bhagavAnAtreyaH||2|| | ||
Now I shall expound the chapter on Rogabhishagjitiyavimana (the specific feature of therapeutics of the diseases). | |||
Selection of medical treatise | Now I shall expound the chapter on Rogabhishagjitiyavimana (the specific feature of therapeutics of the diseases). Thus said Lord Atreya. [1-2] | ||
==== Selection of medical treatise ==== | |||
बुद्धिमानात्मनःकार्यगुरुलाघवंकर्मफलमनुबन्धंदेशकालौचविदित्वायुक्तिदर्शनाद्भिषग्बुभूषुःशास्त्रमेवादितःपरीक्षेत| विविधानिहिशास्त्राणिभिषजांप्रचरन्तिलोके;तत्रयन्मन्येतसुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितंत्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षंसुप्रणीतसूत्रभाष्यसङ्ग्रहक्रमं | बुद्धिमानात्मनःकार्यगुरुलाघवंकर्मफलमनुबन्धंदेशकालौचविदित्वायुक्तिदर्शनाद्भिषग्बुभूषुःशास्त्रमेवादितःपरीक्षेत| विविधानिहिशास्त्राणिभिषजांप्रचरन्तिलोके;तत्रयन्मन्येतसुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितंत्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षंसुप्रणीतसूत्रभाष्यसङ्ग्रहक्रमं | ||
स्वाधारमनवपतितशब्दमकष्टशब्दं | स्वाधारमनवपतितशब्दमकष्टशब्दं | ||
पुष्कलाभिधानंक्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानंसङ्गतार्थमसङ्कुलप्रकरणमाशुप्रबोधकंलक्षणवच्चोदाहरणवच्च,तदभिप्रपद्येतशास्त्रम्|शास्त्रंह्येवंविधममलइवादित्यस्तमोविधूयप्रकाशयतिसर्वम्||३|| | पुष्कलाभिधानंक्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानंसङ्गतार्थमसङ्कुलप्रकरणमाशुप्रबोधकंलक्षणवच्चोदाहरणवच्च,तदभिप्रपद्येतशास्त्रम्|शास्त्रंह्येवंविधममलइवादित्यस्तमोविधूयप्रकाशयतिसर्वम्||३|| | ||
buddhimānātmanaḥkāryagurulāghavaṁkarmaphalamanubandhaṁdēśakālaucaviditvāyuktidarśanādbhiṣagbubhūṣuḥśāstramēvāditaḥparīkṣēta|vividhānihiśāstrāṇibhiṣajāṁpracarantilōkē;tatrayanmanyētasumahadyaśasvidhīrapuruṣāsēvitamarthabahulamāptajanapūjitaṁtrividhaśiṣyabuddhihitamapagatapunaruktadōṣamārṣaṁsupraṇītasūtrabhāṣyasaṅgrahakramaṁsvādhāramanavapatitaśabdamakaṣṭaśabdaṁpuṣkalābhidhānaṁkramāgatārthamarthatattvaviniścayapradhānaṁsaṅgatārthamasaṅkulaprakaraṇamāśuprabōdhakaṁ lakṣaṇavaccōdāharaṇavacca, tadabhiprapadyēta śāstram| śāstraṁ hyēvaṁvidhamamala ivādityastamō vidhūya prakāśayati sarvam||3|| | buddhimānātmanaḥkāryagurulāghavaṁkarmaphalamanubandhaṁdēśakālaucaviditvāyuktidarśanādbhiṣagbubhūṣuḥśāstramēvāditaḥparīkṣēta|vividhānihiśāstrāṇibhiṣajāṁpracarantilōkē;tatrayanmanyētasumahadyaśasvidhīrapuruṣāsēvitamarthabahulamāptajanapūjitaṁtrividhaśiṣyabuddhihitamapagatapunaruktadōṣamārṣaṁsupraṇītasūtrabhāṣyasaṅgrahakramaṁsvādhāramanavapatitaśabdamakaṣṭaśabdaṁpuṣkalābhidhānaṁkramāgatārthamarthatattvaviniścayapradhānaṁsaṅgatārthamasaṅkulaprakaraṇamāśuprabōdhakaṁ lakṣaṇavaccōdāharaṇavacca, tadabhiprapadyēta śāstram| śāstraṁ hyēvaṁvidhamamala ivādityastamō vidhūya prakāśayati sarvam||3|| | ||
buddhimAnAtmanaH kAryagurulAghavaM [1] karmaphalamanubandhaM deshakAlau ca viditvAyuktidarshanAdbhiShagbubhUShuH shAstramevAditaH parIkSheta| | buddhimAnAtmanaH kAryagurulAghavaM [1] karmaphalamanubandhaM deshakAlau ca viditvAyuktidarshanAdbhiShagbubhUShuH shAstramevAditaH parIkSheta| | ||
vividhAni hi shAstrANi bhiShajAM pracaranti loke; tatra yanmanyetasumahadyashasvidhIrapuruShAsevitamarthabahulamAptajanapUjitaMtrividhashiShyabuddhihitamapagatapunaruktadoShamArShaM supraNItasUtrabhAShyasa~ggrahakramaMsvAdhAramanavapatitashabdamakaShTashabdaM puShkalAbhidhAnaMkramAgatArthamarthatattvavinishcayapradhAnaMsa~ggatArthamasa~gkulaprakaraNamAshuprabodhakaM lakShaNavaccodAharaNavacca,tadabhiprapadyeta shAstram| | vividhAni hi shAstrANi bhiShajAM pracaranti loke; tatra yanmanyetasumahadyashasvidhIrapuruShAsevitamarthabahulamAptajanapUjitaMtrividhashiShyabuddhihitamapagatapunaruktadoShamArShaM supraNItasUtrabhAShyasa~ggrahakramaMsvAdhAramanavapatitashabdamakaShTashabdaM puShkalAbhidhAnaMkramAgatArthamarthatattvavinishcayapradhAnaMsa~ggatArthamasa~gkulaprakaraNamAshuprabodhakaM lakShaNavaccodAharaNavacca,tadabhiprapadyeta shAstram| | ||
shAstraM hyevaMvidhamamala ivAdityastamo vidhUya prakAshayati sarvam||3|| | shAstraM hyevaMvidhamamala ivAdityastamo vidhUya prakAshayati sarvam||3|| | ||
The shrewd who wishes to be a physician, first of all, should analyze his own strength and weakness in profession, the after-impacts of his profession, his inclination, habitat and favourable time (age of learning) and thenafter wisely search for a medical treatise. Different medical treatises (and traditions) are available in society, from which one might select that has following characters: | The shrewd who wishes to be a physician, first of all, should analyze his own strength and weakness in profession, the after-impacts of his profession, his inclination, habitat and favourable time (age of learning) and thenafter wisely search for a medical treatise. Different medical treatises (and traditions) are available in society, from which one might select that has following characters: | ||
• which is comprehensive providing all information | • which is comprehensive providing all information | ||
| Line 55: | Line 64: | ||
• quicky understandable with separated topics, effectively comprehensible, and having definitions showed with examples. | • quicky understandable with separated topics, effectively comprehensible, and having definitions showed with examples. | ||
Such treatise with pure knowledge is similar to sun which enlightens the whole subject while warding off the darkness. [3] | Such treatise with pure knowledge is similar to sun which enlightens the whole subject while warding off the darkness. [3] | ||
Search of ideal preceptor | |||
==== Search of ideal preceptor ==== | |||
ततोऽनन्तरमाचार्यंपरीक्षेत;तद्यथा-पर्यवदातश्रुतंपरिदृष्टकर्माणंदक्षंदक्षिणंशुचिंजितहस्तमुपकरणवन्तंसर्वेन्द्रियोपपन्नंप्रकृतिज्ञंप्रतिपत्तिज्ञमनुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनंक्लेशक्षमंशिष्यवत्सलमध्यापकंज्ञापनसमर्थंचेत | ततोऽनन्तरमाचार्यंपरीक्षेत;तद्यथा-पर्यवदातश्रुतंपरिदृष्टकर्माणंदक्षंदक्षिणंशुचिंजितहस्तमुपकरणवन्तंसर्वेन्द्रियोपपन्नंप्रकृतिज्ञंप्रतिपत्तिज्ञमनुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनंक्लेशक्षमंशिष्यवत्सलमध्यापकंज्ञापनसमर्थंचेत | ||
एवङ्गुणोह्याचार्यःसुक्षेत्रमार्तवोमेघइवशस्यगुणैः \सुशिष्यमाशुवैद्यगुणैः | एवङ्गुणोह्याचार्यःसुक्षेत्रमार्तवोमेघइवशस्यगुणैः \सुशिष्यमाशुवैद्यगुणैः | ||
सम्पादयति||४|| | सम्पादयति||४|| | ||
tatō'nantaramācāryaṁ parīkṣēta; tadyathā- paryavadātaśrutaṁ paridr̥ṣṭakarmāṇaṁ dakṣaṁ dakṣiṇaṁ śuciṁ jitahastamupakaraṇavantaṁ sarvēndriyōpapannaṁ prakr̥tijñaṁ pratipattijñamanupaskr̥tavidyamanahaṅkr̥tamanasūyakamakōpanaṁ | tatō'nantaramācāryaṁ parīkṣēta; tadyathā- paryavadātaśrutaṁ paridr̥ṣṭakarmāṇaṁ dakṣaṁ dakṣiṇaṁ śuciṁ jitahastamupakaraṇavantaṁ sarvēndriyōpapannaṁ prakr̥tijñaṁ pratipattijñamanupaskr̥tavidyamanahaṅkr̥tamanasūyakamakōpanaṁ | ||
klēśakṣamaṁ śiṣyavatsalamadhyāpakaṁ jñāpanasamarthaṁ cēti| ēvaṅguṇō hyācāryaḥ sukṣētramārtavō mēgha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati||4|| | klēśakṣamaṁ śiṣyavatsalamadhyāpakaṁ jñāpanasamarthaṁ cēti| ēvaṅguṇō hyācāryaḥ sukṣētramārtavō mēgha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati||4|| | ||
tato~anantaramAcAryaM parIkSheta; tadyathA- paryavadAtashrutaM paridRuShTakarmANaM dakShaMdakShiNaM shuciM jitahastamupakaraNavantaM sarvendriyopapannaM prakRutij~jaMpratipattij~jamanupaskRutavidyamanaha~gkRutamanasUyakamakopanaM [1] kleshakShamaMshiShyavatsalamadhyApakaM j~jApanasamarthaM ceti| | tato~anantaramAcAryaM parIkSheta; tadyathA- paryavadAtashrutaM paridRuShTakarmANaM dakShaMdakShiNaM shuciM jitahastamupakaraNavantaM sarvendriyopapannaM prakRutij~jaMpratipattij~jamanupaskRutavidyamanaha~gkRutamanasUyakamakopanaM [1] kleshakShamaMshiShyavatsalamadhyApakaM j~jApanasamarthaM ceti| | ||
eva~gguNo hyAcAryaH sukShetramArtavo megha iva shasyaguNaiH sushiShyamAshu vaidyaguNaiHsampAdayati||4|| | eva~gguNo hyAcAryaH sukShetramArtavo megha iva shasyaguNaiH sushiShyamAshu vaidyaguNaiHsampAdayati||4|| | ||
Thereafter one should search a preceptor to guide who | Thereafter one should search a preceptor to guide who | ||
• have clear knowledge of the subject and practical experience, | • have clear knowledge of the subject and practical experience, | ||
| Line 73: | Line 87: | ||
• having characteristics of a good teacher and fit for imbue understanding. | • having characteristics of a good teacher and fit for imbue understanding. | ||
The teacher holding such qualities quickly inculcates physician’s qualities in his disciple as the seasonal cloud furnishes good crop in a suitable land. [4] | The teacher holding such qualities quickly inculcates physician’s qualities in his disciple as the seasonal cloud furnishes good crop in a suitable land. [4] | ||
Means of learning in medical science: | Means of learning in medical science: | ||
तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्चदेववच्चराजवच्चपितृवच्चभर्तृवच्चाप्रमत्तः| | तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्चदेववच्चराजवच्चपितृवच्चभर्तृवच्चाप्रमत्तः| | ||