Changes

Jump to navigation Jump to search
57 bytes added ,  09:35, 18 November 2018
Line 1,319: Line 1,319:     
सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि|  
 
सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि|  
 +
 
प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्||९०||  
 
प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्||९०||  
    
भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्|  
 
भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्|  
 +
 
वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे||९१||  
 
वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे||९१||  
    
शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः|  
 
शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः|  
 +
 
वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः||९२||  
 
वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः||९२||  
    
छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना|  
 
छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना|  
 +
 
मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे||९३||  
 
मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे||९३||  
    
सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः|  
 
सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः|  
 +
 
वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता||९४||  
 
वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता||९४||  
    
रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः|  
 
रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः|  
 +
 
मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि||९५||  
 
मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि||९५||  
    
आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः|  
 
आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः|  
 +
 
कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्||९६||  
 
कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्||९६||  
    
प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्|  
 
प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्|  
 +
 
हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्||९७||  
 
हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्||९७||  
    
हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः|  
 
हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः|  
 +
 
हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्||९८||  
 
हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्||९८||  
    
शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ|  
 
शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ|  
 +
 
हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके||९९||  
 
हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके||९९||  
    
शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्|  
 
शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्|  
 +
 
हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः||१००||  
 
हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः||१००||  
    
श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|  
 
श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|  
 +
 
कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||१०१||  
 
कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||१०१||  
    
वर्चोभेदोऽग्निदौर्बल्यं [३] तृष्णा दाहोऽरुचिर्भ्रमः|  
 
वर्चोभेदोऽग्निदौर्बल्यं [३] तृष्णा दाहोऽरुचिर्भ्रमः|  
 +
 
कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः||१०२||  
 
कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः||१०२||  
    
सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्|  
 
सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्|  
 +
 
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा||१०३||  
 
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा||१०३||  
    
सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने [४] |  
 
सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने [४] |  
 +
 
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः||१०४||  
 
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः||१०४||  
    
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः|  
 
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः|  
 +
 
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्||१०५||  
 
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्||१०५||  
    
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च|  
 
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च|  
 +
 
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा||१०६||  
 
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा||१०६||  
    
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः|  
 
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः|  
 +
 
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्||१०७||  
 
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्||१०७||  
    
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्|  
 
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्|  
 +
 
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च||१०८||  
 
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च||१०८||  
   Line 1,380: Line 1,399:     
sannipātajwarasyōrdhvaṁ trayōdaśavidhasya hi|  
 
sannipātajwarasyōrdhvaṁ trayōdaśavidhasya hi|  
 +
 
prāksūtritasya vakṣyāmi lakṣaṇaṁ vai pr̥thak pr̥thak||90||  
 
prāksūtritasya vakṣyāmi lakṣaṇaṁ vai pr̥thak pr̥thak||90||  
    
bhramaḥ pipāsā dāhaśca gauravaṁ śirasō'tiruk|  
 
bhramaḥ pipāsā dāhaśca gauravaṁ śirasō'tiruk|  
 +
 
vātapittōlbaṇē vidyālliṅgaṁ mandakaphē jvarē||91||  
 
vātapittōlbaṇē vidyālliṅgaṁ mandakaphē jvarē||91||  
    
śaityaṁ kāsō'rucistandrāpipāsādāharugvyathāḥ|  
 
śaityaṁ kāsō'rucistandrāpipāsādāharugvyathāḥ|  
 +
 
vātaślēṣmōlbaṇē vyādhau liṅgaṁ pittāvarē viduḥ||92||  
 
vātaślēṣmōlbaṇē vyādhau liṅgaṁ pittāvarē viduḥ||92||  
    
chardiḥ śaityaṁ muhurdāhastr̥ṣṇā mōhō'sthivēdanā|  
 
chardiḥ śaityaṁ muhurdāhastr̥ṣṇā mōhō'sthivēdanā|  
 +
 
mandavātē vyavasyanti liṅgaṁ pittakaphōlbaṇē||93||  
 
mandavātē vyavasyanti liṅgaṁ pittakaphōlbaṇē||93||  
    
sandhyasthiśirasaḥ śūlaṁ pralāpō gauravaṁ bhramaḥ|  
 
sandhyasthiśirasaḥ śūlaṁ pralāpō gauravaṁ bhramaḥ|  
 +
 
vātōlbaṇē syād dvyanugē tr̥ṣṇā kaṇṭhāsyaśuṣkatā||94||  
 
vātōlbaṇē syād dvyanugē tr̥ṣṇā kaṇṭhāsyaśuṣkatā||94||  
    
raktaviṇmūtratā dāhaḥ svēdastr̥ḍ balasaṅkṣayaḥ|  
 
raktaviṇmūtratā dāhaḥ svēdastr̥ḍ balasaṅkṣayaḥ|  
 +
 
mūrcchā cēti tridōṣē syālliṅgaṁ pittē garīyasi||95||  
 
mūrcchā cēti tridōṣē syālliṅgaṁ pittē garīyasi||95||  
    
ālasyārucihr̥llāsadāhavamyaratibhramaiḥ|  
 
ālasyārucihr̥llāsadāhavamyaratibhramaiḥ|  
 +
 
kaphōlbaṇaṁ sannipātaṁ tandrākāsēna cādiśēt||96||  
 
kaphōlbaṇaṁ sannipātaṁ tandrākāsēna cādiśēt||96||  
    
pratiśyā chardirālasyaṁ tandrā'rucyagnimārdavam|  
 
pratiśyā chardirālasyaṁ tandrā'rucyagnimārdavam|  
 +
 
hīnavātē pittamadhyē liṅgaṁ ślēṣmādhikē matam||97||  
 
hīnavātē pittamadhyē liṅgaṁ ślēṣmādhikē matam||97||  
    
hāridramūtranētratvaṁ dāhastr̥ṣṇā bhramō'ruciḥ|  
 
hāridramūtranētratvaṁ dāhastr̥ṣṇā bhramō'ruciḥ|  
 +
 
hīnavātē madhyakaphē liṅgaṁ pittādhikē matam||98||  
 
hīnavātē madhyakaphē liṅgaṁ pittādhikē matam||98||  
    
śirōrugvēpathuḥ śvāsaḥ pralāpaśchardyarōcakau|  
 
śirōrugvēpathuḥ śvāsaḥ pralāpaśchardyarōcakau|  
 +
 
hīnapittē madhyakaphē liṅgaṁ syānmārutādhikē||99||  
 
hīnapittē madhyakaphē liṅgaṁ syānmārutādhikē||99||  
    
śītakō gauravaṁ tandrā pralāpō'sthiśirō'tiruk|  
 
śītakō gauravaṁ tandrā pralāpō'sthiśirō'tiruk|  
 +
 
hīnapittē vātamadhyē liṅgaṁ ślēṣmādhikē viduḥ||100||  
 
hīnapittē vātamadhyē liṅgaṁ ślēṣmādhikē viduḥ||100||  
   −
śvāsaḥ kāsaḥ pratiśyāyō mukhaśōṣō'tipārśvaruk|  
+
śvāsaḥ kāsaḥ pratiśyāyō mukhaśōṣō'tipārśvaruk|
 +
 
kaphahīnē pittamadhyē liṅgaṁ vātādhikē matam||101||  
 
kaphahīnē pittamadhyē liṅgaṁ vātādhikē matam||101||  
    
varcōbhēdō'gnidaurbalyaṁ  tr̥ṣṇā dāhō'rucirbhramaḥ|  
 
varcōbhēdō'gnidaurbalyaṁ  tr̥ṣṇā dāhō'rucirbhramaḥ|  
 +
 
kaphahīnē vātamadhyē liṅgaṁ pittādhikē viduḥ||102||  
 
kaphahīnē vātamadhyē liṅgaṁ pittādhikē viduḥ||102||  
    
sannipātajwarasyōrdhvamatō vakṣyāmi lakṣaṇam|  
 
sannipātajwarasyōrdhvamatō vakṣyāmi lakṣaṇam|  
 +
 
kṣaṇē dāhaḥ kṣaṇē śītamasthisandhiśirōrujā||103||  
 
kṣaṇē dāhaḥ kṣaṇē śītamasthisandhiśirōrujā||103||  
    
sāsrāvē kaluṣē raktē nirbhugnē cāpi darśanē  |  
 
sāsrāvē kaluṣē raktē nirbhugnē cāpi darśanē  |  
 +
 
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvr̥taḥ||104||  
 
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvr̥taḥ||104||  
    
tandrā mōhaḥ pralāpaśca kāsaḥ śvāsō'rucirbhramaḥ|  
 
tandrā mōhaḥ pralāpaśca kāsaḥ śvāsō'rucirbhramaḥ|  
 +
 
paridagdhā kharasparśā jihvā srastāṅgatā param||105||  
 
paridagdhā kharasparśā jihvā srastāṅgatā param||105||  
    
ṣṭhīvanaṁ raktapittasya kaphēnōnmiśritasya ca|  
 
ṣṭhīvanaṁ raktapittasya kaphēnōnmiśritasya ca|  
 +
 
śirasō lōṭhanaṁ tr̥ṣṇā nidrānāśō hr̥di vyathā||106||  
 
śirasō lōṭhanaṁ tr̥ṣṇā nidrānāśō hr̥di vyathā||106||  
    
svēdamūtrapurīṣāṇāṁ cirāddarśanamalpaśaḥ|  
 
svēdamūtrapurīṣāṇāṁ cirāddarśanamalpaśaḥ|  
 +
 
kr̥śatvaṁ nātigātrāṇāṁ pratataṁ kaṇṭhakūjanam||107||  
 
kr̥śatvaṁ nātigātrāṇāṁ pratataṁ kaṇṭhakūjanam||107||  
    
kōṭhānāṁ śyāvaraktānāṁ maṇḍalānāṁ ca darśanam|  
 
kōṭhānāṁ śyāvaraktānāṁ maṇḍalānāṁ ca darśanam|  
 +
 
mūkatvaṁ srōtasāṁ pākō gurutvamudarasya ca||108||  
 
mūkatvaṁ srōtasāṁ pākō gurutvamudarasya ca||108||  
   Line 1,441: Line 1,479:     
sannipAtajwarasyordhvaM trayodashavidhasya hi|  
 
sannipAtajwarasyordhvaM trayodashavidhasya hi|  
 +
 
prAksUtritasya vakShyAmi lakShaNaM vai pRuthak pRuthak||90||  
 
prAksUtritasya vakShyAmi lakShaNaM vai pRuthak pRuthak||90||  
    
bhramaH pipAsA dAhashca gauravaM shiraso~atiruk|  
 
bhramaH pipAsA dAhashca gauravaM shiraso~atiruk|  
 +
 
vAtapittolbaNe vidyAlli~ggaM mandakaphe jvare||91||  
 
vAtapittolbaNe vidyAlli~ggaM mandakaphe jvare||91||  
    
shaityaM kAso~arucistandrApipAsAdAharugvyathAH|  
 
shaityaM kAso~arucistandrApipAsAdAharugvyathAH|  
 +
 
vAtashleShmolbaNe vyAdhau li~ggaM pittAvare viduH||92||  
 
vAtashleShmolbaNe vyAdhau li~ggaM pittAvare viduH||92||  
    
chardiH shaityaM muhurdAhastRuShNA moho~asthivedanA|  
 
chardiH shaityaM muhurdAhastRuShNA moho~asthivedanA|  
 +
 
mandavAte vyavasyanti li~ggaM pittakapholbaNe||93||  
 
mandavAte vyavasyanti li~ggaM pittakapholbaNe||93||  
    
sandhyasthishirasaH shUlaM pralApo gauravaM bhramaH|  
 
sandhyasthishirasaH shUlaM pralApo gauravaM bhramaH|  
 +
 
vAtolbaNe syAd dvyanuge tRuShNA kaNThAsyashuShkatA||94||  
 
vAtolbaNe syAd dvyanuge tRuShNA kaNThAsyashuShkatA||94||  
    
raktaviNmUtratA dAhaH svedastRuD balasa~gkShayaH|  
 
raktaviNmUtratA dAhaH svedastRuD balasa~gkShayaH|  
 +
 
mUrcchA ceti tridoShe syAlli~ggaM pitte garIyasi||95||  
 
mUrcchA ceti tridoShe syAlli~ggaM pitte garIyasi||95||  
    
AlasyArucihRullAsadAhavamyaratibhramaiH|  
 
AlasyArucihRullAsadAhavamyaratibhramaiH|  
 +
 
kapholbaNaM sannipAtaM tandrAkAsena cAdishet||96||  
 
kapholbaNaM sannipAtaM tandrAkAsena cAdishet||96||  
    
pratishyA chardirAlasyaM tandrA~arucyagnimArdavam|  
 
pratishyA chardirAlasyaM tandrA~arucyagnimArdavam|  
 +
 
hInavAte pittamadhye li~ggaM shleShmAdhike matam||97||  
 
hInavAte pittamadhye li~ggaM shleShmAdhike matam||97||  
    
hAridramUtranetratvaM dAhastRuShNA bhramo~aruciH|  
 
hAridramUtranetratvaM dAhastRuShNA bhramo~aruciH|  
 +
 
hInavAte madhyakaphe li~ggaM pittAdhike matam||98||  
 
hInavAte madhyakaphe li~ggaM pittAdhike matam||98||  
    
shirorugvepathuH shvAsaH pralApashchardyarocakau|  
 
shirorugvepathuH shvAsaH pralApashchardyarocakau|  
 +
 
hInapitte madhyakaphe li~ggaM syAnmArutAdhike||99||  
 
hInapitte madhyakaphe li~ggaM syAnmArutAdhike||99||  
    
shItako gauravaM tandrA pralApo~asthishiro~atiruk|  
 
shItako gauravaM tandrA pralApo~asthishiro~atiruk|  
 +
 
hInapitte vAtamadhye li~ggaM shleShmAdhike viduH||100||  
 
hInapitte vAtamadhye li~ggaM shleShmAdhike viduH||100||  
    
shvAsaH kAsaH pratishyAyo mukhashoSho~atipArshvaruk|  
 
shvAsaH kAsaH pratishyAyo mukhashoSho~atipArshvaruk|  
 +
 
kaphahIne pittamadhye li~ggaM vAtAdhike matam||101||  
 
kaphahIne pittamadhye li~ggaM vAtAdhike matam||101||  
    
varcobhedo~agnidaurbalyaM  tRuShNA dAho~arucirbhramaH|  
 
varcobhedo~agnidaurbalyaM  tRuShNA dAho~arucirbhramaH|  
 +
 
kaphahIne vAtamadhye li~ggaM pittAdhike viduH||102||  
 
kaphahIne vAtamadhye li~ggaM pittAdhike viduH||102||  
    
sannipAtajwarasyordhvamato vakShyAmi lakShaNam|  
 
sannipAtajwarasyordhvamato vakShyAmi lakShaNam|  
 +
 
kShaNe dAhaH kShaNe shItamasthisandhishirorujA||103||  
 
kShaNe dAhaH kShaNe shItamasthisandhishirorujA||103||  
    
sAsrAve kaluShe rakte nirbhugne cApi darshane  |  
 
sAsrAve kaluShe rakte nirbhugne cApi darshane  |  
 +
 
sasvanau sarujau karNau kaNThaH shUkairivAvRutaH||104||  
 
sasvanau sarujau karNau kaNThaH shUkairivAvRutaH||104||  
    
tandrA mohaH pralApashca kAsaH shvAso~arucirbhramaH|  
 
tandrA mohaH pralApashca kAsaH shvAso~arucirbhramaH|  
 +
 
paridagdhA kharasparshA jihvA srastA~ggatA param||105||  
 
paridagdhA kharasparshA jihvA srastA~ggatA param||105||  
    
ShThIvanaM raktapittasya kaphenonmishritasya ca|  
 
ShThIvanaM raktapittasya kaphenonmishritasya ca|  
 +
 
shiraso loThanaM tRuShNA nidrAnAsho hRudi vyathA||106||  
 
shiraso loThanaM tRuShNA nidrAnAsho hRudi vyathA||106||  
    
svedamUtrapurIShANAM cirAddarshanamalpashaH|  
 
svedamUtrapurIShANAM cirAddarshanamalpashaH|  
 +
 
kRushatvaM nAtigAtrANAM pratataM kaNThakUjanam||107||  
 
kRushatvaM nAtigAtrANAM pratataM kaNThakUjanam||107||  
    
koThAnAM shyAvaraktAnAM maNDalAnAM ca darshanam|  
 
koThAnAM shyAvaraktAnAM maNDalAnAM ca darshanam|  
 +
 
mUkatvaM srotasAM pAko gurutvamudarasya ca||108||  
 
mUkatvaM srotasAM pAko gurutvamudarasya ca||108||  
  

Navigation menu