Changes

24 bytes added ,  05:00, 22 August 2018
Line 2,234: Line 2,234:     
इदं तु शल्यहर्तॄणां कर्म स्याद्दृष्टकर्मणाम्||१८४||  
 
इदं तु शल्यहर्तॄणां कर्म स्याद्दृष्टकर्मणाम्||१८४||  
 +
 
वामं कुक्षिं मापयित्वा नाभ्यधश्चतुरङ्गुलम्|  
 
वामं कुक्षिं मापयित्वा नाभ्यधश्चतुरङ्गुलम्|  
 
मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक्||१८५||  
 
मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक्||१८५||  
 +
 
विपाट्यान्त्रं ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः|  
 
विपाट्यान्त्रं ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः|  
 
सर्पिषाऽभ्यज्य केशादीनवमृज्य विमोक्षयेत्||१८६||  
 
सर्पिषाऽभ्यज्य केशादीनवमृज्य विमोक्षयेत्||१८६||  
 +
 
मूर्च्छनाद्यच्च सम्मूढमन्त्रं तच्च विमोक्षयेत्|  
 
मूर्च्छनाद्यच्च सम्मूढमन्त्रं तच्च विमोक्षयेत्|  
 
छिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिपीलिकैः||१८७||  
 
छिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिपीलिकैः||१८७||  
 +
 
बहुशः सङ्गृहीतानि ज्ञात्वा च्छित्वा पिपीलिकान्|  
 
बहुशः सङ्गृहीतानि ज्ञात्वा च्छित्वा पिपीलिकान्|  
 
प्रतियोगैः [२] प्रवेश्यान्त्रं प्रेयैः [३] सीव्येद्व्रणं ततः||१८८||
 
प्रतियोगैः [२] प्रवेश्यान्त्रं प्रेयैः [३] सीव्येद्व्रणं ततः||१८८||
 +
 
idaṁ tu śalyahartr̥̄ṇāṁ karma syāddr̥ṣṭakarmaṇām||184||  
 
idaṁ tu śalyahartr̥̄ṇāṁ karma syāddr̥ṣṭakarmaṇām||184||  
 +
 
vāmaṁ kukṣiṁ māpayitvā nābhyadhaścaturaṅgulam|  
 
vāmaṁ kukṣiṁ māpayitvā nābhyadhaścaturaṅgulam|  
 
mātrāyuktēna śastrēṇa pāṭayēnmatimān bhiṣak||185||  
 
mātrāyuktēna śastrēṇa pāṭayēnmatimān bhiṣak||185||  
 +
 
vipāṭyāntraṁ tataḥ paścādvīkṣya baddhakṣatāntrayōḥ|  
 
vipāṭyāntraṁ tataḥ paścādvīkṣya baddhakṣatāntrayōḥ|  
 
sarpiṣā'bhyajya kēśādīnavamr̥jya vimōkṣayēt||186||  
 
sarpiṣā'bhyajya kēśādīnavamr̥jya vimōkṣayēt||186||  
 +
 
mūrcchanādyacca sammūḍhamantraṁ tacca vimōkṣayēt|  
 
mūrcchanādyacca sammūḍhamantraṁ tacca vimōkṣayēt|  
 
chidrāṇyantrasya tu sthūlairdaṁśayitvā pipīlikaiḥ||187||  
 
chidrāṇyantrasya tu sthūlairdaṁśayitvā pipīlikaiḥ||187||  
 +
 
bahuśaḥ saṅgr̥hītāni jñātvā cchitvā pipīlikān|  
 
bahuśaḥ saṅgr̥hītāni jñātvā cchitvā pipīlikān|  
 
pratiyōgaiḥ [2] pravēśyāntraṁ prēyaiḥ [3] sīvyēdvraṇaṁ tataḥ||188||
 
pratiyōgaiḥ [2] pravēśyāntraṁ prēyaiḥ [3] sīvyēdvraṇaṁ tataḥ||188||
 +
 
idaM tu shalyahartRUNAM karma syAddRuShTakarmaNAm||184||  
 
idaM tu shalyahartRUNAM karma syAddRuShTakarmaNAm||184||  
 +
 
vAmaM kukShiM mApayitvA nAbhyadhashcatura~ggulam|  
 
vAmaM kukShiM mApayitvA nAbhyadhashcatura~ggulam|  
 
mAtrAyuktena shastreNa pATayenmatimAn bhiShak||185||  
 
mAtrAyuktena shastreNa pATayenmatimAn bhiShak||185||  
 +
 
vipATyAntraM tataH pashcAdvIkShya baddhakShatAntrayoH|  
 
vipATyAntraM tataH pashcAdvIkShya baddhakShatAntrayoH|  
 
sarpiShA~abhyajya keshAdInavamRujya vimokShayet||186||  
 
sarpiShA~abhyajya keshAdInavamRujya vimokShayet||186||  
 +
 
mUrcchanAdyacca sammUDhamantraM tacca vimokShayet|  
 
mUrcchanAdyacca sammUDhamantraM tacca vimokShayet|  
 
chidrANyantrasya tu sthUlairdaMshayitvA pipIlikaiH||187||  
 
chidrANyantrasya tu sthUlairdaMshayitvA pipIlikaiH||187||  
 +
 
bahushaH sa~ggRuhItAni j~jAtvA cchitvA pipIlikAn|  
 
bahushaH sa~ggRuhItAni j~jAtvA cchitvA pipIlikAn|  
 
pratiyogaiH [2] praveshyAntraM preyaiH [3] sIvyedvraNaM tataH||188||
 
pratiyogaiH [2] praveshyAntraM preyaiH [3] sIvyedvraNaM tataH||188||
   −
Surgical intervention should be done by an expert surgeon. A proper incision is made on the left side of the abdomen about 4 fingure (7.8cm) below the umbilicus by an efficient surgeon. From this incision intestinal loops are drawn out and carefully looked for foreign substances causing chidrodara or baddhodara. Ghee is applied on the affected loop of the intestines. Then the foreign substances like hair and others are then removed from the intestinal loop. Any torsion or intussusception of the loops of intestines if present is opened. By the surgical procedure if large rend happens in the intestines then edges of rend is anchored by making the small ants to bite and hold the edges together. Once the ants properly anchor the opposing edges of rend, the body of the ants is separated and thrown. Intestinal loops are then properly inserted into the abdomen and the incised area is sutured. Then wound management is done [184-188].
+
Surgical intervention should be done by an expert surgeon. A proper incision is made on the left side of the abdomen about fpur figure (7.8cm) below the umbilicus by an efficient surgeon. From this incision intestinal loops are drawn out and carefully looked for foreign substances causing ''chidrodara'' or ''baddhodara''. Ghee is applied on the affected loop of the intestines. Then the foreign substances like hair and others are then removed from the intestinal loop. Any torsion or intussusception of the loops of intestines if present is opened. By the surgical procedure if large rend happens in the intestines then edges of rend is anchored by making the small ants to bite and hold the edges together. Once the ants properly anchor the opposing edges of rend, the body of the ants is separated and thrown. Intestinal loops are then properly inserted into the abdomen and the incised area is sutured. Then wound management is done [184-188].
    
==== Surgical Intervension in jalodara ====
 
==== Surgical Intervension in jalodara ====