Changes

Line 242: Line 242:  
तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति|  
 
तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति|  
 
तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति,समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते||१५||
 
तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति,समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते||१५||
 +
 
tatra tu khalvēṣāmūṣmādīnāmāhārapariṇāmakarāṇāṁ bhāvānāmimē karmaviśēṣā bhavanti|  
 
tatra tu khalvēṣāmūṣmādīnāmāhārapariṇāmakarāṇāṁ bhāvānāmimē karmaviśēṣā bhavanti|  
 
tadyathā- ūṣmā pacati, vāyurapakarṣati, klēdaḥ śaithilyamāpādayati, snēhō mārdavaṁ janayati, kālaḥparyāptimabhinirvartayati, samayōgastvēṣāṁ pariṇāmadhātusāmyakaraḥ sampadyatē||15||  
 
tadyathā- ūṣmā pacati, vāyurapakarṣati, klēdaḥ śaithilyamāpādayati, snēhō mārdavaṁ janayati, kālaḥparyāptimabhinirvartayati, samayōgastvēṣāṁ pariṇāmadhātusāmyakaraḥ sampadyatē||15||  
 +
 
tatra tu khalveShAmUShmAdInAmAhArapariNAmakarANAM bhAvAnAmime karmavisheShA bhavanti|  
 
tatra tu khalveShAmUShmAdInAmAhArapariNAmakarANAM bhAvAnAmime karmavisheShA bhavanti|  
 
tadyathA- UShmA pacati, vAyurapakarShati, kledaH shaithilyamApAdayati, sneho mArdavaM janayati, kAlaH paryAptimabhinirvartayati, samayogastveShAMpariNAmadhAtusAmyakaraH sampadyate||15||
 
tadyathA- UShmA pacati, vAyurapakarShati, kledaH shaithilyamApAdayati, sneho mArdavaM janayati, kAlaH paryAptimabhinirvartayati, samayogastveShAMpariNAmadhAtusAmyakaraH sampadyate||15||
 +
 
Factors that are responsible for transformation (digestion, assimilation and metabolism) of food (mentioned in the preceding verse), perform the following specific actions:
 
Factors that are responsible for transformation (digestion, assimilation and metabolism) of food (mentioned in the preceding verse), perform the following specific actions:
1. Ushma (in the form of pitta) digests the food
+
#''Ushma'' (in the form of ''pitta'') digests the food
2. Vata transports the food for digestion
+
#''Vata'' transports the food for digestion
3. Kleda loosens the food particles
+
#''Kleda'' loosens the food particles
4. Sneha makes the ingredients softer  
+
#''Sneha'' makes the ingredients softer  
5. Kala indicates duration which is required to complete the digestion
+
#''Kala'' indicates duration which is required to complete the digestion
6. Appropriate administration of food brings about equilibrium of dhatu. (15)
+
#Appropriate administration of food brings about equilibrium of ''dhatu''. [15]
 +
 
 +
परिणमतस्त्वाहारस्य  गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुध्दा: ; विरुध्दाश्च विहन्युर्विहताश्च विरोधिभिःशरीरम्||१६||
   −
परिणमतस्त्वाहारस्य  गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुध्दा: ; विरुध्दाश्च विहन्युर्विहताश्च विरोधिभिःशरीरम्||१६||
   
pariṇamatastvāhārasya  guṇāḥ śarīraguṇabhāvamāpadyantē yathāsvamaviruddhāḥ; viruddhāśca vihanyurvihatāścavirōdhibhiḥ śarīram||16||
 
pariṇamatastvāhārasya  guṇāḥ śarīraguṇabhāvamāpadyantē yathāsvamaviruddhāḥ; viruddhāśca vihanyurvihatāścavirōdhibhiḥ śarīram||16||
 +
 
pariNamatastvAhArasya [17] guNAH sharIraguNabhAvamApadyante yathAsvamaviruddhAH; viruddhAshca vihanyurvihatAshca virodhibhiH sharIram||16||  
 
pariNamatastvAhArasya [17] guNAH sharIraguNabhAvamApadyante yathAsvamaviruddhAH; viruddhAshca vihanyurvihatAshca virodhibhiH sharIram||16||  
   −
The attributes of the food ingredients assume the attributes of (or become homologous with) the tissue elements of the body during the process of transformation. These are not contradictory in nature. Whereas when they are contradictory, the properties of one act against the other resulting in the destruction of the body.(16)
+
The attributes of the food ingredients assume the attributes of (or become homologous with) the tissue elements of the body during the process of transformation. These are not contradictory in nature. Whereas when they are contradictory, the properties of one act against the other resulting in the destruction of the body.[16]
 +
 
 
Categories of attributes:
 
Categories of attributes:
 
शरीरगुणाः  पुनर्व्दिविधाः संग्र्हेण- मलभूताः, प्रसादभूताश्च|  
 
शरीरगुणाः  पुनर्व्दिविधाः संग्र्हेण- मलभूताः, प्रसादभूताश्च|