Basti Siddhi: Difference between revisions

Line 586: Line 586:
==== Summary ====
==== Summary ====


तत्र श्लोकाः-
तत्र श्लोकाः
 
त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रयः|  
त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रयः|  
पक्वाशयविशुद्ध्यर्थं वृष्याः साङ्ग्राहिकास्तथा||४६||  
पक्वाशयविशुद्ध्यर्थं वृष्याः साङ्ग्राहिकास्तथा||४६||