Snehavyapat Siddhi: Difference between revisions

Line 740: Line 740:


तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः|  
तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः|  
सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्||३२||  
सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्||३२||  


कषायकटुतीक्ष्णोष्णैः  सुरामूत्रोपसाधितैः|  
कषायकटुतीक्ष्णोष्णैः  सुरामूत्रोपसाधितैः|  
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्||३३||  
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्||३३||  


tandrāśītajvarālasyaprasēkārucigauravaiḥ|  
tandrāśītajvarālasyaprasēkārucigauravaiḥ|  
sammūrcchāglānibhirvidyācchlēṣmaṇā snēhamāvr̥tam||32||  
sammūrcchāglānibhirvidyācchlēṣmaṇā snēhamāvr̥tam||32||  


kaṣāyakaṭutīkṣṇōṣṇaiḥ  surāmūtrōpasādhitaiḥ|  
kaṣāyakaṭutīkṣṇōṣṇaiḥ  surāmūtrōpasādhitaiḥ|  
phalatailayutaiḥ sāmlairbastibhistaṁ vinirharēt||33||  
phalatailayutaiḥ sāmlairbastibhistaṁ vinirharēt||33||  


tandrAshItajvarAlasyaprasekArucigauravaiH|  
tandrAshItajvarAlasyaprasekArucigauravaiH|  
sammUrcchAglAnibhirvidyAcchleShmaNA snehamAvRutam||32||
sammUrcchAglAnibhirvidyAcchleShmaNA snehamAvRutam||32||
   
   
kaShAyakaTutIkShNoShNaiH  surAmUtropasAdhitaiH|  
kaShAyakaTutIkShNoShNaiH  surAmUtropasAdhitaiH|  
phalatailayutaiH sAmlairbastibhistaM vinirharet||33||  
phalatailayutaiH sAmlairbastibhistaM vinirharet||33||