Changes

Jump to navigation Jump to search
Line 896: Line 896:     
वादस्तुखलुभिषजांप्रवर्तमानोप्रवर्तेतायुर्वेदएव, नान्यत्र| अत्रहिवाक्यप्रतिवाक्यविस्तराःकेवलाश्चोपपत्तयःसर्वाधिकरणेषु| ताःसर्वाःसमवेक्ष्यावेक्ष्यसर्वंवाक्यंब्रूयात्, नाप्रकृतकमशास्त्रमपरीक्षितमसाधकमाकुलमव्यापकंवा| सर्वंचहेतुमद्ब्रूयात्| हेतुमन्तोह्यकलुषाःसर्वएववादविग्रहाश्चिकित्सितेकारणभूताः, प्रशस्तबुद्धिवर्धकत्वात्; सर्वारम्भसिद्धिंह्यावहत्यनुपहताबुद्धिः||६७||  
 
वादस्तुखलुभिषजांप्रवर्तमानोप्रवर्तेतायुर्वेदएव, नान्यत्र| अत्रहिवाक्यप्रतिवाक्यविस्तराःकेवलाश्चोपपत्तयःसर्वाधिकरणेषु| ताःसर्वाःसमवेक्ष्यावेक्ष्यसर्वंवाक्यंब्रूयात्, नाप्रकृतकमशास्त्रमपरीक्षितमसाधकमाकुलमव्यापकंवा| सर्वंचहेतुमद्ब्रूयात्| हेतुमन्तोह्यकलुषाःसर्वएववादविग्रहाश्चिकित्सितेकारणभूताः, प्रशस्तबुद्धिवर्धकत्वात्; सर्वारम्भसिद्धिंह्यावहत्यनुपहताबुद्धिः||६७||  
 +
 
vādastu khalu bhiṣajāṁ pravartamānō pravartētāyurvēda ēva, nānyatra| atra hi vākyaprativākyavistarāḥ kēvalāścōpapattayaḥ sarvādhikaraṇēṣu| nāprakr̥takamaśāstramaparīkṣitamasādhakamākulamavyāpakaṁ vā| sarvaṁ ca hētumadbrūyāt| hētumantō hyakaluṣāḥ sarva ēva vādavigrahāścikitsitē kāraṇabhūtāḥ, praśastabuddhivardhakatvāt; sarvārambhasiddhiṁ hyāvahatyanupahatā buddhiḥ||67||  
 
vādastu khalu bhiṣajāṁ pravartamānō pravartētāyurvēda ēva, nānyatra| atra hi vākyaprativākyavistarāḥ kēvalāścōpapattayaḥ sarvādhikaraṇēṣu| nāprakr̥takamaśāstramaparīkṣitamasādhakamākulamavyāpakaṁ vā| sarvaṁ ca hētumadbrūyāt| hētumantō hyakaluṣāḥ sarva ēva vādavigrahāścikitsitē kāraṇabhūtāḥ, praśastabuddhivardhakatvāt; sarvārambhasiddhiṁ hyāvahatyanupahatā buddhiḥ||67||  
 +
 
vAdastu khalu bhiShajAM pravartamAno pravartetAyurveda eva, nAnyatra|  
 
vAdastu khalu bhiShajAM pravartamAno pravartetAyurveda eva, nAnyatra|  
 
atra hi vAkyaprativAkyavistarAH kevalAshcopapattayaH sarvAdhikaraNeShu|  
 
atra hi vAkyaprativAkyavistarAH kevalAshcopapattayaH sarvAdhikaraNeShu|  
Line 902: Line 904:  
sarvaM ca hetumadbrUyAt|  
 
sarvaM ca hetumadbrUyAt|  
 
hetumanto hyakaluShAH sarva eva vAdavigrahAshcikitsite kAraNabhUtAH, prashastabuddhivardhakatvAt;sarvArambhasiddhiM hyAvahatyanupahatA buddhiH||67||  
 
hetumanto hyakaluShAH sarva eva vAdavigrahAshcikitsite kAraNabhUtAH, prashastabuddhivardhakatvAt;sarvArambhasiddhiM hyAvahatyanupahatA buddhiH||67||  
 +
 
The debate among physicians should be held only on Ayurveda and not on any other topic. Here, in detail the statements and counter-statements and also all the arguments have been mentioned in the entire text. After keeping them in mind one should speak something and not anything which is irrelevant, unscriptural, unexamined, inappropriate, confused and unpervasive. He should speak everything with reasoning. All the conflicts of debate if endowed with reasoning, are devoid of malice and promote the medicine due to its property of enhancing the excellence of intellect, because indefective intellect leads to success in all actions. [67]
 
The debate among physicians should be held only on Ayurveda and not on any other topic. Here, in detail the statements and counter-statements and also all the arguments have been mentioned in the entire text. After keeping them in mind one should speak something and not anything which is irrelevant, unscriptural, unexamined, inappropriate, confused and unpervasive. He should speak everything with reasoning. All the conflicts of debate if endowed with reasoning, are devoid of malice and promote the medicine due to its property of enhancing the excellence of intellect, because indefective intellect leads to success in all actions. [67]
  

Navigation menu