Changes

Jump to navigation Jump to search
118 bytes added ,  16:32, 27 May 2018
Line 3,304: Line 3,304:  
''Langhana'' (fasting) is not useful for patients suffering from ''jwara'' caused by aggravated ''vata'', by exhaustion, in chronic fevers, in fevers caused by ''kshata'' (external and internal injuries). Such patients should be treated by ''shamana'' therapy (alleviation therapy). [272]
 
''Langhana'' (fasting) is not useful for patients suffering from ''jwara'' caused by aggravated ''vata'', by exhaustion, in chronic fevers, in fevers caused by ''kshata'' (external and internal injuries). Such patients should be treated by ''shamana'' therapy (alleviation therapy). [272]
   −
==== Guidelines for improving agni (digestive strength) ====
+
==== Guidelines for improving ''agni'' (digestive strength) ====
    
विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्|  
 
विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्|  
 
ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः||२७३||  
 
ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः||२७३||  
 +
 
यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि|  
 
यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि|  
 
न पचत्योदनं सम्यगनिलप्रेरितो बहिः||२७४||  
 
न पचत्योदनं सम्यगनिलप्रेरितो बहिः||२७४||  
 +
 
पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्|  
 
पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्|  
 
न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु||२७५||  
 
न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु||२७५||  
 +
 
अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः|  
 
अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः|  
 
सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः||२७६||  
 
सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः||२७६||  
 +
 
निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि|  
 
निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि|  
 
उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः||२७७||  
 
उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः||२७७||  
 +
 
मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः|  
 
मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः|  
 
एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे||२७८||  
 
एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे||२७८||  
 +
 
नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्|  
 
नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्|  
 
ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्||२७९||  
 
ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्||२७९||  
 +
 
कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्|  
 
कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्|  
 
पाययित्वा कषायं च भोजयेद्रसभोजनम्||२८०||  
 
पाययित्वा कषायं च भोजयेद्रसभोजनम्||२८०||  
 +
 
जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्|  
 
जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्|  
 
श्लेष्मलानामवातानां ज्वरोऽनुष्णः  कफाधिकः||२८१||  
 
श्लेष्मलानामवातानां ज्वरोऽनुष्णः  कफाधिकः||२८१||  
 +
 
परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्|  
 
परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्|  
 
तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना||२८२||  
 
तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना||२८२||  
 +
 
आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत्|२८३|  
 
आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत्|२८३|  
    
vikṣipyāmāśayōṣmāṇaṁ yasmādgatvā rasaṁ nr̥ṇām|  
 
vikṣipyāmāśayōṣmāṇaṁ yasmādgatvā rasaṁ nr̥ṇām|  
 
jvaraṁ kurvanti dōṣāstu hīyatē'gnibalaṁ tataḥ||273||  
 
jvaraṁ kurvanti dōṣāstu hīyatē'gnibalaṁ tataḥ||273||  
 +
 
yathā prajvalitō vahniḥ sthālyāmindhanavānapi|  
 
yathā prajvalitō vahniḥ sthālyāmindhanavānapi|  
 
na pacatyōdanaṁ samyaganilaprēritō bahiḥ||274||  
 
na pacatyōdanaṁ samyaganilaprēritō bahiḥ||274||  
 +
 
paktisthānāttathā dōṣairūṣmā kṣiptō bahirnr̥ṇām|  
 
paktisthānāttathā dōṣairūṣmā kṣiptō bahirnr̥ṇām|  
 
na pacatyabhyavahr̥taṁ kr̥cchrāt pacati vā laghu||275||  
 
na pacatyabhyavahr̥taṁ kr̥cchrāt pacati vā laghu||275||  
 +
 
atō'gnibalarakṣārthaṁ laṅghanādikramō hitaḥ|  
 
atō'gnibalarakṣārthaṁ laṅghanādikramō hitaḥ|  
 
saptāhēna hi pacyantē saptadhātugatā malāḥ||276||  
 
saptāhēna hi pacyantē saptadhātugatā malāḥ||276||  
 +
 
nirāmaścāpyataḥ prōktō jvaraḥ prāyō'ṣṭamē'hani|  
 
nirāmaścāpyataḥ prōktō jvaraḥ prāyō'ṣṭamē'hani|  
 
udīrṇadōṣastvalpāgniraśnan guru viśēṣataḥ||277||  
 
udīrṇadōṣastvalpāgniraśnan guru viśēṣataḥ||277||  
 +
 
mucyatē sahasā prāṇaiściraṁ kliśyati vā naraḥ|  
 
mucyatē sahasā prāṇaiściraṁ kliśyati vā naraḥ|  
 
ētasmātkāraṇādvidvān vātikē'pyāditō jvarē||278||  
 
ētasmātkāraṇādvidvān vātikē'pyāditō jvarē||278||  
 +
 
nāti gurvati vā snigdhaṁ bhōjayēt sahasā naram|  
 
nāti gurvati vā snigdhaṁ bhōjayēt sahasā naram|  
 
jvarē mārutajē tvādāvanapēkṣyāpi hi kramam||279||  
 
jvarē mārutajē tvādāvanapēkṣyāpi hi kramam||279||  
 +
 
kuryānniranubandhānāmabhyaṅgādīnupakramān|  
 
kuryānniranubandhānāmabhyaṅgādīnupakramān|  
 
pāyayitvā kaṣāyaṁ ca bhōjayēdrasabhōjanam||280||  
 
pāyayitvā kaṣāyaṁ ca bhōjayēdrasabhōjanam||280||  
 +
 
jīrṇajvaraharaṁ kuryāt sarvaśaścāpyupakramam|  
 
jīrṇajvaraharaṁ kuryāt sarvaśaścāpyupakramam|  
 
ślēṣmalānāmavātānāṁ jvarō'nuṣṇaḥ [1] kaphādhikaḥ||281||  
 
ślēṣmalānāmavātānāṁ jvarō'nuṣṇaḥ [1] kaphādhikaḥ||281||  
 +
 
paripākaṁ na saptāhēnāpi yāti mr̥dūṣmaṇām|  
 
paripākaṁ na saptāhēnāpi yāti mr̥dūṣmaṇām|  
 
taṁ kramēṇa yathōktēna laṅghanālpāśanādinā||282||  
 
taṁ kramēṇa yathōktēna laṅghanālpāśanādinā||282||  
 +
 
ādaśāhamupakramya kaṣāyādyairupācarēt|283|  
 
ādaśāhamupakramya kaṣāyādyairupācarēt|283|  
    
vikShipyAmAshayoShmANaM yasmAdgatvA rasaM nRuNAm|  
 
vikShipyAmAshayoShmANaM yasmAdgatvA rasaM nRuNAm|  
 
jvaraM kurvanti doShAstu hIyate~agnibalaM tataH||273||  
 
jvaraM kurvanti doShAstu hIyate~agnibalaM tataH||273||  
 +
 
yathA prajvalito vahniH sthAlyAmindhanavAnapi|  
 
yathA prajvalito vahniH sthAlyAmindhanavAnapi|  
 
na pacatyodanaM samyaganilaprerito bahiH||274||  
 
na pacatyodanaM samyaganilaprerito bahiH||274||  
 +
 
paktisthAnAttathA doShairUShmA kShipto bahirnRuNAm|  
 
paktisthAnAttathA doShairUShmA kShipto bahirnRuNAm|  
 
na pacatyabhyavahRutaM kRucchrAt pacati vA laghu||275||  
 
na pacatyabhyavahRutaM kRucchrAt pacati vA laghu||275||  
 +
 
ato~agnibalarakShArthaM la~gghanAdikramo hitaH|  
 
ato~agnibalarakShArthaM la~gghanAdikramo hitaH|  
 
saptAhena hi pacyante saptadhAtugatA malAH||276||  
 
saptAhena hi pacyante saptadhAtugatA malAH||276||  
 +
 
nirAmashcApyataH prokto jvaraH prAyo~aShTame~ahani|  
 
nirAmashcApyataH prokto jvaraH prAyo~aShTame~ahani|  
 
udIrNadoShastvalpAgnirashnan guru visheShataH||277||  
 
udIrNadoShastvalpAgnirashnan guru visheShataH||277||  
 +
 
mucyate sahasA prANaishciraM klishyati vA naraH|  
 
mucyate sahasA prANaishciraM klishyati vA naraH|  
 
etasmAtkAraNAdvidvAn vAtike~apyAdito jvare||278||  
 
etasmAtkAraNAdvidvAn vAtike~apyAdito jvare||278||  
 +
 
nAti gurvati vA snigdhaM bhojayet sahasA naram|  
 
nAti gurvati vA snigdhaM bhojayet sahasA naram|  
 
jvare mArutaje tvAdAvanapekShyApi hi kramam||279||  
 
jvare mArutaje tvAdAvanapekShyApi hi kramam||279||  
 +
 
kuryAnniranubandhAnAmabhya~ggAdInupakramAn|  
 
kuryAnniranubandhAnAmabhya~ggAdInupakramAn|  
 
pAyayitvA kaShAyaM ca bhojayedrasabhojanam||280||  
 
pAyayitvA kaShAyaM ca bhojayedrasabhojanam||280||  
 +
 
jIrNajvaraharaM kuryAt sarvashashcApyupakramam|  
 
jIrNajvaraharaM kuryAt sarvashashcApyupakramam|  
 
shleShmalAnAmavAtAnAM jvaro~anuShNaH  kaphAdhikaH||281||  
 
shleShmalAnAmavAtAnAM jvaro~anuShNaH  kaphAdhikaH||281||  
 +
 
paripAkaM na saptAhenApi yAti mRudUShmaNAm|  
 
paripAkaM na saptAhenApi yAti mRudUShmaNAm|  
 
taM krameNa yathoktena la~gghanAlpAshanAdinA||282||  
 
taM krameNa yathoktena la~gghanAlpAshanAdinA||282||  
 +
 
AdashAhamupakramya kaShAyAdyairupAcaret|283|  
 
AdashAhamupakramya kaShAyAdyairupAcaret|283|  
   −
The aggravated doshas afflict the rasa dhatu and displace the agnī from the āmāshaya, for causing jwara. Thus, such patients have less of agni (digestive strength). Even if a rice pot is kept on burning fire with enough fuel, the rice will not get cooked if the fire is blown out by a strong wind. Similarly, in a patient of jwara, the ūṡmā (digestive fire) is blown out of the paktī sthāna (place of digestion) and in this condition the consumed food is not digested properly. If the food is light, then also it gets digested with difficulty. Therefore, the line of treatment in jwara of langhana is useful for the preservation of the power of digestion.
+
The aggravated ''doshas'' afflict the ''rasa dhatu'' and displace the ''agnī'' from the ''āmāshaya'', for causing ''jwara''. Thus, such patients have less of ''agni'' (digestive strength). Even if a rice pot is kept on burning fire with enough fuel, the rice will not get cooked if the fire is blown out by a strong wind. Similarly, in a patient of ''jwara'', the ''ūṡmā'' (digestive fire) is blown out of the ''paktī sthāna'' (place of digestion) and in this condition the consumed food is not digested properly. If the food is light, then also it gets digested with difficulty. Therefore, the line of treatment in ''jwara'' of ''langhana'' is useful for the preservation of the power of digestion.
The malās of the seven dhātus get metabolized in seven days. Therefore, generally on the eighth day the jwara becomes nirāma (free from the accumulated metabolic waste product).
+
 
If a person takes heavy food in the stage when the doshās are aggravated and the power of digestion is suppressed, he succumbs to death immediately, or becomes miserable for a long time. Therefore, a wise physician should not immediately give either heavy or unctuous food in the beginning stage of jwara, even if it is caused by the aggravation of vāta.
+
The ''malās'' of the seven ''dhatus'' get metabolized in seven days. Therefore, generally on the eighth day the ''jwara'' becomes ''nirama'' (free from the accumulated metabolic waste product).
If the jwara is caused by vāta and is not associated with the other two doshas then, in exception to the above rule the patient should be given massage and such other therapies. He should be given decoctions and meat or vegetable soups to drink. All the therapies described for chronic fever are useful for the management of this kind of fever. (273-283)
+
 
 +
If a person takes heavy food in the stage when the ''doshas'' are aggravated and the power of digestion is suppressed, he succumbs to death immediately, or becomes miserable for a long time. Therefore, a wise physician should not immediately give either heavy or unctuous food in the beginning stage of ''jwara'', even if it is caused by the aggravation of ''vāta''.
 +
 
 +
If the ''jwara'' is caused by ''vāta'' and is not associated with the other two ''doshas'' then, in exception to the above rule the patient should be given massage and such other therapies. He should be given decoctions and meat or vegetable soups to drink. All the therapies described for chronic fever are useful for the management of this kind of fever. [273-283]
    
==== Guidelines for management in sannipata conditions ====
 
==== Guidelines for management in sannipata conditions ====

Navigation menu