Changes

Line 908: Line 908:  
इमानिखलुतावदिहकानिचित्प्रकरणानिभिषजांज्ञानार्थमुपदेक्ष्यामः|  
 
इमानिखलुतावदिहकानिचित्प्रकरणानिभिषजांज्ञानार्थमुपदेक्ष्यामः|  
 
ज्ञानपूर्वकंहिकर्मणांसमारम्भंप्रशंसन्तिकुशलाः| ज्ञात्वाहिकारण-करण-कार्ययोनि-कार्य-कार्यफलानुबन्ध-देश-काल-प्रवृत्त्युपायान्सम्यगभिनिर्वर्तमानःकार्याभिनिर्वृत्ताविष्टफलानुबन्धंकार्यमभिनिर्वर्तयत्यनतिमहतायत्नेनकर्ता||६८||  
 
ज्ञानपूर्वकंहिकर्मणांसमारम्भंप्रशंसन्तिकुशलाः| ज्ञात्वाहिकारण-करण-कार्ययोनि-कार्य-कार्यफलानुबन्ध-देश-काल-प्रवृत्त्युपायान्सम्यगभिनिर्वर्तमानःकार्याभिनिर्वृत्ताविष्टफलानुबन्धंकार्यमभिनिर्वर्तयत्यनतिमहतायत्नेनकर्ता||६८||  
 +
 
imāni khalu tāvadiha kānicit prakaraṇāni bhiṣajāṁ jñānārthamupadēkṣyāmaḥ| jñānapūrvakaṁ hi karmaṇāṁ samārambhaṁ praśaṁsanti kuśalāḥ| jñātvā hi kāraṇa-karaṇa-kāryayōni-kārya-kāryaphalānubandha-dēśa-kāla-pravr̥ttyupāyān samyagabhinirvartamānaḥ kāryābhinirvr̥ttāviṣṭaphalānubandhaṁ kāryamabhinirvartayatyanatimahatā yatnēna kartā||68||  
 
imāni khalu tāvadiha kānicit prakaraṇāni bhiṣajāṁ jñānārthamupadēkṣyāmaḥ| jñānapūrvakaṁ hi karmaṇāṁ samārambhaṁ praśaṁsanti kuśalāḥ| jñātvā hi kāraṇa-karaṇa-kāryayōni-kārya-kāryaphalānubandha-dēśa-kāla-pravr̥ttyupāyān samyagabhinirvartamānaḥ kāryābhinirvr̥ttāviṣṭaphalānubandhaṁ kāryamabhinirvartayatyanatimahatā yatnēna kartā||68||  
 +
 
imAni khalu tAvadiha kAnicit prakaraNAni bhiShajAM j~jAnArthamupadekShyAmaH|  
 
imAni khalu tAvadiha kAnicit prakaraNAni bhiShajAM j~jAnArthamupadekShyAmaH|  
 
j~jAnapUrvakaM hi karmaNAM samArambhaM prashaMsanti kushalAH|  
 
j~jAnapUrvakaM hi karmaNAM samArambhaM prashaMsanti kushalAH|  
 
j~jAtvA hi kAraNa-karaNa-kAryayoni-kArya-kAryaphalAnubandha-desha-kAla-pravRuttyupAyAnsamyagabhinirvartamAnaH kAryAbhinirvRuttAviShTaphalAnubandhaM kAryamabhinirvartayatyanatimahatAyatnena kartA||68||  
 
j~jAtvA hi kAraNa-karaNa-kAryayoni-kArya-kAryaphalAnubandha-desha-kAla-pravRuttyupAyAnsamyagabhinirvartamAnaH kAryAbhinirvRuttAviShTaphalAnubandhaM kAryamabhinirvartayatyanatimahatAyatnena kartA||68||  
Now I shall explain some topics for the knowledge of physicians because the wise commend initiation of all actions with prior knowledge. If after knowing well karana, karana, karyayoni, karya, karyaphala, anubandha, desha, kala, pravrutti and upaya one proceeds for some action, he obtains the desired fruit and subsequent benefit in that without any great effort.[68]
+
 
 +
Now I shall explain some topics for the knowledge of physicians because the wise commend initiation of all actions with prior knowledge. If after knowing well ''karana, karana, karyayoni, karya, karyaphala, anubandha, desha, kala, pravritti'' and ''upaya'' one proceeds for some action, he obtains the desired fruit and subsequent benefit in that without any great effort.[68]
    
===== ''Karana'' (cause or doer) =====
 
===== ''Karana'' (cause or doer) =====