Changes

84 bytes added ,  15:53, 11 February 2018
Line 950: Line 950:  
As stimulation of agni is observed and still if patient finds difficulty in passing stool, urine and flatus then in such condition every two or three days nirūha basti should be administered after proper snehan and swedana (78).
 
As stimulation of agni is observed and still if patient finds difficulty in passing stool, urine and flatus then in such condition every two or three days nirūha basti should be administered after proper snehan and swedana (78).
   −
Virechana:
+
==== Virechana ====
 +
 
 
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा|  
 
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा|  
 
सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्||७९||  
 
सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्||७९||  
 +
 
tata ēraṇḍatailēna sarpiṣā tailvakēna vā|  
 
tata ēraṇḍatailēna sarpiṣā tailvakēna vā|  
 
sakṣārēṇānilē śāntē srastadōṣaṁ virēcayēt||79||  
 
sakṣārēṇānilē śāntē srastadōṣaṁ virēcayēt||79||  
 +
 
tata eraNDatailena sarpiShA tailvakena vA|  
 
tata eraNDatailena sarpiShA tailvakena vA|  
 
sakShAreNAnile shAnte srastadoShaM virecayet||79||  
 
sakShAreNAnile shAnte srastadoShaM virecayet||79||  
   −
After nirūha, the strasta dōṣha (dōṣha ready to come out) should be cleaned with purgative drugs like eranda taila (castor oil) or tilvaka ghr̥ita mixed with kṣāra (medicine with alkaline nature) (79).
+
After nirūha, the strasta dōṣha (dōṣha ready to come out) should be cleaned with purgative drugs like eranda taila (castor oil) or tilvaka ghr̥ita mixed with kṣāra (medicine with alkaline nature) (79)
Anuvasana basti:
+
 
 +
==== Anuvasana basti ====
 +
 
 
शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्|  
 
शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्|  
 
दीपनीयाम्लवातघ्नसिद्धातैलेन मात्रया||८०||  
 
दीपनीयाम्लवातघ्नसिद्धातैलेन मात्रया||८०||  
 +
 
śuddhaṁ rūkṣāśayaṁ baddhavarcasaṁ cānuvāsayēt|  
 
śuddhaṁ rūkṣāśayaṁ baddhavarcasaṁ cānuvāsayēt|  
 
dīpanīyāmlaVātaghnasiddhātailēna mātrayā||80||  
 
dīpanīyāmlaVātaghnasiddhātailēna mātrayā||80||  
 +
 
shuddhaM rUkShAshayaM baddhavarcasaM cAnuvAsayet|  
 
shuddhaM rUkShAshayaM baddhavarcasaM cAnuvAsayet|  
 
dIpanIyAmlavAtaghnasiddhAtailena mAtrayA||80||  
 
dIpanIyAmlavAtaghnasiddhAtailena mAtrayA||80||  
    
After śhodhana of intestine if rūkṣātā and baddha (pellety) stools are seen then anuvāsana basti with taila fortified with dīpana drugs having sour and vāta alleviating action may be administered (80).
 
After śhodhana of intestine if rūkṣātā and baddha (pellety) stools are seen then anuvāsana basti with taila fortified with dīpana drugs having sour and vāta alleviating action may be administered (80).
 +
 
निरूढं च विरिक्तं च सम्यक् चैवानुवासितम्|  
 
निरूढं च विरिक्तं च सम्यक् चैवानुवासितम्|  
 
लघ्वन्नं प्रतिसम्भुक्तं सर्पिरभ्यासयेत् पुनः||८१||
 
लघ्वन्नं प्रतिसम्भुक्तं सर्पिरभ्यासयेत् पुनः||८१||
 +
 
nirūḍhaṁ ca viriktaṁ ca samyak caivānuvāsitam|  
 
nirūḍhaṁ ca viriktaṁ ca samyak caivānuvāsitam|  
 
laghvannaṁ pratisambhuktaṁ sarpirabhyāsayēt punaḥ||81||
 
laghvannaṁ pratisambhuktaṁ sarpirabhyāsayēt punaḥ||81||
 +
 
nirUDhaM ca viriktaM ca samyak caivAnuvAsitam|  
 
nirUDhaM ca viriktaM ca samyak caivAnuvAsitam|  
 
laghvannaM pratisambhuktaM sarpirabhyAsayet punaH||81||
 
laghvannaM pratisambhuktaM sarpirabhyAsayet punaH||81||
 +
 
After appropriate administration of nirūha, virechan and anuvāsana, light diet should be taken daily and ghee should be taken repeatedly (81).
 
After appropriate administration of nirūha, virechan and anuvāsana, light diet should be taken daily and ghee should be taken repeatedly (81).
Daśamūlādya ghr̥ita:
+
 
 +
==== Daśamūlādya ghr̥ita ====
 +
 
 
द्वे पञ्चमूले सरलं देवदारु सनागरम्|  
 
द्वे पञ्चमूले सरलं देवदारु सनागरम्|  
 
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||८२||  
 
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||८२||  
 +
 
शणबीजं यवान् कोलन् कुलत्थान् सुषवीं तथा [२७] |  
 
शणबीजं यवान् कोलन् कुलत्थान् सुषवीं तथा [२७] |  
 
पाचयेदारनालेन दध्ना सौवीरकेण वा||८३||  
 
पाचयेदारनालेन दध्ना सौवीरकेण वा||८३||  
 +
 
चतुर्भागावशेषेण पचेत्तेन घृताढकम्|  
 
चतुर्भागावशेषेण पचेत्तेन घृताढकम्|  
 
स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः||८४||  
 
स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः||८४||  
 +
 
सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च|  
 
सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च|  
 
ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्||८५||  
 
ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्||८५||  
 +
 
विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः|  
 
विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः|  
 
करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्||८६||  
 
करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्||८६||  
 +
 
इति दशमूलाद्यं घृतम्
 
इति दशमूलाद्यं घृतम्
 +
 
dvē pañcamūlē saralaṁ dēvadāru sanāgaram|  
 
dvē pañcamūlē saralaṁ dēvadāru sanāgaram|  
 
pippalīṁ pippalīmūlaṁ citrakaṁ hastipippalīm||82||  
 
pippalīṁ pippalīmūlaṁ citrakaṁ hastipippalīm||82||  
 +
 
śaṇabījaṁ yavān kōlan kulatthān suṣavīṁ tathā [27] |  
 
śaṇabījaṁ yavān kōlan kulatthān suṣavīṁ tathā [27] |  
 
pācayēdāranālēna dadhnā sauvīrakēṇa vā||83||  
 
pācayēdāranālēna dadhnā sauvīrakēṇa vā||83||  
 +
 
caturbhāgāvaśēṣēṇa pacēttēna ghr̥tāḍhakam|  
 
caturbhāgāvaśēṣēṇa pacēttēna ghr̥tāḍhakam|  
 
svarjikāyāvaśūkākhyau kṣārau dattvā ca yuktitaḥ||84||  
 
svarjikāyāvaśūkākhyau kṣārau dattvā ca yuktitaḥ||84||  
 +
 
saindhavaudbhidasāmudrabiḍānāṁ rōmakasya ca|  
 
saindhavaudbhidasāmudrabiḍānāṁ rōmakasya ca|  
 
sasauvarcalapākyānāṁ bhāgāndvipalikān pr̥thak||85||  
 
sasauvarcalapākyānāṁ bhāgāndvipalikān pr̥thak||85||  
 +
 
vinīya cūrṇitān tasmāt pāyayēt prasr̥taṁ budhaḥ|  
 
vinīya cūrṇitān tasmāt pāyayēt prasr̥taṁ budhaḥ|  
 
karōtyAgniṁ balaṁ varṇaṁ Vātaghnaṁ bhuktapācanam||86||  
 
karōtyAgniṁ balaṁ varṇaṁ Vātaghnaṁ bhuktapācanam||86||  
 +
 
iti daśamūlādyaṁ ghr̥tam
 
iti daśamūlādyaṁ ghr̥tam
 
dve pa~jcamUle saralaM devadAru sanAgaram|  
 
dve pa~jcamUle saralaM devadAru sanAgaram|  
 
pippalIM pippalImUlaM citrakaM hastipippalIm||82||  
 
pippalIM pippalImUlaM citrakaM hastipippalIm||82||  
 +
 
shaNabIjaM yavAn kolan kulatthAn suShavIM tathA [27] |  
 
shaNabIjaM yavAn kolan kulatthAn suShavIM tathA [27] |  
 
pAcayedAranAlena dadhnA sauvIrakeNa vA||83||  
 
pAcayedAranAlena dadhnA sauvIrakeNa vA||83||  
 +
 
caturbhAgAvasheSheNa pacettena ghRutADhakam|  
 
caturbhAgAvasheSheNa pacettena ghRutADhakam|  
 
svarjikAyAvashUkAkhyau kShArau dattvA ca yuktitaH||84||  
 
svarjikAyAvashUkAkhyau kShArau dattvA ca yuktitaH||84||  
 +
 
saindhavaudbhidasAmudrabiDAnAM romakasya ca|  
 
saindhavaudbhidasAmudrabiDAnAM romakasya ca|  
 
sasauvarcalapAkyAnAM bhAgAndvipalikAn pRuthak||85||  
 
sasauvarcalapAkyAnAM bhAgAndvipalikAn pRuthak||85||  
 +
 
vinIya cUrNitAn tasmAt pAyayet prasRutaM budhaH|  
 
vinIya cUrNitAn tasmAt pAyayet prasRutaM budhaH|  
 
karotyagniM balaM varNaM vAtaghnaM bhuktapAcanam||86||  
 
karotyagniM balaM varNaM vAtaghnaM bhuktapAcanam||86||  
 +
 
iti dashamUlAdyaM ghRutam
 
iti dashamUlAdyaM ghRutam
 +
 
Boil the svarasa of two pañchamūla (bruhat and laghu), sarala [(trivrita) Operculina turpethum], dēvadāru (Cedrus deodara), nāgara (Zingiber officinale), pippalī (Piper longum), pippalīmula, chitraka [Plumbago zeylanica], gajapippalī (Piper retofractum), saṇabīja (seeds of Crotalaria juncea), barley, kōla, kulatta and susavi [Woodfordia fruticosa] with aranāla, dadhimanda or sauvīraka. After one fourth reductions add one aḍhaka (3.073 kg) of ghee and svarjikākṣāra and yāvaśūkākṣāra as per yukti prāmana i.e. either in small quantity or at the time of ghr̥ita siddhi lakshana alongwith saindhava (rock salt), audbhida (salts derived from plants), sāmudra (table salt), biḍā (red granular salt), rōmaka, sauvarcala and pākya (pakaja) types of salt in two pala quantity each [96 gm each]. After preparation, it may be administered up to one prasr̥ta i.e. 96 gm. It increases agni, strength and complexion and helps in alleviation of vāta and thus digestion of food (82-86).
 
Boil the svarasa of two pañchamūla (bruhat and laghu), sarala [(trivrita) Operculina turpethum], dēvadāru (Cedrus deodara), nāgara (Zingiber officinale), pippalī (Piper longum), pippalīmula, chitraka [Plumbago zeylanica], gajapippalī (Piper retofractum), saṇabīja (seeds of Crotalaria juncea), barley, kōla, kulatta and susavi [Woodfordia fruticosa] with aranāla, dadhimanda or sauvīraka. After one fourth reductions add one aḍhaka (3.073 kg) of ghee and svarjikākṣāra and yāvaśūkākṣāra as per yukti prāmana i.e. either in small quantity or at the time of ghr̥ita siddhi lakshana alongwith saindhava (rock salt), audbhida (salts derived from plants), sāmudra (table salt), biḍā (red granular salt), rōmaka, sauvarcala and pākya (pakaja) types of salt in two pala quantity each [96 gm each]. After preparation, it may be administered up to one prasr̥ta i.e. 96 gm. It increases agni, strength and complexion and helps in alleviation of vāta and thus digestion of food (82-86).
Tryūṣaṇādya ghr̥ita:
+
 
 +
==== Tryūṣaṇādya ghr̥ita ====
 +
 
 
त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले|  
 
त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले|  
 
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्||८७||  
 
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्||८७||  
 +
 
इति त्र्यूषणाद्यं घृतम्
 
इति त्र्यूषणाद्यं घृतम्
 +
 
tryūṣaṇatriphalākalkē bilvamātrē guḍāt palē|  
 
tryūṣaṇatriphalākalkē bilvamātrē guḍāt palē|  
 
sarpiṣō'ṣṭapalaṁ paktvā mātrāṁ mandānalaḥ pibēt||87||  
 
sarpiṣō'ṣṭapalaṁ paktvā mātrāṁ mandānalaḥ pibēt||87||  
 +
 
iti tryūṣaṇādyaṁ ghr̥tam
 
iti tryūṣaṇādyaṁ ghr̥tam
 +
 
tryUShaNatriphalAkalke bilvamAtre guDAt pale|  
 
tryUShaNatriphalAkalke bilvamAtre guDAt pale|  
 
sarpiSho~aShTapalaM paktvA mAtrAM mandAnalaH pibet||87||  
 
sarpiSho~aShTapalaM paktvA mAtrAM mandAnalaH pibet||87||  
 +
 
iti tryUShaNAdyaM ghRutam
 
iti tryUShaNAdyaM ghRutam
 +
 
Prepare paste of trikatu and triphala in quantity of one bilva and add one pala (48g) of jaggery and do sneha siddhi by adding eight palas (384 gm) of ghee. This medicated ghr̥ita is indicated in mandāgni i.e. low digestive power (87).
 
Prepare paste of trikatu and triphala in quantity of one bilva and add one pala (48g) of jaggery and do sneha siddhi by adding eight palas (384 gm) of ghee. This medicated ghr̥ita is indicated in mandāgni i.e. low digestive power (87).
Pañchamūlādya ghr̥ita and chūrṇa:
+
 
 +
==== Pañchamūlādya ghr̥ita and chūrṇa ====
 +
 
 
पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः|  
 
पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः|  
 
रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्||८८||  
 
रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्||८८||