Changes

Line 159: Line 159:  
विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः |  
 
विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः |  
 
शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च ||१२||  
 
शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च ||१२||  
 +
 
सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानतः |  
 
सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानतः |  
 
अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः ||१३||  
 
अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः ||१३||  
 +
 
तानुच्यमानान् पर्यायैः सहेतूपक्रमाञ्छृणु |  
 
तानुच्यमानान् पर्यायैः सहेतूपक्रमाञ्छृणु |  
 
केवलं वायुमुद्दिश्य स्थानभेदात्तथाऽऽवृतम् ||१४||  
 
केवलं वायुमुद्दिश्य स्थानभेदात्तथाऽऽवृतम् ||१४||  
 +
 
vimArgasthA hyayuktA vA rōgaiH svasthānakarmajaiH |  
 
vimArgasthA hyayuktA vA rōgaiH svasthānakarmajaiH |  
 
sharIraM pIDayantyete prānanAshu haranti ca ||12||  
 
sharIraM pIDayantyete prānanAshu haranti ca ||12||  
 +
 
sa~gkhyAmapyativRuttAnAM tajjAnAM hi pradhAnataH |  
 
sa~gkhyAmapyativRuttAnAM tajjAnAM hi pradhAnataH |  
 
ashItirnakhabhedAdyA rōgaH sUtre nidarshitAH ||13||  
 
ashItirnakhabhedAdyA rōgaH sUtre nidarshitAH ||13||  
 +
 
tAnucyamAnAn paryAyaiH sahetUpakramA~jchRuNu |  
 
tAnucyamAnAn paryAyaiH sahetUpakramA~jchRuNu |  
 
kevalaM Vāyu muddishya sthānabhedAttathA~a~avRutam ||14||  
 
kevalaM Vāyu muddishya sthānabhedAttathA~a~avRutam ||14||  
 +
 
vimārgasthā hyayuktā vā rōgaiḥ svasthānakarmajaiḥ|  
 
vimārgasthā hyayuktā vā rōgaiḥ svasthānakarmajaiḥ|  
 
śarīraṁ pīḍayantyētē prāṇānāśu haranti ca||12||  
 
śarīraṁ pīḍayantyētē prāṇānāśu haranti ca||12||  
 +
 
saṅkhyāmapyativr̥ttānāṁ tajjānāṁ hi pradhānataḥ|  
 
saṅkhyāmapyativr̥ttānāṁ tajjānāṁ hi pradhānataḥ|  
 
aśītirnakhabhēdādyā rōgāḥ sūtrē nidarśitāḥ||13||  
 
aśītirnakhabhēdādyā rōgāḥ sūtrē nidarśitāḥ||13||  
 +
 
tānucyamānān paryāyaiḥ sahētūpakramāñchr̥ṇu|  
 
tānucyamānān paryāyaiḥ sahētūpakramāñchr̥ṇu|  
 
kēvalaṁ vāyumuddiśya sthānabhēdāttathā''vr̥tam||14||  
 
kēvalaṁ vāyumuddiśya sthānabhēdāttathā''vr̥tam||14||  
When dislodged or impaired, dosha harm the body by diseases according to their respective site and function, and may even lead to instantaneous death.
+
 
Even though the diseases caused by them are innumerable, starting from “nakhabhēda” (nail splitting), the major eighty diseases enlisted in sutrasthāna are important.  
+
When dislodged or impaired, ''dosha'' harm the body by diseases according to their respective site and function, and may even lead to instantaneous death.
Now the aforesaid synonymous diseases with etiology and therapeutics are about to explain here, the absolute vāta as per different locations as well as that got obstructed. (12-14)
+
 
 +
Even though the diseases caused by them are innumerable, starting from ''nakhabheda'' (nail splitting), the major eighty diseases enlisted in [[Sutra Sthana]] are important.
 +
 +
Now the aforesaid synonymous diseases with etiology and therapeutics are about to explain here, the absolute ''vata'' as per different locations as well as that got obstructed. [12-14]
    
==== Etiopathology ====
 
==== Etiopathology ====