Changes

36 bytes added ,  08:39, 18 November 2018
Line 224: Line 224:     
... प्रवृत्तिस्तु परिग्रहात्|  
 
... प्रवृत्तिस्तु परिग्रहात्|  
 +
 
निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात्||१४||  
 
निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात्||१४||  
    
द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्|  
 
द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्|  
 +
 
दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवुः||१५||  
 
दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवुः||१५||  
    
तपोविघ्नाशनाः कर्तुं  तपोविघ्नं महात्मनः|  
 
तपोविघ्नाशनाः कर्तुं  तपोविघ्नं महात्मनः|  
 +
 
पश्यन् समर्थश्चोपेक्षां चक्रे दक्षः प्रजापतिः||१६||  
 
पश्यन् समर्थश्चोपेक्षां चक्रे दक्षः प्रजापतिः||१६||  
    
पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः|  
 
पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः|  
 +
 
यज्ञे न कल्पयामास प्रोच्यमानः सुरैरपि||१७||  
 
यज्ञे न कल्पयामास प्रोच्यमानः सुरैरपि||१७||  
    
ऋचः पशुपतेर्याश्च शैव्य आहतयश्च याः|  
 
ऋचः पशुपतेर्याश्च शैव्य आहतयश्च याः|  
 +
 
यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव स इष्टवान्||१८||  
 
यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव स इष्टवान्||१८||  
    
अथोत्तीर्णव्रतो देवो बुद्ध्वा दक्षव्यतिक्रमम्|  
 
अथोत्तीर्णव्रतो देवो बुद्ध्वा दक्षव्यतिक्रमम्|  
 +
 
रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः||१९||  
 
रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः||१९||  
    
सृष्ट्वा  ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः|  
 
सृष्ट्वा  ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः|  
 +
 
बालं क्रोधाग्निसन्तप्तमसृजत् सत्रनाशनम्||२०||  
 
बालं क्रोधाग्निसन्तप्तमसृजत् सत्रनाशनम्||२०||  
    
ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः|  
 
ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः|  
 +
 
दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः||२१||  
 
दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः||२१||  
    
अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्|  
 
अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्|  
 +
 
तमृग्भिरस्तुवन् यावच्छैवे भावे शिवः स्थितः||२२||  
 
तमृग्भिरस्तुवन् यावच्छैवे भावे शिवः स्थितः||२२||  
    
शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः|  
 
शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः|  
 +
 
भिया भस्मप्रहरणस्त्रिशिरा नवलोचनः||२३||  
 
भिया भस्मप्रहरणस्त्रिशिरा नवलोचनः||२३||  
    
ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात्|  
 
ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात्|  
 +
 
क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते||२४||  
 
क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते||२४||  
    
तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि|  
 
तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि|  
 +
 
जन्मादौ निधने च त्वमपचारान्तरेषु च||२५||  
 
जन्मादौ निधने च त्वमपचारान्तरेषु च||२५||  
    
... pravr̥ttistu parigrahāt|  
 
... pravr̥ttistu parigrahāt|  
 +
 
nidānē pūrvamuddiṣṭā rudrakōpācca dāruṇāt||14||  
 
nidānē pūrvamuddiṣṭā rudrakōpācca dāruṇāt||14||  
    
dvitīyē hi yugē śarvamakrōdhavratamāsthitam|  
 
dvitīyē hi yugē śarvamakrōdhavratamāsthitam|  
 +
 
divyaṁ sahasraṁ varṣāṇāmasurā abhidudruvuḥ||15||  
 
divyaṁ sahasraṁ varṣāṇāmasurā abhidudruvuḥ||15||  
    
tapōvighnāśanāḥ kartuṁ  tapōvighnaṁ mahātmanaḥ|  
 
tapōvighnāśanāḥ kartuṁ  tapōvighnaṁ mahātmanaḥ|  
 +
 
paśyan samarthaścōpēkṣāṁ cakrē dakṣaḥ prajāpatiḥ||16||  
 
paśyan samarthaścōpēkṣāṁ cakrē dakṣaḥ prajāpatiḥ||16||  
    
punarmāhēśvaraṁ bhāgaṁ dhruvaṁ dakṣaḥ prajāpatiḥ|  
 
punarmāhēśvaraṁ bhāgaṁ dhruvaṁ dakṣaḥ prajāpatiḥ|  
 +
 
yajñē na kalpayāmāsa prōcyamānaḥ surairapi||17||  
 
yajñē na kalpayāmāsa prōcyamānaḥ surairapi||17||  
    
r̥caḥ paśupatēryāśca śaivya āhatayaśca yāḥ|  
 
r̥caḥ paśupatēryāśca śaivya āhatayaśca yāḥ|  
 +
 
yajñasiddhipradāstābhirhīnaṁ caiva sa iṣṭavān||18||  
 
yajñasiddhipradāstābhirhīnaṁ caiva sa iṣṭavān||18||  
    
athōttīrṇavratō dēvō buddhvā dakṣavyatikramam|  
 
athōttīrṇavratō dēvō buddhvā dakṣavyatikramam|  
 +
 
rudrō raudraṁ puraskr̥tya bhāvamātmavidātmanaḥ||19||  
 
rudrō raudraṁ puraskr̥tya bhāvamātmavidātmanaḥ||19||  
    
sr̥ṣṭvā  lalāṭē cakṣurvai dagdhvā tānasurān prabhuḥ|  
 
sr̥ṣṭvā  lalāṭē cakṣurvai dagdhvā tānasurān prabhuḥ|  
 +
 
bālaṁ krōdhāgnisantaptamasr̥jat satranāśanam||20||  
 
bālaṁ krōdhāgnisantaptamasr̥jat satranāśanam||20||  
    
tatō yajñaḥ sa vidhvastō vyathitāśca divaukasaḥ|  
 
tatō yajñaḥ sa vidhvastō vyathitāśca divaukasaḥ|  
 +
 
dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ||21||  
 
dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ||21||  
    
athēśvaraṁ dēvagaṇaḥ saha saptarṣibhirvibhum|  
 
athēśvaraṁ dēvagaṇaḥ saha saptarṣibhirvibhum|  
 +
 
tamr̥gbhirastuvan yāvacchaivē bhāvē śivaḥ sthitaḥ||22||  
 
tamr̥gbhirastuvan yāvacchaivē bhāvē śivaḥ sthitaḥ||22||  
    
śivaṁ śivāya bhūtānāṁ sthitaṁ jñātvā kr̥tāñjaliḥ|  
 
śivaṁ śivāya bhūtānāṁ sthitaṁ jñātvā kr̥tāñjaliḥ|  
 +
 
bhiyā bhasmapraharaṇastriśirā navalōcanaḥ||23||  
 
bhiyā bhasmapraharaṇastriśirā navalōcanaḥ||23||  
    
jvālāmālākulō raudrō hrasvajaṅghōdaraḥ kramāt|  
 
jvālāmālākulō raudrō hrasvajaṅghōdaraḥ kramāt|  
 +
 
krōdhāgniruktavān dēvamahaṁ kiṁ karavāṇi tē||24||  
 
krōdhāgniruktavān dēvamahaṁ kiṁ karavāṇi tē||24||  
    
tamuvācēśvaraḥ krōdhaṁ jvarō lōkē bhaviṣyasi|  
 
tamuvācēśvaraḥ krōdhaṁ jvarō lōkē bhaviṣyasi|  
 +
 
janmādau nidhanē ca tvamapacārāntarēṣu ca||25||  
 
janmādau nidhanē ca tvamapacārāntarēṣu ca||25||  
 
   
 
   
 
... pravRuttistu parigrahAt|  
 
... pravRuttistu parigrahAt|  
 +
 
nidAne pUrvamuddiShTA rudrakopAcca dAruNAt||14||  
 
nidAne pUrvamuddiShTA rudrakopAcca dAruNAt||14||  
    
dvitIye hi yuge sharvamakrodhavratamAsthitam|  
 
dvitIye hi yuge sharvamakrodhavratamAsthitam|  
 +
 
divyaM sahasraM varShANAmasurA abhidudruvuH||15||  
 
divyaM sahasraM varShANAmasurA abhidudruvuH||15||  
    
tapovighnAshanAH kartuM  tapovighnaM mahAtmanaH|  
 
tapovighnAshanAH kartuM  tapovighnaM mahAtmanaH|  
 +
 
pashyan samarthashcopekShAM cakre dakShaH prajApatiH||16||  
 
pashyan samarthashcopekShAM cakre dakShaH prajApatiH||16||  
    
punarmAheshvaraM bhAgaM dhruvaM dakShaH prajApatiH|  
 
punarmAheshvaraM bhAgaM dhruvaM dakShaH prajApatiH|  
 +
 
yaj~je na kalpayAmAsa procyamAnaH surairapi||17||  
 
yaj~je na kalpayAmAsa procyamAnaH surairapi||17||  
    
RucaH pashupateryAshca shaivya Ahatayashca yAH|  
 
RucaH pashupateryAshca shaivya Ahatayashca yAH|  
 +
 
yaj~jasiddhipradAstAbhirhInaM caiva sa iShTavAn||18||  
 
yaj~jasiddhipradAstAbhirhInaM caiva sa iShTavAn||18||  
    
athottIrNavrato devo buddhvA dakShavyatikramam|  
 
athottIrNavrato devo buddhvA dakShavyatikramam|  
 +
 
rudro raudraM puraskRutya bhAvamAtmavidAtmanaH||19||  
 
rudro raudraM puraskRutya bhAvamAtmavidAtmanaH||19||  
    
sRuShTvA  lalATe cakShurvai dagdhvA tAnasurAn prabhuH|  
 
sRuShTvA  lalATe cakShurvai dagdhvA tAnasurAn prabhuH|  
 +
 
bAlaM krodhAgnisantaptamasRujat satranAshanam||20||  
 
bAlaM krodhAgnisantaptamasRujat satranAshanam||20||  
    
tato yaj~jaH sa vidhvasto vyathitAshca divaukasaH|  
 
tato yaj~jaH sa vidhvasto vyathitAshca divaukasaH|  
 +
 
dAhavyathAparItAshca bhrAntA bhUtagaNA dishaH||21||  
 
dAhavyathAparItAshca bhrAntA bhUtagaNA dishaH||21||  
    
atheshvaraM devagaNaH saha saptarShibhirvibhum|  
 
atheshvaraM devagaNaH saha saptarShibhirvibhum|  
 +
 
tamRugbhirastuvan yAvacchaive bhAve shivaH sthitaH||22||  
 
tamRugbhirastuvan yAvacchaive bhAve shivaH sthitaH||22||  
    
shivaM shivAya bhUtAnAM sthitaM j~jAtvA kRutA~jjaliH|  
 
shivaM shivAya bhUtAnAM sthitaM j~jAtvA kRutA~jjaliH|  
 +
 
bhiyA bhasmapraharaNastrishirA navalocanaH||23||  
 
bhiyA bhasmapraharaNastrishirA navalocanaH||23||  
    
jvAlAmAlAkulo raudro hrasvaja~gghodaraH kramAt|  
 
jvAlAmAlAkulo raudro hrasvaja~gghodaraH kramAt|  
 +
 
krodhAgniruktavAn devamahaM kiM karavANi te||24||  
 
krodhAgniruktavAn devamahaM kiM karavANi te||24||  
    
tamuvAceshvaraH krodhaM jvaro loke bhaviShyasi|  
 
tamuvAceshvaraH krodhaM jvaro loke bhaviShyasi|  
 +
 
janmAdau nidhane ca tvamapacArAntareShu ca||25||  
 
janmAdau nidhane ca tvamapacArAntareShu ca||25||