Vyadhita Rupiya Vimana: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 68: | Line 68: | ||
ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिताः | | ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिताः | | ||
व्याधितानां विनाशाय क्लेशाय महतेऽपिवा||६|| | |||
प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा | | प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा | | ||