Changes

65 bytes added ,  16:57, 21 January 2018
Line 860: Line 860:     
मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गसुप्तिश्वयथून्  करोति||५७||  
 
मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गसुप्तिश्वयथून्  करोति||५७||  
 +
 
स्नेहं तु युञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्|  
 
स्नेहं तु युञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्|  
 
रोगास्तथाऽन्येऽप्यवितर्क्यमाणाः परस्परेणावगृहीतमार्गाः||५८||  
 
रोगास्तथाऽन्येऽप्यवितर्क्यमाणाः परस्परेणावगृहीतमार्गाः||५८||  
 +
 
सन्दूषिता धातुभिरेव चान्यैः स्वैर्भेषजैर्नोपशमं व्रजन्ति|५९|  
 
सन्दूषिता धातुभिरेव चान्यैः स्वैर्भेषजैर्नोपशमं व्रजन्ति|५९|  
    
mēdaḥkaphābhyāmanilō niruddhaḥ śūlāṅgasuptiśvayathūn  karōti||57||  
 
mēdaḥkaphābhyāmanilō niruddhaḥ śūlāṅgasuptiśvayathūn  karōti||57||  
 +
 
snēhaṁ tu yuñjannabudhastu tasmai saṁvardhayatyēva hi tān vikārān|  
 
snēhaṁ tu yuñjannabudhastu tasmai saṁvardhayatyēva hi tān vikārān|  
 
rōgāstathā'nyē'pyavitarkyamāṇāḥ parasparēṇāvagr̥hītamārgāḥ||58||  
 
rōgāstathā'nyē'pyavitarkyamāṇāḥ parasparēṇāvagr̥hītamārgāḥ||58||  
 +
 
sandūṣitā dhātubhirēva cānyaiḥ svairbhēṣajairnōpaśamaṁ vrajanti|59|
 
sandūṣitā dhātubhirēva cānyaiḥ svairbhēṣajairnōpaśamaṁ vrajanti|59|
    
medaHkaphAbhyAmanilo niruddhaH shUlA~ggasuptishvayathUn  karoti||57||  
 
medaHkaphAbhyAmanilo niruddhaH shUlA~ggasuptishvayathUn  karoti||57||  
 +
 
snehaM tu yu~jjannabudhastu tasmai saMvardhayatyeva hi tAn vikArAn|  
 
snehaM tu yu~jjannabudhastu tasmai saMvardhayatyeva hi tAn vikArAn|  
 
rogAstathA~anye~apyavitarkyamANAH paraspareNAvagRuhItamArgAH||58||  
 
rogAstathA~anye~apyavitarkyamANAH paraspareNAvagRuhItamArgAH||58||  
 +
 
sandUShitA dhAtubhireva cAnyaiH svairbheShajairnopashamaM vrajanti|59|  
 
sandUShitA dhAtubhireva cAnyaiH svairbheShajairnopashamaM vrajanti|59|  
   −
If the vata gets occluded by meda (fats) and kapha then it gives rise to colic pain, numbness of the body and edema. When an ignorant physician administers sneha then they actually get aggravated. Similarly, other dosha overlap each other in their pathway and get afflicted with tissue elements of different nature. If not differentially diagnosed, these ailments do not get alleviated even though specific remedies are administered. (57-58½)
+
If the ''vata'' gets occluded by ''meda'' (fats) and ''kapha'' then it gives rise to colic pain, numbness of the body and edema. When an ignorant physician administers ''sneha'' then they actually get aggravated. Similarly, other ''dosha'' overlap each other in their pathway and get afflicted with tissue elements of different nature. If not differentially diagnosed, these ailments do not get alleviated even though specific remedies are administered. [57-58½]
    
सर्वं च रोगप्रशमाय कर्म हीनातिमात्रं विपरीतकालम्||५९||  
 
सर्वं च रोगप्रशमाय कर्म हीनातिमात्रं विपरीतकालम्||५९||  
 +
 
मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम्|६०|  
 
मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम्|६०|  
    
sarvaṁ ca rōgapraśamāya karma hīnātimātraṁ viparītakālam||59||  
 
sarvaṁ ca rōgapraśamāya karma hīnātimātraṁ viparītakālam||59||  
 +
 
mithyōpacārācca na taṁ vikāraṁ śāntiṁ nayēt pathyamapi prayuktam|60|
 
mithyōpacārācca na taṁ vikāraṁ śāntiṁ nayēt pathyamapi prayuktam|60|
    
sarvaM ca rogaprashamAya karma hInAtimAtraM viparItakAlam||59||  
 
sarvaM ca rogaprashamAya karma hInAtimAtraM viparItakAlam||59||  
 +
 
mithyopacArAcca na taM vikAraM shAntiM nayet pathyamapi prayuktam|60|
 
mithyopacArAcca na taM vikAraM shAntiM nayet pathyamapi prayuktam|60|
   −
When correct treatment is given but in low or excess doses, in inappropriate time or in wrong manner then it fails to cure diseases. (59-59½)
+
When correct treatment is given but in low or excess doses, in inappropriate time or in wrong manner then it fails to cure diseases. [59-59½]
Summary:
+
 
 +
==== Summary ====
 +
 
 
तत्र श्लोकः-  
 
तत्र श्लोकः-  
 
प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम्||६०||  
 
प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम्||६०||  
 +
 
प्रजाहितार्थं भगवान् महार्थान् सम्यग्जगादर्षिवरोऽत्रिपुत्रः||६१||  
 
प्रजाहितार्थं भगवान् महार्थान् सम्यग्जगादर्षिवरोऽत्रिपुत्रः||६१||  
    
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 
praśnānimān dvādaśa pañcakarmāṇyuddiśya siddhāviha kalpanāyām||60||  
 
praśnānimān dvādaśa pañcakarmāṇyuddiśya siddhāviha kalpanāyām||60||  
 +
 
prajāhitārthaṁ bhagavān mahārthān samyagjagādarṣivarō'triputraḥ||61||  
 
prajāhitārthaṁ bhagavān mahārthān samyagjagādarṣivarō'triputraḥ||61||  
    
tatra shlokaH-  
 
tatra shlokaH-  
 
prashnAnimAn dvAdasha pa~jcakarmANyuddishya siddhAviha kalpanAyAm||60||  
 
prashnAnimAn dvAdasha pa~jcakarmANyuddishya siddhAviha kalpanAyAm||60||  
 +
 
prajAhitArthaM bhagavAn mahArthAn samyagjagAdarShivaro~atriputraH||61||  
 
prajAhitArthaM bhagavAn mahArthAn samyagjagAdarShivaro~atriputraH||61||  
   −
to sum up,
+
To sum up,
Lord Atreya the foremost among the sages described the successful administration of panchakarma for the well being of the people in the form of answer to the twelve queries. (60-61½)
+
 
 +
Lord Atreya the foremost among the sages described the successful administration of [[Panchakarma]] for the well being of the people in the form of answer to the twelve queries. [60-61½]
 +
 
 +
=== Tattva Vimarsha ===
   −
Tattva:
   
• Siddhisthana implies the concept of reproducibility in therapeutic administration as sidhhi is achieved not by chance, but by the characteristics of repeatability.
 
• Siddhisthana implies the concept of reproducibility in therapeutic administration as sidhhi is achieved not by chance, but by the characteristics of repeatability.
 
• Snehana (oleation) is necessary for pacification of vata, internal unctuousness for smooth passage, and reducing obstruction.
 
• Snehana (oleation) is necessary for pacification of vata, internal unctuousness for smooth passage, and reducing obstruction.