Changes

67 bytes added ,  07:08, 2 December 2018
Line 39: Line 39:     
प्रागुत्पत्तिं गुणान् योनिं वेगाँल्लिङ्गान्युपक्रमान् |  
 
प्रागुत्पत्तिं गुणान् योनिं वेगाँल्लिङ्गान्युपक्रमान् |  
 +
 
विषस्य ब्रुवतः सम्यगग्निवेश निबोध मे ||३||  
 
विषस्य ब्रुवतः सम्यगग्निवेश निबोध मे ||३||  
   Line 45: Line 46:  
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
   −
prāgutpattiṁ guṇān yōniṁ vēgāmँlliṅgānyupakramān|  
+
prāgutpattiṁ guṇān yōniṁ vēgāmँlliṅgānyupakramān|
 +
 
viṣasya bruvataḥ samyagagnivēśa nibōdha mē||3||  
 
viṣasya bruvataḥ samyagagnivēśa nibōdha mē||3||  
   Line 53: Line 55:     
prAgutpattiM guNAn yoniM vegAmlli~ggAnyupakramAn |  
 
prAgutpattiM guNAn yoniM vegAmlli~ggAnyupakramAn |  
 +
 
viShasya bruvataH samyagagnivesha nibodha me ||3||
 
viShasya bruvataH samyagagnivesha nibodha me ||3||
   Line 62: Line 65:     
अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरैः |  
 
अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरैः |  
 +
 
जज्ञे प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः ||४||  
 
जज्ञे प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः ||४||  
    
दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः |  
 
दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः |  
 +
 
जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसञ्ज्ञितः ||५||  
 
जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसञ्ज्ञितः ||५||  
    
amr̥tārthaṁ samudrē tu mathyamānē surāsuraiḥ|  
 
amr̥tārthaṁ samudrē tu mathyamānē surāsuraiḥ|  
 +
 
jajñē prāgamr̥tōtpattēḥ puruṣō ghōradarśanaḥ||4||  
 
jajñē prāgamr̥tōtpattēḥ puruṣō ghōradarśanaḥ||4||  
    
dīptatējāścaturdaṁṣṭrō harikēśō'nalēkṣaṇaḥ|  
 
dīptatējāścaturdaṁṣṭrō harikēśō'nalēkṣaṇaḥ|  
 +
 
jagadviṣaṇṇaṁ taṁ dr̥ṣṭvā tēnāsau [1] viṣasañjñitaḥ||5||  
 
jagadviṣaṇṇaṁ taṁ dr̥ṣṭvā tēnāsau [1] viṣasañjñitaḥ||5||  
    
amRutArthaM samudre tu mathyamAne surAsuraiH |  
 
amRutArthaM samudre tu mathyamAne surAsuraiH |  
 +
 
jaj~je prAgamRutotpatteH puruSho ghoradarshanaH ||4||  
 
jaj~je prAgamRutotpatteH puruSho ghoradarshanaH ||4||  
    
dIptatejAshcaturdaMShTro harikesho~analekShaNaH |  
 
dIptatejAshcaturdaMShTro harikesho~analekShaNaH |  
 +
 
jagadviShaNNaM taM dRuShTvA tenAsau viShasa~jj~jitaH ||5||
 
jagadviShaNNaM taM dRuShTvA tenAsau viShasa~jj~jitaH ||5||
   Line 84: Line 93:     
जङ्गमस्थावरायां तद्योनौ ब्रह्मा न्ययोजयत् |  
 
जङ्गमस्थावरायां तद्योनौ ब्रह्मा न्ययोजयत् |  
 +
 
तदम्बुसम्भवं तस्माद्द्विविधं पावकोपमम् ||६||  
 
तदम्बुसम्भवं तस्माद्द्विविधं पावकोपमम् ||६||  
    
अष्टवेगं दशगुणं चतुर्विंशत्युपक्रमम् |७|  
 
अष्टवेगं दशगुणं चतुर्विंशत्युपक्रमम् |७|  
   −
jaṅgamasthāvarāyāṁ tadyōnau brahmā nyayōjayat|  
+
jaṅgamasthāvarāyāṁ tadyōnau brahmā nyayōjayat|
 +
 
tadambusambhavaṁ tasmāddvividhaṁ pāvakōpamam||6||  
 
tadambusambhavaṁ tasmāddvividhaṁ pāvakōpamam||6||  
   Line 94: Line 105:     
ja~ggamasthAvarAyAM tadyonau brahmA nyayojayat |  
 
ja~ggamasthAvarAyAM tadyonau brahmA nyayojayat |  
 +
 
tadambusambhavaM tasmAddvividhaM pAvakopamam ||6||  
 
tadambusambhavaM tasmAddvividhaM pAvakopamam ||6||  
   Line 105: Line 117:     
सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति च |  
 
सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति च |  
 +
 
प्रयाति मन्दवीर्यत्वं विषं तस्माद्धनात्यये ||८|  
 
प्रयाति मन्दवीर्यत्वं विषं तस्माद्धनात्यये ||८|  
   Line 110: Line 123:     
sarpatyambudharāpāyē tadagastyō hinasti ca|  
 
sarpatyambudharāpāyē tadagastyō hinasti ca|  
 +
 
prayāti mandavīryatvaṁ viṣaṁ tasmāddhanātyayē||8||  
 
prayāti mandavīryatvaṁ viṣaṁ tasmāddhanātyayē||8||  
   Line 115: Line 129:     
sarpatyambudharApAye tadagastyo hinasti ca |  
 
sarpatyambudharApAye tadagastyo hinasti ca |  
 +
 
prayAti mandavIryatvaM viShaM tasmAddhanAtyaye ||8||
 
prayAti mandavIryatvaM viShaM tasmAddhanAtyaye ||8||
   Line 122: Line 137:     
सर्पाः कीटोन्दुरा लूता वृश्चिका गृहगोधिकाः |  
 
सर्पाः कीटोन्दुरा लूता वृश्चिका गृहगोधिकाः |  
 +
 
जलौकामत्स्यमण्डूकाः कणभाः सकृकण्टकाः ||९||  
 
जलौकामत्स्यमण्डूकाः कणभाः सकृकण्टकाः ||९||  
    
श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादयः |  
 
श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादयः |  
 +
 
दंष्ट्रिणो ये विषं तेषां दंष्ट्रोत्थं जङ्गमं मतम् ||१०||  
 
दंष्ट्रिणो ये विषं तेषां दंष्ट्रोत्थं जङ्गमं मतम् ||१०||  
    
sarpāḥ kīṭōndurā lūtā vr̥ścikā gr̥hagōdhikāḥ|  
 
sarpāḥ kīṭōndurā lūtā vr̥ścikā gr̥hagōdhikāḥ|  
 +
 
jalaukāmatsyamaṇḍūkāḥ kaṇabhāḥ [1] sakr̥kaṇṭakāḥ||9||  
 
jalaukāmatsyamaṇḍūkāḥ kaṇabhāḥ [1] sakr̥kaṇṭakāḥ||9||  
    
śvasiṁhavyāghragōmāyutarakṣunakulādayaḥ|  
 
śvasiṁhavyāghragōmāyutarakṣunakulādayaḥ|  
 +
 
daṁṣṭriṇō [2] yē viṣaṁ tēṣāṁ daṁṣṭrōtthaṁ jaṅgamaṁ matam||10||  
 
daṁṣṭriṇō [2] yē viṣaṁ tēṣāṁ daṁṣṭrōtthaṁ jaṅgamaṁ matam||10||  
    
sarpAH kITondurA lUtA vRushcikA gRuhagodhikAH |  
 
sarpAH kITondurA lUtA vRushcikA gRuhagodhikAH |  
 +
 
jalaukAmatsyamaNDUkAH kaNabhAH sakRukaNTakAH ||9||  
 
jalaukAmatsyamaNDUkAH kaNabhAH sakRukaNTakAH ||9||  
    
shvasiMhavyAghragomAyutarakShunakulAdayaH |  
 
shvasiMhavyAghragomAyutarakShunakulAdayaH |  
 +
 
daMShTriNo ye viShaM teShAM daMShTrotthaM ja~ggamaM matam ||10||
 
daMShTriNo ye viShaM teShAM daMShTrotthaM ja~ggamaM matam ||10||
   Line 144: Line 165:     
मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाहकम् |  
 
मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाहकम् |  
 +
 
कर्कटं कालकूटं च करवीरकसञ्ज्ञकम् ||११||  
 
कर्कटं कालकूटं च करवीरकसञ्ज्ञकम् ||११||  
    
पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम् |  
 
पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम् |  
 +
 
रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम् ||१२||  
 
रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम् ||१२||  
    
सङ्कोचं मर्कटं शृङ्गीविषं हालाहलं तथा |  
 
सङ्कोचं मर्कटं शृङ्गीविषं हालाहलं तथा |  
 +
 
एवमादीनि चान्यानि मूलजानि स्थिराणि च ||१३||  
 
एवमादीनि चान्यानि मूलजानि स्थिराणि च ||१३||  
    
mustakaṁ pauṣkaraṁ krauñcaṁ vatsanābhaṁ balāhakam|  
 
mustakaṁ pauṣkaraṁ krauñcaṁ vatsanābhaṁ balāhakam|  
 +
 
karkaṭaṁ kālakūṭaṁ ca karavīrakasañjñakam||11||  
 
karkaṭaṁ kālakūṭaṁ ca karavīrakasañjñakam||11||  
    
pālakēndrāyudhaṁ tailaṁ mēghakaṁ kuśapuṣpakam|  
 
pālakēndrāyudhaṁ tailaṁ mēghakaṁ kuśapuṣpakam|  
 +
 
rōhiṣaṁ puṇḍarīkaṁ ca lāṅgalakyañjanābhakam||12||  
 
rōhiṣaṁ puṇḍarīkaṁ ca lāṅgalakyañjanābhakam||12||  
    
saṅkōcaṁ markaṭaṁ śr̥ṅgīviṣaṁ hālāhalaṁ tathā|  
 
saṅkōcaṁ markaṭaṁ śr̥ṅgīviṣaṁ hālāhalaṁ tathā|  
 +
 
ēvamādīni cānyāni mūlajāni sthirāṇi ca||13||  
 
ēvamādīni cānyāni mūlajāni sthirāṇi ca||13||  
    
mustakaM pauShkaraM krau~jcaM vatsanAbhaM balAhakam |  
 
mustakaM pauShkaraM krau~jcaM vatsanAbhaM balAhakam |  
 +
 
karkaTaM kAlakUTaM ca karavIrakasa~jj~jakam ||11||  
 
karkaTaM kAlakUTaM ca karavIrakasa~jj~jakam ||11||  
    
pAlakendrAyudhaM tailaM meghakaM kushapuShpakam |  
 
pAlakendrAyudhaM tailaM meghakaM kushapuShpakam |  
 +
 
rohiShaM puNDarIkaM ca lA~ggalakya~jjanAbhakam ||12||  
 
rohiShaM puNDarIkaM ca lA~ggalakya~jjanAbhakam ||12||  
    
sa~gkocaM markaTaM shRu~ggIviShaM hAlAhalaM tathA |  
 
sa~gkocaM markaTaM shRu~ggIviShaM hAlAhalaM tathA |  
 +
 
evamAdIni cAnyAni mUlajAni sthirANi ca ||13||
 
evamAdIni cAnyAni mUlajAni sthirANi ca ||13||
   Line 175: Line 205:     
गरसंयोगजं चान्यद्गरसञ्ज्ञं गदप्रदम् |  
 
गरसंयोगजं चान्यद्गरसञ्ज्ञं गदप्रदम् |  
 +
 
कालान्तरविपाकित्वान्न तदाशु हरत्यसून् ||१४||  
 
कालान्तरविपाकित्वान्न तदाशु हरत्यसून् ||१४||  
   −
garasaṁyōgajaṁ [1] cānyadgarasañjñaṁ gadapradam|  
+
garasaṁyōgajaṁ [1] cānyadgarasañjñaṁ gadapradam|
 +
 
kālāntaravipākitvānna tadāśu haratyasūn||14||  
 
kālāntaravipākitvānna tadāśu haratyasūn||14||  
    
garasaMyogajaM cAnyadgarasa~jj~jaM gadapradam |  
 
garasaMyogajaM cAnyadgarasa~jj~jaM gadapradam |  
 +
 
kAlAntaravipAkitvAnna tadAshu haratyasUn ||14||
 
kAlAntaravipAkitvAnna tadAshu haratyasUn ||14||
   Line 188: Line 221:     
निद्रां तन्द्रां क्लमं दाहं सपाकं लोमहर्षणम् |  
 
निद्रां तन्द्रां क्लमं दाहं सपाकं लोमहर्षणम् |  
 +
 
शोफं चैवातिसारं च जनयेज्जङ्गमं विषम् ||१५||  
 
शोफं चैवातिसारं च जनयेज्जङ्गमं विषम् ||१५||  
    
स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् |  
 
स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् |  
 +
 
फेनवम्यरुचिश्वासमूर्च्छाश्च जनयेद्विषम् ||१६||  
 
फेनवम्यरुचिश्वासमूर्च्छाश्च जनयेद्विषम् ||१६||  
    
जङ्गमं स्यादधोभागमूर्ध्वभागं तु मूलजम् |  
 
जङ्गमं स्यादधोभागमूर्ध्वभागं तु मूलजम् |  
 +
 
तस्माद्दंष्ट्राविषं मौलं हन्ति मौलं च दंष्ट्रजम् ||१७||  
 
तस्माद्दंष्ट्राविषं मौलं हन्ति मौलं च दंष्ट्रजम् ||१७||  
    
nidrāṁ tandrāṁ klamaṁ dāhaṁ sapākaṁ [1] lōmaharṣaṇam|  
 
nidrāṁ tandrāṁ klamaṁ dāhaṁ sapākaṁ [1] lōmaharṣaṇam|  
 +
 
śōphaṁ caivātisāraṁ ca janayējjaṅgamaṁ viṣam||15||  
 
śōphaṁ caivātisāraṁ ca janayējjaṅgamaṁ viṣam||15||  
    
sthāvaraṁ tu jvaraṁ hikkāṁ dantaharṣaṁ galagraham|  
 
sthāvaraṁ tu jvaraṁ hikkāṁ dantaharṣaṁ galagraham|  
 +
 
phēnavamyaruciśvāsamūrcchāśca janayēdviṣam [2] ||16||  
 
phēnavamyaruciśvāsamūrcchāśca janayēdviṣam [2] ||16||  
    
jaṅgamaṁ [3] syādadhōbhāgamūrdhvabhāgaṁ tu mūlajam|  
 
jaṅgamaṁ [3] syādadhōbhāgamūrdhvabhāgaṁ tu mūlajam|  
 +
 
tasmāddaṁṣṭrāviṣaṁ [4] maulaṁ hanti maulaṁ ca daṁṣṭrajam [5] ||17||  
 
tasmāddaṁṣṭrāviṣaṁ [4] maulaṁ hanti maulaṁ ca daṁṣṭrajam [5] ||17||  
    
nidrAM tandrAM klamaM dAhaM sapAkaM lomaharShaNam |  
 
nidrAM tandrAM klamaM dAhaM sapAkaM lomaharShaNam |  
 +
 
shophaM caivAtisAraM ca janayejja~ggamaM viSham ||15||  
 
shophaM caivAtisAraM ca janayejja~ggamaM viSham ||15||  
    
sthAvaraM tu jvaraM hikkAM dantaharShaM galagraham |  
 
sthAvaraM tu jvaraM hikkAM dantaharShaM galagraham |  
 +
 
phenavamyarucishvAsamUrcchAshca janayedviSham ||16||  
 
phenavamyarucishvAsamUrcchAshca janayedviSham ||16||  
    
ja~ggamaM syAdadhobhAgamUrdhvabhAgaM tu mUlajam |  
 
ja~ggamaM syAdadhobhAgamUrdhvabhAgaM tu mUlajam |  
 +
 
tasmAddaMShTrAviShaM maulaM hanti maulaM ca daMShTrajam ||17||
 
tasmAddaMShTrAviShaM maulaM hanti maulaM ca daMShTrajam ||17||
   Line 223: Line 265:     
तृण्मोहदन्तहर्षप्रसेकवमथक्लमा भवन्त्याद्ये |  
 
तृण्मोहदन्तहर्षप्रसेकवमथक्लमा भवन्त्याद्ये |  
 +
 
वेगे रसप्रदोषादसृक्प्रदोषाद्द्वितीये तु ||१८||  
 
वेगे रसप्रदोषादसृक्प्रदोषाद्द्वितीये तु ||१८||  
    
वैवर्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमातमकाः |  
 
वैवर्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमातमकाः |  
 +
 
दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथुकोठाः ||१९||  
 
दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथुकोठाः ||१९||  
    
वातादिजाश्चतुर्थे दाहच्छर्द्यङ्गशूलमूर्च्छाद्याः |  
 
वातादिजाश्चतुर्थे दाहच्छर्द्यङ्गशूलमूर्च्छाद्याः |  
 +
 
नीलादीनां तमसश्च दर्शनं पञ्चमे वेगे ||२०||  
 
नीलादीनां तमसश्च दर्शनं पञ्चमे वेगे ||२०||  
   −
षष्ठे हिक्का, भङ्गः स्कन्धस्य तु सप्तमेऽष्टमे मरणम् |  
+
षष्ठे हिक्का, भङ्गः स्कन्धस्य तु सप्तमेऽष्टमे मरणम् | नॄणां,  
नॄणां,  
      
tr̥ṇmōhadantaharṣaprasēkavamathaklamā bhavantyādyē|  
 
tr̥ṇmōhadantaharṣaprasēkavamathaklamā bhavantyādyē|  
 +
 
vēgē rasapradōṣādasr̥kpradōṣāddvitīyē tu||18||  
 
vēgē rasapradōṣādasr̥kpradōṣāddvitīyē tu||18||  
   −
vaivarṇyabhramavēpathumūrcchājr̥mbhāṅgacimicimātamakāḥ [1] |  
+
vaivarṇyabhramavēpathumūrcchājr̥mbhāṅgacimicimātamakāḥ [1] |
 +
 
duṣṭapiśitāttr̥tīyē maṇḍalakaṇḍūśvayathukōṭhāḥ||19||  
 
duṣṭapiśitāttr̥tīyē maṇḍalakaṇḍūśvayathukōṭhāḥ||19||  
    
vātādijāścaturthē dāhacchardyaṅgaśūlamūrcchādyāḥ|  
 
vātādijāścaturthē dāhacchardyaṅgaśūlamūrcchādyāḥ|  
 +
 
nīlādīnāṁ tamasaśca darśanaṁ pañcamē vēgē||20||  
 
nīlādīnāṁ tamasaśca darśanaṁ pañcamē vēgē||20||  
   −
ṣaṣṭhē hikkā, bhaṅgaḥ skandhasya tu saptamē'ṣṭamē maraṇam|  
+
ṣaṣṭhē hikkā, bhaṅgaḥ skandhasya tu saptamē'ṣṭamē maraṇam| nr̥̄ṇāṁ,  
nr̥̄ṇāṁ,  
+
 
 
tRuNmohadantaharShaprasekavamathaklamA bhavantyAdye |  
 
tRuNmohadantaharShaprasekavamathaklamA bhavantyAdye |  
 +
 
vege rasapradoShAdasRukpradoShAddvitIye tu ||18||  
 
vege rasapradoShAdasRukpradoShAddvitIye tu ||18||  
    
vaivarNyabhramavepathumUrcchAjRumbhA~ggacimicimAtamakAH |  
 
vaivarNyabhramavepathumUrcchAjRumbhA~ggacimicimAtamakAH |  
 +
 
duShTapishitAttRutIye maNDalakaNDUshvayathukoThAH ||19||  
 
duShTapishitAttRutIye maNDalakaNDUshvayathukoThAH ||19||  
    
vAtAdijAshcaturthe dAhacchardya~ggashUlamUrcchAdyAH |  
 
vAtAdijAshcaturthe dAhacchardya~ggashUlamUrcchAdyAH |  
 +
 
nIlAdInAM tamasashca darshanaM pa~jcame vege ||20||  
 
nIlAdInAM tamasashca darshanaM pa~jcame vege ||20||  
   −
ShaShThe hikkA, bha~ggaH skandhasya tu saptame~aShTame maraNam |  
+
ShaShThe hikkA, bha~ggaH skandhasya tu saptame~aShTame maraNam | nRUNAM,  
nRUNAM,  
      
In human beings, the effects of poisons are manifested in eight different stages as follows:
 
In human beings, the effects of poisons are manifested in eight different stages as follows:
Line 274: Line 323:     
सीदत्याद्ये भ्रमति च, चतुष्पदो वेपते, ततः शून्यः |  
 
सीदत्याद्ये भ्रमति च, चतुष्पदो वेपते, ततः शून्यः |  
 +
 
मन्दाहारो म्रियते श्वासेन हि चतुर्थवेगे तु ||२२||  
 
मन्दाहारो म्रियते श्वासेन हि चतुर्थवेगे तु ||२२||  
    
ध्यायति विहगः प्रथमे वेगे, प्रभ्राम्यति द्वितीये तु |  
 
ध्यायति विहगः प्रथमे वेगे, प्रभ्राम्यति द्वितीये तु |  
 +
 
स्रस्ताङ्गश्च तृतीये विषवेगे याति पञ्चत्वम् ||२३||  
 
स्रस्ताङ्गश्च तृतीये विषवेगे याति पञ्चत्वम् ||२३||  
   Line 282: Line 333:     
sīdatyādyē bhramati ca, catuṣpadō vēpatē, tataḥ śūnyaḥ [2] |  
 
sīdatyādyē bhramati ca, catuṣpadō vēpatē, tataḥ śūnyaḥ [2] |  
 +
 
mandāhārō mriyatē śvāsēna hi caturthavēgē tu||22||  
 
mandāhārō mriyatē śvāsēna hi caturthavēgē tu||22||  
    
dhyāyati [3] vihagaḥ prathamē vēgē, prabhrāmyati dvitīyē tu|  
 
dhyāyati [3] vihagaḥ prathamē vēgē, prabhrāmyati dvitīyē tu|  
 +
 
srastāṅgaśca tr̥tīyē viṣavēgē yāti pañcatvam||23||  
 
srastāṅgaśca tr̥tīyē viṣavēgē yāti pañcatvam||23||  
   Line 290: Line 343:     
sIdatyAdye bhramati ca, catuShpado vepate, tataH shUnyaH |  
 
sIdatyAdye bhramati ca, catuShpado vepate, tataH shUnyaH |  
 +
 
mandAhAro mriyate shvAsena hi caturthavege tu ||22||  
 
mandAhAro mriyate shvAsena hi caturthavege tu ||22||  
    
dhyAyati vihagaH prathame vege, prabhrAmyati dvitIye tu |  
 
dhyAyati vihagaH prathame vege, prabhrAmyati dvitIye tu |  
 +
 
srastA~ggashca tRutIye viShavege yAti pa~jcatvam ||23||
 
srastA~ggashca tRutIye viShavege yAti pa~jcatvam ||23||
   Line 312: Line 367:     
लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च |  
 
लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च |  
 +
 
उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः ||२४||  
 
उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः ||२४||  
    
रौक्ष्याद्वातमशैत्यात्पित्तं सौक्ष्म्यादसृक् प्रकोपयति |  
 
रौक्ष्याद्वातमशैत्यात्पित्तं सौक्ष्म्यादसृक् प्रकोपयति |  
 +
 
कफमव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम् ||२५||  
 
कफमव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम् ||२५||  
    
शीघ्रं व्यवायिभावादाशु व्याप्नोति केवलं देहम् |  
 
शीघ्रं व्यवायिभावादाशु व्याप्नोति केवलं देहम् |  
 +
 
तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद्विकासित्वात् ||२६||  
 
तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद्विकासित्वात् ||२६||  
    
दुरुपक्रमं लघुत्वाद्वैशद्यात् स्यादसक्तगतिदोषम् |  
 
दुरुपक्रमं लघुत्वाद्वैशद्यात् स्यादसक्तगतिदोषम् |  
 +
 
दोषस्थानप्रकृतीः प्राप्यान्यतमं ह्युदीरयति ||२७||
 
दोषस्थानप्रकृतीः प्राप्यान्यतमं ह्युदीरयति ||२७||
    
laghu rūkṣamāśu viśadaṁ vyavāyi tīkṣṇaṁ vikāsi sūkṣmaṁ ca|  
 
laghu rūkṣamāśu viśadaṁ vyavāyi tīkṣṇaṁ vikāsi sūkṣmaṁ ca|  
 +
 
uṣṇamanirdēśyarasaṁ daśaguṇamuktaṁ viṣaṁ tajjñaiḥ||24||  
 
uṣṇamanirdēśyarasaṁ daśaguṇamuktaṁ viṣaṁ tajjñaiḥ||24||  
    
raukṣyādvātamaśaityātpittaṁ saukṣmyādasr̥k prakōpayati|  
 
raukṣyādvātamaśaityātpittaṁ saukṣmyādasr̥k prakōpayati|  
 +
 
kaphamavyaktarasatvādannarasāṁścānuvartatē [1] śīghram||25||  
 
kaphamavyaktarasatvādannarasāṁścānuvartatē [1] śīghram||25||  
    
śīghraṁ vyavāyibhāvādāśu vyāpnōti kēvalaṁ dēham|  
 
śīghraṁ vyavāyibhāvādāśu vyāpnōti kēvalaṁ dēham|  
 +
 
tīkṣṇatvānmarmaghnaṁ prāṇaghnaṁ tadvikāsitvāt||26||  
 
tīkṣṇatvānmarmaghnaṁ prāṇaghnaṁ tadvikāsitvāt||26||  
    
durupakramaṁ laghutvādvaiśadyāt syādasaktagatidōṣam|  
 
durupakramaṁ laghutvādvaiśadyāt syādasaktagatidōṣam|  
 +
 
dōṣasthānaprakr̥tīḥ prāpyānyatamaṁ hyudīrayati||27||  
 
dōṣasthānaprakr̥tīḥ prāpyānyatamaṁ hyudīrayati||27||  
    
laghu rUkShamAshu vishadaM vyavAyi tIkShNaM vikAsi sUkShmaM ca |  
 
laghu rUkShamAshu vishadaM vyavAyi tIkShNaM vikAsi sUkShmaM ca |  
 +
 
uShNamanirdeshyarasaM dashaguNamuktaM viShaM tajj~jaiH ||24||  
 
uShNamanirdeshyarasaM dashaguNamuktaM viShaM tajj~jaiH ||24||  
    
raukShyAdvAtamashaityAtpittaM saukShmyAdasRuk prakopayati |  
 
raukShyAdvAtamashaityAtpittaM saukShmyAdasRuk prakopayati |  
 +
 
kaphamavyaktarasatvAdannarasAMshcAnuvartate shIghram ||25||  
 
kaphamavyaktarasatvAdannarasAMshcAnuvartate shIghram ||25||  
    
shIghraM vyavAyibhAvAdAshu vyApnoti kevalaM deham |  
 
shIghraM vyavAyibhAvAdAshu vyApnoti kevalaM deham |  
 +
 
tIkShNatvAnmarmaghnaM prANaghnaM tadvikAsitvAt ||26||  
 
tIkShNatvAnmarmaghnaM prANaghnaM tadvikAsitvAt ||26||  
    
durupakramaM laghutvAdvaishadyAt syAdasaktagatidoSham |  
 
durupakramaM laghutvAdvaishadyAt syAdasaktagatidoSham |  
 +
 
doShasthAnaprakRutIH prApyAnyatamaM hyudIrayati ||27||
 
doShasthAnaprakRutIH prApyAnyatamaM hyudIrayati ||27||