Changes

Line 1,294: Line 1,294:  
मुक्ताप्रवालवैदूर्यशङ्खस्फटिकमञ्जनम् |  
 
मुक्ताप्रवालवैदूर्यशङ्खस्फटिकमञ्जनम् |  
 
ससारगन्धकाचार्कसूक्ष्मैलालवणद्वयम् [१] ||१२५||  
 
ससारगन्धकाचार्कसूक्ष्मैलालवणद्वयम् [१] ||१२५||  
 +
 
ताम्रायोरजसी रूप्यं ससौगन्धिकसीसकम् [२] |  
 
ताम्रायोरजसी रूप्यं ससौगन्धिकसीसकम् [२] |  
 
जातीफलं शणाद्बीजमपामार्गस्य तण्डुलाः ||१२६||  
 
जातीफलं शणाद्बीजमपामार्गस्य तण्डुलाः ||१२६||  
 +
 
एषां पाणितलं चूर्णं तुल्यानां क्षौद्रसर्पिषा |  
 
एषां पाणितलं चूर्णं तुल्यानां क्षौद्रसर्पिषा |  
 
हिक्कां श्वासं च कासं च लीढमाशु नियच्छति ||१२७||  
 
हिक्कां श्वासं च कासं च लीढमाशु नियच्छति ||१२७||  
 +
 
अञ्जनात्तिमिरं काचं नीलिकां पुष्पकं तमः |  
 
अञ्जनात्तिमिरं काचं नीलिकां पुष्पकं तमः |  
 
मल्यं [३] कण्डूमभिष्यन्दमर्म चैव प्रणाशयेत् ||१२८||  
 
मल्यं [३] कण्डूमभिष्यन्दमर्म चैव प्रणाशयेत् ||१२८||  
 +
 
इति मुक्ताद्यं चूर्णम् |  
 
इति मुक्ताद्यं चूर्णम् |  
 +
 
muktāpravālavaidūryaśaṅkhasphaṭikamañjanam|  
 
muktāpravālavaidūryaśaṅkhasphaṭikamañjanam|  
 
sasāragandhakācārkasūkṣmailālavaṇadvayam [1] ||125||  
 
sasāragandhakācārkasūkṣmailālavaṇadvayam [1] ||125||  
 +
 
tāmrāyōrajasī rūpyaṁ sasaugandhikasīsakam [2] |  
 
tāmrāyōrajasī rūpyaṁ sasaugandhikasīsakam [2] |  
 
jātīphalaṁ śaṇādbījamapāmārgasya taṇḍulāḥ||126||  
 
jātīphalaṁ śaṇādbījamapāmārgasya taṇḍulāḥ||126||  
 +
 
ēṣāṁ pāṇitalaṁ cūrṇaṁ tulyānāṁ kṣaudrasarpiṣā|  
 
ēṣāṁ pāṇitalaṁ cūrṇaṁ tulyānāṁ kṣaudrasarpiṣā|  
 
hikkāṁ śvāsaṁ ca kāsaṁ ca līḍhamāśu niyacchati||127||  
 
hikkāṁ śvāsaṁ ca kāsaṁ ca līḍhamāśu niyacchati||127||  
 +
 
añjanāttimiraṁ kācaṁ nīlikāṁ puṣpakaṁ tamaḥ|  
 
añjanāttimiraṁ kācaṁ nīlikāṁ puṣpakaṁ tamaḥ|  
 
malyaṁ [3] kaṇḍūmabhiṣyandamarma caiva praṇāśayēt||128||  
 
malyaṁ [3] kaṇḍūmabhiṣyandamarma caiva praṇāśayēt||128||  
 +
 
iti muktādyaṁ cūrṇam|  
 
iti muktādyaṁ cūrṇam|  
 
muktApravAlavaidUryasha~gkhasphaTikama~jjanam |  
 
muktApravAlavaidUryasha~gkhasphaTikama~jjanam |  
 
sasAragandhakAcArkasUkShmailAlavaNadvayam [1] ||125||  
 
sasAragandhakAcArkasUkShmailAlavaNadvayam [1] ||125||  
 +
 
tAmrAyorajasI rUpyaM sasaugandhikasIsakam [2] |  
 
tAmrAyorajasI rUpyaM sasaugandhikasIsakam [2] |  
 
jAtIphalaM shaNAdbIjamapAmArgasya taNDulAH ||126||  
 
jAtIphalaM shaNAdbIjamapAmArgasya taNDulAH ||126||  
 +
 
eShAM pANitalaM cUrNaM tulyAnAM kShaudrasarpiShA |  
 
eShAM pANitalaM cUrNaM tulyAnAM kShaudrasarpiShA |  
 
hikkAM shvAsaM ca kAsaM ca lIDhamAshu niyacchati ||127||  
 
hikkAM shvAsaM ca kAsaM ca lIDhamAshu niyacchati ||127||  
 +
 
a~jjanAttimiraM kAcaM nIlikAM puShpakaM tamaH |  
 
a~jjanAttimiraM kAcaM nIlikAM puShpakaM tamaH |  
 
malyaM [3] kaNDUmabhiShyandamarma caiva praNAshayet ||128||  
 
malyaM [3] kaNDUmabhiShyandamarma caiva praNAshayet ||128||  
 +
 
iti muktAdyaM cUrNam |
 
iti muktAdyaM cUrNam |
Equal quantities of the bhasmas of mukta (pearls), pravala (coral), vaidurya (cat’s aye gem), shankha (conch), sphatika (crystal quartz), anjana (lead),  sasara (potent crystals of abovementioned drugs), gandhaka (sulpher), arka (Calotropis procera  (Ait) R Br.), sukshmaila (Elettaria cardomum Maton), lavana dvayam (sauvarchala and saindhava), Tamra (copper), ayas (iron), rajata (silver), saugandhika (variety of manikya -ruby), jatiphala (Myristica fragrans Houtt), seeds of shana, apamarga (Achyranthes aspera Linn. ) are given in the dose of one panitala (karsha-12gms) along with ghee and honey. The administration of this powder cures hikka, shwasa and kasa. On application in the form of anjana (collyrium) to eyes destroys timira (blindness), kacha(glaucoma), nilika, pushpaka, vision defects, itching of eyes, abhishyanda (conjunctivitis) and arma (pterigium).(125-128)
+
 
 +
Equal quantities of the bhasmas of mukta (pearls), pravala (coral), vaidurya (cat’s aye gem), shankha (conch), sphatika (crystal quartz), anjana (lead),  sasara (potent crystals of abovementioned drugs), gandhaka (sulpher), arka (Calotropis procera  (Ait) R Br.), sukshmaila (Elettaria cardomum Maton), lavana dvayam (sauvarchala and saindhava), Tamra (copper), ayas (iron), rajata (silver), saugandhika (variety of manikya -ruby), jatiphala (Myristica fragrans Houtt), seeds of shana, apamarga (Achyranthes aspera Linn. ) are given in the dose of one panitala (karsha-12gms) along with ghee and honey. The administration of this powder cures hikka, shwasa and kasa. On application in the form of anjana (collyrium) to eyes destroys timira (blindness), kacha(glaucoma), nilika, pushpaka, vision defects, itching of eyes, abhishyanda (conjunctivitis) and arma (pterigium).[125-128]
 +
 
 
शटीपुष्करमूलानां चूर्णमामलकस्य च |  
 
शटीपुष्करमूलानां चूर्णमामलकस्य च |  
 
मधुना संयुतं लेह्यं चूर्णं वा काललोहजम् ||१२९||  
 
मधुना संयुतं लेह्यं चूर्णं वा काललोहजम् ||१२९||  
 +
 
सशर्करां तामलकीं द्राक्षां गोश्वशकृद्रसम् |  
 
सशर्करां तामलकीं द्राक्षां गोश्वशकृद्रसम् |  
 
तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा ||१३०||  
 
तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा ||१३०||  
 +
 
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा |  
 
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा |  
 
नावयेच्चन्दनं वाऽपि नारीक्षीरेण संयुतम् ||१३१||  
 
नावयेच्चन्दनं वाऽपि नारीक्षीरेण संयुतम् ||१३१||  
 +
 
सुखोष्णं घृतमण्डं वा सैन्धवेनावचूर्णितम् |  
 
सुखोष्णं घृतमण्डं वा सैन्धवेनावचूर्णितम् |  
 
नावयेन्माक्षिकीं विष्ठामलक्तकरसेन वा ||१३२||  
 
नावयेन्माक्षिकीं विष्ठामलक्तकरसेन वा ||१३२||  
 +
 
नारीक्षीरेण सिद्धं वा सर्पिर्मधुरकैरपि |  
 
नारीक्षीरेण सिद्धं वा सर्पिर्मधुरकैरपि |  
 
पीतं नस्तो निषिक्तं वा सद्यो हिक्कां नियच्छति ||१३३||  
 
पीतं नस्तो निषिक्तं वा सद्यो हिक्कां नियच्छति ||१३३||  
 +
 
सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिक्किनां पयः |  
 
सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिक्किनां पयः |  
 
पाने नस्तःक्रियायां वा शर्करामधुसंयुतम् ||१३४||  
 
पाने नस्तःक्रियायां वा शर्करामधुसंयुतम् ||१३४||  
 +
 
śaṭīpuṣkaramūlānāṁ cūrṇamāmalakasya ca|  
 
śaṭīpuṣkaramūlānāṁ cūrṇamāmalakasya ca|  
 
madhunā saṁyutaṁ lēhyaṁ cūrṇaṁ vā kālalōhajam||129||  
 
madhunā saṁyutaṁ lēhyaṁ cūrṇaṁ vā kālalōhajam||129||  
 +
 
saśarkarāṁ tāmalakīṁ drākṣāṁ gōśvaśakr̥drasam|  
 
saśarkarāṁ tāmalakīṁ drākṣāṁ gōśvaśakr̥drasam|  
 
tulyaṁ guḍaṁ nāgaraṁ ca prāśayēnnāvayēttathā||130||  
 
tulyaṁ guḍaṁ nāgaraṁ ca prāśayēnnāvayēttathā||130||  
 +
 
laśunasya palāṇḍōrvā mūlaṁ gr̥ñjanakasya vā|  
 
laśunasya palāṇḍōrvā mūlaṁ gr̥ñjanakasya vā|  
 
nāvayēccandanaṁ vā'pi nārīkṣīrēṇa saṁyutam||131||  
 
nāvayēccandanaṁ vā'pi nārīkṣīrēṇa saṁyutam||131||  
 +
 
sukhōṣṇaṁ ghr̥tamaṇḍaṁ vā saindhavēnāvacūrṇitam|  
 
sukhōṣṇaṁ ghr̥tamaṇḍaṁ vā saindhavēnāvacūrṇitam|  
 
nāvayēnmākṣikīṁ viṣṭhāmalaktakarasēna vā||132||  
 
nāvayēnmākṣikīṁ viṣṭhāmalaktakarasēna vā||132||  
 +
 
nārīkṣīrēṇa siddhaṁ vā sarpirmadhurakairapi|  
 
nārīkṣīrēṇa siddhaṁ vā sarpirmadhurakairapi|  
 
pītaṁ nastō niṣiktaṁ vā sadyō hikkāṁ niyacchati||133||  
 
pītaṁ nastō niṣiktaṁ vā sadyō hikkāṁ niyacchati||133||  
 +
 
sakr̥duṣṇaṁ sakr̥cchītaṁ vyatyāsāddhikkināṁ payaḥ|  
 
sakr̥duṣṇaṁ sakr̥cchītaṁ vyatyāsāddhikkināṁ payaḥ|  
 
pānē nastaḥkriyāyāṁ vā śarkarāmadhusaṁyutam||134||  
 
pānē nastaḥkriyāyāṁ vā śarkarāmadhusaṁyutam||134||  
 +
 
shaTIpuShkaramUlAnAM cUrNamAmalakasya ca |  
 
shaTIpuShkaramUlAnAM cUrNamAmalakasya ca |  
 
madhunA saMyutaM lehyaM cUrNaM vA kAlalohajam ||129||  
 
madhunA saMyutaM lehyaM cUrNaM vA kAlalohajam ||129||  
 +
 
sasharkarAM tAmalakIM drAkShAM goshvashakRudrasam |  
 
sasharkarAM tAmalakIM drAkShAM goshvashakRudrasam |  
 
tulyaM guDaM nAgaraM ca prAshayennAvayettathA ||130||  
 
tulyaM guDaM nAgaraM ca prAshayennAvayettathA ||130||  
 +
 
lashunasya palANDorvA mUlaM gRu~jjanakasya vA |  
 
lashunasya palANDorvA mUlaM gRu~jjanakasya vA |  
 
nAvayeccandanaM vA~api nArIkShIreNa saMyutam ||131||  
 
nAvayeccandanaM vA~api nArIkShIreNa saMyutam ||131||  
 +
 
sukhoShNaM ghRutamaNDaM vA saindhavenAvacUrNitam |  
 
sukhoShNaM ghRutamaNDaM vA saindhavenAvacUrNitam |  
 
nAvayenmAkShikIM viShThAmalaktakarasena vA ||132||  
 
nAvayenmAkShikIM viShThAmalaktakarasena vA ||132||  
 +
 
nArIkShIreNa siddhaM vA sarpirmadhurakairapi |  
 
nArIkShIreNa siddhaM vA sarpirmadhurakairapi |  
 
pItaM nasto niShiktaM vA sadyo hikkAM niyacchati ||133||  
 
pItaM nasto niShiktaM vA sadyo hikkAM niyacchati ||133||  
 +
 
sakRuduShNaM sakRucchItaM vyatyAsAddhikkinAM payaH |  
 
sakRuduShNaM sakRucchItaM vyatyAsAddhikkinAM payaH |  
 
pAne nastaHkriyAyAM vA sharkarAmadhusaMyutam ||134||
 
pAne nastaHkriyAyAM vA sharkarAmadhusaMyutam ||134||
Shatyadi churna: Equal quantity of fine powders of shati (Hedychium spicatum Buch Ham.), pushkaramula (Inula racemosa Hook f.) or amalaki (Emblica officinalis Gaertn.) or Loha bhasma ( iron ore) should be licked along with honey.  
+
 
Nasya: Juice of tamalaki (Phyllanthus urinaria Linn.), draksha (Vitis vinifera Linn.), cow dung and horse mixed with sugar or equal quantities of jaggery, ginger should be used for licking or nasya.  
+
===== Shatyadi churna =====
Nasya: At the time of severe attack of hikka and shwasa, nasya should be administered from juice of roots of lashuna (Allium sativum Linn.) or palandu (Allium cepa Linn.) or grinjana (Daucas carota Linn) or chandana (Santalum album Linn.) with human milk.  
+
 
The supernatant part of ghee mixed with saindhava lavana or juice of alaktaka along with bees’ faeces or human milk should be given in the form of nasya. Medicated ghee prepared from madhura varga should be given orally or in the form of nasya pacifies hikka and shwasa very quickly. Alternate oral consumption of hot and cold milk or usage in the form of nasya alleviates hikka quickly. (129-134)
+
Equal quantity of fine powders of shati (Hedychium spicatum Buch Ham.), pushkaramula (Inula racemosa Hook f.) or amalaki (Emblica officinalis Gaertn.) or Loha bhasma ( iron ore) should be licked along with honey.  
 +
 
 +
===== Nasya =====
 +
 
 +
Juice of tamalaki (Phyllanthus urinaria Linn.), draksha (Vitis vinifera Linn.), cow dung and horse mixed with sugar or equal quantities of jaggery, ginger should be used for licking or nasya.  
 +
 
 +
At the time of severe attack of hikka and shwasa, nasya should be administered from juice of roots of lashuna (Allium sativum Linn.) or palandu (Allium cepa Linn.) or grinjana (Daucas carota Linn) or chandana (Santalum album Linn.) with human milk.  
 +
 
 +
The supernatant part of ghee mixed with saindhava lavana or juice of alaktaka along with bees’ faeces or human milk should be given in the form of nasya. Medicated ghee prepared from madhura varga should be given orally or in the form of nasya pacifies hikka and shwasa very quickly. Alternate oral consumption of hot and cold milk or usage in the form of nasya alleviates hikka quickly. [129-134]
 +
 
 
अधोभागैर्घृतं सिद्धं सद्यो हिक्कां नियच्छति |  
 
अधोभागैर्घृतं सिद्धं सद्यो हिक्कां नियच्छति |  
 
पिप्पलीमधुयुक्तौ वा रसौ धात्रीकपित्थयोः ||१३५||  
 
पिप्पलीमधुयुक्तौ वा रसौ धात्रीकपित्थयोः ||१३५||  
 +
 
लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकृद्रसान् |  
 
लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकृद्रसान् |  
 
लिह्यात् कोलमधुद्राक्षापिप्पलीनागराणि वा ||१३६||  
 
लिह्यात् कोलमधुद्राक्षापिप्पलीनागराणि वा ||१३६||  
 +
 
शीताम्बुसेकः सहसा त्रासो विस्मापनं भयम् |  
 
शीताम्बुसेकः सहसा त्रासो विस्मापनं भयम् |  
 
क्रोधहर्षप्रियोद्वेगा हिक्काप्रच्यावना मताः ||१३७||  
 
क्रोधहर्षप्रियोद्वेगा हिक्काप्रच्यावना मताः ||१३७||  
 +
 
हिक्काश्वासविकाराणां निदानं यत् प्रकीर्तितम् |  
 
हिक्काश्वासविकाराणां निदानं यत् प्रकीर्तितम् |  
 
वर्ज्यमारोग्यकामैस्तद्धिक्काश्वासविकारिभिः ||१३८||  
 
वर्ज्यमारोग्यकामैस्तद्धिक्काश्वासविकारिभिः ||१३८||  
 +
 
हिक्काश्वासानुबन्धा [१] ये शुष्कोरःकण्ठतालुकाः |  
 
हिक्काश्वासानुबन्धा [१] ये शुष्कोरःकण्ठतालुकाः |  
 
प्रकृत्या रूक्षदेहाश्च सर्पिर्भिस्तानुपाचरेत् ||१३९||  
 
प्रकृत्या रूक्षदेहाश्च सर्पिर्भिस्तानुपाचरेत् ||१३९||  
 +
 
दशमूलरसे सर्पिर्दधिमण्डे च साधयेत् |  
 
दशमूलरसे सर्पिर्दधिमण्डे च साधयेत् |  
 
कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः ||१४०||  
 
कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः ||१४०||  
 +
 
कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत् |१४१|  
 
कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत् |१४१|  
 +
 
adhōbhāgairghr̥taṁ siddhaṁ sadyō hikkāṁ niyacchati|  
 
adhōbhāgairghr̥taṁ siddhaṁ sadyō hikkāṁ niyacchati|  
 
pippalīmadhuyuktau vā rasau dhātrīkapitthayōḥ||135||  
 
pippalīmadhuyuktau vā rasau dhātrīkapitthayōḥ||135||  
 +
 
lājālākṣāmadhudrākṣāpippalyaśvaśakr̥drasān|  
 
lājālākṣāmadhudrākṣāpippalyaśvaśakr̥drasān|  
 
lihyāt kōlamadhudrākṣāpippalīnāgarāṇi vā||136||  
 
lihyāt kōlamadhudrākṣāpippalīnāgarāṇi vā||136||  
 +
 
śītāmbusēkaḥ sahasā trāsō vismāpanaṁ bhayam|  
 
śītāmbusēkaḥ sahasā trāsō vismāpanaṁ bhayam|  
 
krōdhaharṣapriyōdvēgā hikkāpracyāvanā matāḥ||137||  
 
krōdhaharṣapriyōdvēgā hikkāpracyāvanā matāḥ||137||  
 +
 
hikkāśvāsavikārāṇāṁ nidānaṁ yat prakīrtitam|  
 
hikkāśvāsavikārāṇāṁ nidānaṁ yat prakīrtitam|  
 
varjyamārōgyakāmaistaddhikkāśvāsavikāribhiḥ||138||  
 
varjyamārōgyakāmaistaddhikkāśvāsavikāribhiḥ||138||  
 +
 
hikkāśvāsānubandhā [1] yē śuṣkōraḥkaṇṭhatālukāḥ|  
 
hikkāśvāsānubandhā [1] yē śuṣkōraḥkaṇṭhatālukāḥ|  
 
prakr̥tyā rūkṣadēhāśca sarpirbhistānupācarēt||139||  
 
prakr̥tyā rūkṣadēhāśca sarpirbhistānupācarēt||139||  
 +
 
daśamūlarasē sarpirdadhimaṇḍē ca sādhayēt|  
 
daśamūlarasē sarpirdadhimaṇḍē ca sādhayēt|  
 
kr̥ṣṇāsauvarcalakṣāravayaḥsthāhiṅgucōrakaiḥ||140||  
 
kr̥ṣṇāsauvarcalakṣāravayaḥsthāhiṅgucōrakaiḥ||140||  
 +
 
kāyasthayā ca tat pānāddhikkāśvāsau praṇāśayēt|141|  
 
kāyasthayā ca tat pānāddhikkāśvāsau praṇāśayēt|141|  
 +
 
adhobhAgairghRutaM siddhaM sadyo hikkAM niyacchati |  
 
adhobhAgairghRutaM siddhaM sadyo hikkAM niyacchati |  
 
pippalImadhuyuktau vA rasau dhAtrIkapitthayoH ||135||  
 
pippalImadhuyuktau vA rasau dhAtrIkapitthayoH ||135||  
 +
 
lAjAlAkShAmadhudrAkShApippalyashvashakRudrasAn |  
 
lAjAlAkShAmadhudrAkShApippalyashvashakRudrasAn |  
 
lihyAt kolamadhudrAkShApippalInAgarANi vA ||136||  
 
lihyAt kolamadhudrAkShApippalInAgarANi vA ||136||  
 +
 
shItAmbusekaH sahasA trAso vismApanaM bhayam |  
 
shItAmbusekaH sahasA trAso vismApanaM bhayam |  
 
krodhaharShapriyodvegA hikkApracyAvanA matAH ||137||  
 
krodhaharShapriyodvegA hikkApracyAvanA matAH ||137||  
 +
 
hikkAshvAsavikArANAM nidAnaM yat prakIrtitam |  
 
hikkAshvAsavikArANAM nidAnaM yat prakIrtitam |  
 
varjyamArogyakAmaistaddhikkAshvAsavikAribhiH ||138||  
 
varjyamArogyakAmaistaddhikkAshvAsavikAribhiH ||138||  
 +
 
hikkAshvAsAnubandhA [1] ye shuShkoraHkaNThatAlukAH |  
 
hikkAshvAsAnubandhA [1] ye shuShkoraHkaNThatAlukAH |  
 
prakRutyA rUkShadehAshca sarpirbhistAnupAcaret ||139||  
 
prakRutyA rUkShadehAshca sarpirbhistAnupAcaret ||139||  
 +
 
dashamUlarase sarpirdadhimaNDe ca sAdhayet |  
 
dashamUlarase sarpirdadhimaNDe ca sAdhayet |  
 
kRuShNAsauvarcalakShAravayaHsthAhi~ggucorakaiH ||140||  
 
kRuShNAsauvarcalakShAravayaHsthAhi~ggucorakaiH ||140||  
 +
 
kAyasthayA ca tat pAnAddhikkAshvAsau praNAshayet |141|
 
kAyasthayA ca tat pAnAddhikkAshvAsau praNAshayet |141|
 +
 
The administration of ghee prepared by boiling adhobhagahara (purgatives) drugs instantly cures hikka.  Administration of pippali (Piper longum Linn.) along with honey or juice of Dhatri (Emblica officinalis Gaertn.), and Kapittha (Limonia acidissima L.) alleviates hikka quickly.  
 
The administration of ghee prepared by boiling adhobhagahara (purgatives) drugs instantly cures hikka.  Administration of pippali (Piper longum Linn.) along with honey or juice of Dhatri (Emblica officinalis Gaertn.), and Kapittha (Limonia acidissima L.) alleviates hikka quickly.  
 +
 
Laja (puffed rice), laksha (Ficus lacor Buch Ham.), madhu (honey), draksha (Vitis vinifera Linn.), pippali (Piper longum Linn.), juice of horse dung or kola (Zizipus jujube Lam.), draksha (Vitis vinifera Linn.), pippali (Piper longum Linn.), nagara (Zingiber officinale Roxb.) should be licked along with honey by patient suffering from hikka.  
 
Laja (puffed rice), laksha (Ficus lacor Buch Ham.), madhu (honey), draksha (Vitis vinifera Linn.), pippali (Piper longum Linn.), juice of horse dung or kola (Zizipus jujube Lam.), draksha (Vitis vinifera Linn.), pippali (Piper longum Linn.), nagara (Zingiber officinale Roxb.) should be licked along with honey by patient suffering from hikka.  
 +
 
Sudden sprinkling of water, intimidation, distraction from thoughts, fear, anger, happiness, love, anxiety alleviate hikka.  
 
Sudden sprinkling of water, intimidation, distraction from thoughts, fear, anger, happiness, love, anxiety alleviate hikka.  
 
The individual suffering from hikka and shwasa should refrain from aetiological factors if he wants to get relief.  
 
The individual suffering from hikka and shwasa should refrain from aetiological factors if he wants to get relief.  
 
The patient of hikka and shwasa having associated with complications like dryness of chest, throat, and palate or having dryness of body by nature should be administered medicated ghee preparations.  
 
The patient of hikka and shwasa having associated with complications like dryness of chest, throat, and palate or having dryness of body by nature should be administered medicated ghee preparations.  
Dashamuladi ghrita: Medicated ghee prepared from boiling dashamula kashaya, dadhimanda (supernatant part of curd), krishna (Piper nigrum Linn.), and sauvarchala (Variety of salt), yava kshara (alkali made of barley), vayastha (Bacopa monnieri), hingu (Ferula narthex Boiss), choraka (Angelica glauca Edgew), kayastha (Ocimum sanctum) are used internally in hikka and shwasa.(135-140)
+
 
 +
Dashamuladi ghrita: Medicated ghee prepared from boiling dashamula kashaya, dadhimanda (supernatant part of curd), krishna (Piper nigrum Linn.), and sauvarchala (Variety of salt), yava kshara (alkali made of barley), vayastha (Bacopa monnieri), hingu (Ferula narthex Boiss), choraka (Angelica glauca Edgew), kayastha (Ocimum sanctum) are used internally in hikka and shwasa.[135-140]
    
==== ''Tejovatyadi'' ghee ====
 
==== ''Tejovatyadi'' ghee ====