Changes

Jump to navigation Jump to search
37 bytes added ,  10:51, 26 May 2018
Line 2,192: Line 2,192:     
इति क्रियाक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१७७||  
 
इति क्रियाक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१७७||  
 +
 
येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु|  
 
येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु|  
 
रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह||१७८||  
 
रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह||१७८||  
 +
 
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः|१७९|  
 
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः|१७९|  
 +
 
iti kriyākramaḥ siddhō jvaraghnaḥ samprakāśitaḥ||177||  
 
iti kriyākramaḥ siddhō jvaraghnaḥ samprakāśitaḥ||177||  
 +
 
yēṣāṁ tvēṣa kramastāni dravyāṇyūrdhvamataḥ śr̥ṇu|  
 
yēṣāṁ tvēṣa kramastāni dravyāṇyūrdhvamataḥ śr̥ṇu|  
 
raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha||178||  
 
raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha||178||  
 +
 
yavāgvōdanalājārthē jvaritānāṁ jvarāpahāḥ|179|  
 
yavāgvōdanalājārthē jvaritānāṁ jvarāpahāḥ|179|  
    
iti kriyAkramaH siddho jvaraghnaH samprakAshitaH||177||  
 
iti kriyAkramaH siddho jvaraghnaH samprakAshitaH||177||  
 +
 
yeShAM tveSha kramastAni dravyANyUrdhvamataH shRuNu|  
 
yeShAM tveSha kramastAni dravyANyUrdhvamataH shRuNu|  
 
raktashAlyAdayaH shastAH purANAH ShaShTikaiH saha||178||  
 
raktashAlyAdayaH shastAH purANAH ShaShTikaiH saha||178||  
 +
 
yavAgvodanalAjArthe jvaritAnAM jvarApahAH|179|  
 
yavAgvodanalAjArthe jvaritAnAM jvarApahAH|179|  
Proper line of treatment for the alleviation of jwara has been described above, the ingredients used for therapies in accordance to the above stated line of treatment has been described further.
+
 
For this purpose, rakta shali, shashtika type of purana (preserved for over an year) rice are the best and should be given in the form of yavagu (gruel), odana (boiled rice), laja (fried paddy) as these mitigate jwara of the patient. (177-179)
+
Proper line of treatment for the alleviation of ''jwara'' has been described above, the ingredients used for therapies in accordance to the above stated line of treatment has been described further.
 +
 
 +
For this purpose, ''rakta shali, shashtika'' type of ''purana'' (preserved for over an year) rice are the best and should be given in the form of ''yavagu'' (gruel), ''odana'' (boiled rice), ''laja'' (fried paddy) as these mitigate ''jwara'' of the patient. [177-179]
    
==== Ten types of yavagu (gruel) in jwara ====
 
==== Ten types of yavagu (gruel) in jwara ====

Navigation menu