Sharira Vichaya Sharira: Difference between revisions

Line 553: Line 553:
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने  
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने  
शरीरविचयशारीरं नाम षष्ठोऽध्यायः||६||  
शरीरविचयशारीरं नाम षष्ठोऽध्यायः||६||  
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē śārīrasthānē  
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē śārīrasthānē  
śarīravicayaśārīraṁ nāma ṣaṣṭhō'dhyāyaḥ
śarīravicayaśārīraṁ nāma ṣaṣṭhō'dhyāyaḥ
ityagniveshakRute tantre carakapratisaMskRute shArIrasthAne  
ityagniveshakRute tantre carakapratisaMskRute shArIrasthAne  
sharIravicayashArIraM nAma ShaShTho~adhyAyaH||6||
sharIravicayashArIraM nAma ShaShTho~adhyAyaH||6||
Thus ends the sixth chapter of Sharirasthana on the ‘Analytical Study of the Body’ of Agnivesha’s work as redacted by Charaka.
 
Thus ends the sixth chapter of [[Sharira Sthana]] on the ‘Analytical Study of the Body’ of Agnivesha’s work as redacted by Charaka.


=== ''Tattva Vimarsha'' ===
=== ''Tattva Vimarsha'' ===