Changes

Line 1,534: Line 1,534:  
The drugs mentioned in bitter group (tikta skandha) are – Chandana, nalada, aragvadha, naktamala, nimba, tumburu, kutaja, haridra, daruharidra, musta, murva, kiratatikta, katurohini, trayamana, karvellika, karira, karavira, kebuka, kathillaka, vrusha, mandukaparni, karkotaka, vartaku, karkasha, kakamachi, kakodumbarika, sushavi, ativisha, patola, kulaka, patha, guduchi, tip of vetra, vetasa, vikankata, bakula, somavalka, saptaparna, sumana, arka, avalguja, vacha, tagara, agaru, balaka and ushira along with other similar drugs of the bitter group should be taken and after cutting  and breaking them into pieces and washing properly be cooked with water. The product when lukewarm should be added with honey, oil and salt to be used in enema for kaphaja disorders according to procedure by the expert. In paittika disorders the same should be used while cold and added with honey and ghee. This ends the bitter group.[143]
 
The drugs mentioned in bitter group (tikta skandha) are – Chandana, nalada, aragvadha, naktamala, nimba, tumburu, kutaja, haridra, daruharidra, musta, murva, kiratatikta, katurohini, trayamana, karvellika, karira, karavira, kebuka, kathillaka, vrusha, mandukaparni, karkotaka, vartaku, karkasha, kakamachi, kakodumbarika, sushavi, ativisha, patola, kulaka, patha, guduchi, tip of vetra, vetasa, vikankata, bakula, somavalka, saptaparna, sumana, arka, avalguja, vacha, tagara, agaru, balaka and ushira along with other similar drugs of the bitter group should be taken and after cutting  and breaking them into pieces and washing properly be cooked with water. The product when lukewarm should be added with honey, oil and salt to be used in enema for kaphaja disorders according to procedure by the expert. In paittika disorders the same should be used while cold and added with honey and ghee. This ends the bitter group.[143]
   −
==== Kashaya skandha [ group of astringent drugs] ====
+
==== ''Kashaya skandha'' (group of astringent drugs) ====
    
प्रियङ्ग्वनन्ताम्रास्थ्यम्बष्ठकीकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशरजम्ब्वाम्रप्लक्षवटकपीतनोदुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीषशिंशपासोमवल्कतिन्दुकप्रियालबदरखदिरसप्तपर्णाश्वकर्णस्यन्दनार्जुनारिमेदैलवालुकपरिपेलवकदम्बशल्लकीजिङ्गिनीकाशकशेरुकराजकशेरुकट्फलवंशपद्मकाशोकशालधवसर्जभूर्जशणखरपुष्पापुरशमीमाचीकवरकतुङ्गाजकर्णस्फूर्जकबिभीतककम्भीपुष्करबीज- बिसमृणालतालखर्जूरतरुणानीति , एषामेवंविधानांचान्येषांकषायवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेदद्यात्| इतिकषायस्कन्धः||१४४||  
 
प्रियङ्ग्वनन्ताम्रास्थ्यम्बष्ठकीकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशरजम्ब्वाम्रप्लक्षवटकपीतनोदुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीषशिंशपासोमवल्कतिन्दुकप्रियालबदरखदिरसप्तपर्णाश्वकर्णस्यन्दनार्जुनारिमेदैलवालुकपरिपेलवकदम्बशल्लकीजिङ्गिनीकाशकशेरुकराजकशेरुकट्फलवंशपद्मकाशोकशालधवसर्जभूर्जशणखरपुष्पापुरशमीमाचीकवरकतुङ्गाजकर्णस्फूर्जकबिभीतककम्भीपुष्करबीज- बिसमृणालतालखर्जूरतरुणानीति , एषामेवंविधानांचान्येषांकषायवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेदद्यात्| इतिकषायस्कन्धः||१४४||  
 +
 
priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalōdhramōcarasasamaṅgādhātakīpuṣpapadmāpadmakēśarajambvāmraplakṣavaṭa- kapītanōdumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṁśapāsōmavalkatindukapriyālabadarakhadira- saptaparṇāśvakarṇasyandanārjunārimēdailavālukaparipēlavakadambaśallakījiṅginīkāśakaśērukarājakaśērukaṭphalavaṁśa- padmakāśōkaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabīja- bisamr̥ṇālatālakharjūrataruṇānīti , ēṣāmēvaṁvidhānāṁ cānyēṣāṁ kaṣāyavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēnābhyāsicya sādhayitvōpasaṁskr̥tya yathāvanmadhutailalavaṇōpahitaṁ sukhōṣṇaṁ bastiṁ ślēṣmavikāriṇē vidhijñō vidhivaddadyāt, śītaṁ tu madhusarpirbhyāmupasaṁsr̥jya pittavikāriṇē dadyāt| iti kaṣāyaskandhaḥ||144||  
 
priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalōdhramōcarasasamaṅgādhātakīpuṣpapadmāpadmakēśarajambvāmraplakṣavaṭa- kapītanōdumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṁśapāsōmavalkatindukapriyālabadarakhadira- saptaparṇāśvakarṇasyandanārjunārimēdailavālukaparipēlavakadambaśallakījiṅginīkāśakaśērukarājakaśērukaṭphalavaṁśa- padmakāśōkaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabīja- bisamr̥ṇālatālakharjūrataruṇānīti , ēṣāmēvaṁvidhānāṁ cānyēṣāṁ kaṣāyavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēnābhyāsicya sādhayitvōpasaṁskr̥tya yathāvanmadhutailalavaṇōpahitaṁ sukhōṣṇaṁ bastiṁ ślēṣmavikāriṇē vidhijñō vidhivaddadyāt, śītaṁ tu madhusarpirbhyāmupasaṁsr̥jya pittavikāriṇē dadyāt| iti kaṣāyaskandhaḥ||144||  
 +
 
priya~ggvanantAmrAsthyambaShThakIkaTva~ggalodhramocarasasama~ggAdhAtakIpuShpapadmApadmakesharajambvAmraplakShavaTa-kapItanodumbarAshvatthabhallAtakAsthyashmantakashirIShashiMshapAsomavalkatindukapriyAlabadarakhadira-saptaparNAshvakarNasyandanArjunArimedailavAlukaparipelavakadambashallakIji~gginIkAshakasherukarAjakasherukaTphalavaMsha-padmakAshokashAladhavasarjabhUrjashaNakharapuShpApurashamImAcIkavarakatu~ggAjakarNasphUrjakabibhItakakumbhIpuShkarabIja-bisamRuNAlatAlakharjUrataruNAnIti [1] , eShAmevaMvidhAnAM cAnyeShAM kaShAyavargaparisa~gkhyAtAnAmauShadhadravyANAMchedyAni khaNDashashchedayitvA bhedyAni cANusho bhedayitvA prakShAlya pAnIyenAbhyAsicya sAdhayitvopasaMskRutyayathAvanmadhutailalavaNopahitaM sukhoShNaM bastiM shleShmavikAriNe vidhij~jo vidhivaddadyAt, shItaM tumadhusarpirbhyAmupasaMsRujya pittavikAriNe dadyAt|  
 
priya~ggvanantAmrAsthyambaShThakIkaTva~ggalodhramocarasasama~ggAdhAtakIpuShpapadmApadmakesharajambvAmraplakShavaTa-kapItanodumbarAshvatthabhallAtakAsthyashmantakashirIShashiMshapAsomavalkatindukapriyAlabadarakhadira-saptaparNAshvakarNasyandanArjunArimedailavAlukaparipelavakadambashallakIji~gginIkAshakasherukarAjakasherukaTphalavaMsha-padmakAshokashAladhavasarjabhUrjashaNakharapuShpApurashamImAcIkavarakatu~ggAjakarNasphUrjakabibhItakakumbhIpuShkarabIja-bisamRuNAlatAlakharjUrataruNAnIti [1] , eShAmevaMvidhAnAM cAnyeShAM kaShAyavargaparisa~gkhyAtAnAmauShadhadravyANAMchedyAni khaNDashashchedayitvA bhedyAni cANusho bhedayitvA prakShAlya pAnIyenAbhyAsicya sAdhayitvopasaMskRutyayathAvanmadhutailalavaNopahitaM sukhoShNaM bastiM shleShmavikAriNe vidhij~jo vidhivaddadyAt, shItaM tumadhusarpirbhyAmupasaMsRujya pittavikAriNe dadyAt|  
 
iti kaShAyaskandhaH||144||  
 
iti kaShAyaskandhaH||144||  
The drugs of Kashaya skandha (astringent group) are – priyangu, ananta, amrasthi, ambashthaki, katvanga, lodhra, mocharasa, samanga, dhataki flowers, padma, padmakeshara, jambu, amra, plaksha, vata, kapitana, udumbara, ashwattha, bhallatakasthi, ashmantaka, shirisha, shimshapa, somavalka, tinduka, priyala, badara, khadira, saptaparna, ashwakarna, syandana, arjuna, arimeda, elavaluka, paripelava, kadamba, shallaki, jingini, kasha, kasheruka, rajakasheruka, katphala, vamsha, padmaka, ashoka, shala, dhava, sarja, bhuja, sana, kharapushpa, guggulu, shami, machika, varaka, tunga, ajakarna, sphurjaka, bibhitaka, kumbhi, pushkarabija, lotus stem, lotus stalk, tender, parts of tala, and kharjura, along with, other, similar, drugs, of astringent, group should be taken and after cutting and breaking them into small pieces and washing be cooked with water. The lukewarm product being added with honey, oil and salt be used for enema in disorders of kapha according to procedure by expert. In paittika disorders the same should be used while cold and added with honey and ghee. Thisis the astringent group.  [144]         
+
 
तत्रश्लोकाः- षड्वर्गाःपरिसङ्ख्यातायएतेरसभेदतः| आस्थापनमभिप्रेत्यतान्विद्यात्सार्वयौगिकान्||१४५||  
+
The drugs of ''Kashaya skandha'' (astringent group) are – ''priyangu, ananta, amrasthi, ambashthaki, katvanga, lodhra, mocharasa, samanga, dhataki flowers, padma, padmakeshara, jambu, amra, plaksha, vata, kapitana, udumbara, ashwattha, bhallatakasthi, ashmantaka, shirisha, shimshapa, somavalka, tinduka, priyala, badara, khadira, saptaparna, ashwakarna, syandana, arjuna, arimeda, elavaluka, paripelava, kadamba, shallaki, jingini, kasha, kasheruka, rajakasheruka, katphala, vamsha, padmaka, ashoka, shala, dhava, sarja, bhuja, sana, kharapushpa, guggulu, shami, machika, varaka, tunga, ajakarna, sphurjaka, bibhitaka, kumbhi, pushkarabija,'' lotus stem, lotus stalk, tender, parts of ''tala'', and ''kharjura'', along with other similar drugs of astringent group should be taken and after cutting and breaking them into small pieces and washing be cooked with water. The lukewarm product being added with honey, oil and salt be used for enema in disorders of ''kapha'' according to procedure by expert. In ''paittika'' disorders the same should be used while cold and added with honey and ghee.  
 +
This is the astringent group.  [144]  
 +
          
 +
तत्रश्लोकाः-  
 +
 
 +
षड्वर्गाःपरिसङ्ख्यातायएतेरसभेदतः| आस्थापनमभिप्रेत्यतान्विद्यात्सार्वयौगिकान्||१४५||  
 +
 
 
सर्वशोहिप्रणिहिताःसर्वरोगेषुजानता| सर्वान्रोगान्नियच्छन्तियेभ्यआस्थापनंहितम्||१४६||  
 
सर्वशोहिप्रणिहिताःसर्वरोगेषुजानता| सर्वान्रोगान्नियच्छन्तियेभ्यआस्थापनंहितम्||१४६||  
tatra ślōkāḥ- ṣaḍvargāḥ parisaṅkhyātā ya ētē rasabhēdataḥ| āsthāpanamabhiprētya tānvidyātsārvayaugikān||145||  
+
 
 +
tatra ślōkāḥ-  
 +
 
 +
ṣaḍvargāḥ parisaṅkhyātā ya ētē rasabhēdataḥ| āsthāpanamabhiprētya tānvidyātsārvayaugikān||145||  
 +
 
 
sarvaśō hi praṇihitāḥ sarvarōgēṣu jānatā| sarvānrōgānniyacchanti yēbhya āsthāpanaṁ hitam||146||  
 
sarvaśō hi praṇihitāḥ sarvarōgēṣu jānatā| sarvānrōgānniyacchanti yēbhya āsthāpanaṁ hitam||146||  
 +
 
tatra shlokAH-  
 
tatra shlokAH-  
 +
 
ShaDvargAH parisa~gkhyAtA ya ete rasabhedataH|  
 
ShaDvargAH parisa~gkhyAtA ya ete rasabhedataH|  
 
AsthApanamabhipretya tAnvidyAtsArvayaugikAn||145||  
 
AsthApanamabhipretya tAnvidyAtsArvayaugikAn||145||  
 +
 
sarvasho hi praNihitAH sarvarogeShu jAnatA|  
 
sarvasho hi praNihitAH sarvarogeShu jAnatA|  
 
sarvAnrogAnniyacchanti yebhya AsthApanaM hitam||146||
 
sarvAnrogAnniyacchanti yebhya AsthApanaM hitam||146||
Amongst two verses the six groups enumerated are according to rasa and should be known as applicable in all disorders being used in form of non- unctuous enema, which being employed in diseases according to the respective procedures by the learned expert physician controls all the diseases. [145-146]
+
 
 +
Amongst two verses the six groups enumerated are according to ''rasa'' and should be known as applicable in all disorders being used in form of non- unctuous enema, which being employed in diseases according to the respective procedures by the learned expert physician controls all the diseases. [145-146]
 +
 
 
येषांयेषांप्रशान्त्यर्थंयेयेनपरिकीर्तिताः| द्रव्यवर्गाविकाराणांतेषांतेपरिकोपकाः||१४७||
 
येषांयेषांप्रशान्त्यर्थंयेयेनपरिकीर्तिताः| द्रव्यवर्गाविकाराणांतेषांतेपरिकोपकाः||१४७||
 +
 
इत्येतेषडास्थापनस्कन्धारसतोऽनुविभज्यव्याख्याताः||१४८||  
 
इत्येतेषडास्थापनस्कन्धारसतोऽनुविभज्यव्याख्याताः||१४८||  
 +
 
yēṣāṁ yēṣāṁ praśāntyarthaṁ yē yē na parikīrtitāḥ| dravyavargā vikārāṇāṁ tēṣāṁ tē parikōpakāḥ||147||  
 
yēṣāṁ yēṣāṁ praśāntyarthaṁ yē yē na parikīrtitāḥ| dravyavargā vikārāṇāṁ tēṣāṁ tē parikōpakāḥ||147||  
 +
 
ityētē ṣaḍāsthāpanaskandhā rasatō'nuvibhajya vyākhyātāḥ||148||  
 
ityētē ṣaḍāsthāpanaskandhā rasatō'nuvibhajya vyākhyātāḥ||148||  
 +
 
yeShAM yeShAM prashAntyarthaM ye ye na parikIrtitAH|  
 
yeShAM yeShAM prashAntyarthaM ye ye na parikIrtitAH|  
 
dravyavargA vikArANAM teShAM te parikopakAH||147||  
 
dravyavargA vikArANAM teShAM te parikopakAH||147||  
 +
 
ityete ShaDAsthApanaskandhA rasato~anuvibhajya vyAkhyAtAH||148||  
 
ityete ShaDAsthApanaskandhA rasato~anuvibhajya vyAkhyAtAH||148||  
And the groups of drugs which are not advocated in certain disorders should be considered as those aggravating the same. Thus, these six groups of non-unctuous enema are described dividing them according to rasa. [147-148]
+
 
 +
And the groups of drugs which are not advocated in certain disorders should be considered as those aggravating the same. Thus, these six groups of non-unctuous enema are described dividing them according to ''rasa''. [147-148]
 +
 
 
तेभ्योभिषग्बुद्धिमान्परिसङ्ख्यातमपियद्यद्द्रव्यमयौगिकंमन्येत, तत्तदपकर्षयेत्; यद्यच्चानुक्तमपियौगिकंमन्येत, तत्तद्विदध्यात्; वर्गमपिवर्गेणोपसंसृजेदेकमेकेनानेकेनवायुक्तिंप्रमाणीकृत्य| प्रचरणमिवभिक्षुकस्यबीजमिवकर्षकस्यसूत्रंबुद्धिमतामल्पमप्यनल्पज्ञानायभवति; तस्माद्बुद्धिमतामूहापोहवितर्काः, मन्दबुद्धेस्तुयथोक्तानुगमनमेवश्रेयः| यथोक्तंहिमार्गमनुगच्छन्भिषक्संसाधयतिकार्यमनतिमहत्त्वाद्वाविनिपातयत्यनतिह्रस्वत्वादुदाहरणस्येति||१४९||  
 
तेभ्योभिषग्बुद्धिमान्परिसङ्ख्यातमपियद्यद्द्रव्यमयौगिकंमन्येत, तत्तदपकर्षयेत्; यद्यच्चानुक्तमपियौगिकंमन्येत, तत्तद्विदध्यात्; वर्गमपिवर्गेणोपसंसृजेदेकमेकेनानेकेनवायुक्तिंप्रमाणीकृत्य| प्रचरणमिवभिक्षुकस्यबीजमिवकर्षकस्यसूत्रंबुद्धिमतामल्पमप्यनल्पज्ञानायभवति; तस्माद्बुद्धिमतामूहापोहवितर्काः, मन्दबुद्धेस्तुयथोक्तानुगमनमेवश्रेयः| यथोक्तंहिमार्गमनुगच्छन्भिषक्संसाधयतिकार्यमनतिमहत्त्वाद्वाविनिपातयत्यनतिह्रस्वत्वादुदाहरणस्येति||१४९||  
 +
 
tēbhyō bhiṣagbuddhimān parisaṅkhyātamapi yadyaddravyamayaugikaṁ manyēta, tattadapakarṣayēt; yadyaccānuktamapi yaugikaṁ manyēta, tattadvidadhyāt; vargamapi vargēṇōpasaṁsr̥jēdēkamēkēnānēkēna vā yuktiṁ pramāṇīkr̥tya| pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṁ buddhimatāmalpamapyanalpajñānāya bhavati; tasmādbuddhimatāmūhāpōhavitarkāḥ, mandabuddhēstu yathōktānugamanamēva śrēyaḥ| yathōktaṁ hi mārgamanugacchan bhiṣak saṁsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvādudāharaṇasyēti||149||  
 
tēbhyō bhiṣagbuddhimān parisaṅkhyātamapi yadyaddravyamayaugikaṁ manyēta, tattadapakarṣayēt; yadyaccānuktamapi yaugikaṁ manyēta, tattadvidadhyāt; vargamapi vargēṇōpasaṁsr̥jēdēkamēkēnānēkēna vā yuktiṁ pramāṇīkr̥tya| pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṁ buddhimatāmalpamapyanalpajñānāya bhavati; tasmādbuddhimatāmūhāpōhavitarkāḥ, mandabuddhēstu yathōktānugamanamēva śrēyaḥ| yathōktaṁ hi mārgamanugacchan bhiṣak saṁsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvādudāharaṇasyēti||149||  
 +
 
tebhyo bhiShagbuddhimAn parisa~gkhyAtamapi yadyaddravyamayaugikaM manyeta, tattadapakarShayet;yadyaccAnuktamapi yaugikaM manyeta, tattadvidadhyAt; vargamapivargeNopasaMsRujedekamekenAnekena vA yuktiM pramANIkRutya|  
 
tebhyo bhiShagbuddhimAn parisa~gkhyAtamapi yadyaddravyamayaugikaM manyeta, tattadapakarShayet;yadyaccAnuktamapi yaugikaM manyeta, tattadvidadhyAt; vargamapivargeNopasaMsRujedekamekenAnekena vA yuktiM pramANIkRutya|  
 
pracaraNamiva bhikShukasya bIjamiva karShakasya sUtraM buddhimatAmalpamapyanalpaj~jAnAyabhavati; tasmAdbuddhimatAmUhApohavitarkAH, mandabuddhestu yathoktAnugamanameva shreyaH|  
 
pracaraNamiva bhikShukasya bIjamiva karShakasya sUtraM buddhimatAmalpamapyanalpaj~jAnAyabhavati; tasmAdbuddhimatAmUhApohavitarkAH, mandabuddhestu yathoktAnugamanameva shreyaH|  
 
yathoktaM hi mArgamanugacchan bhiShak saMsAdhayati kAryamanatimahattvAdvA [1]vinipAtayatyanatihrasvatvAdudAharaNasyeti||149||  
 
yathoktaM hi mArgamanugacchan bhiShak saMsAdhayati kAryamanatimahattvAdvA [1]vinipAtayatyanatihrasvatvAdudAharaNasyeti||149||  
The wise physician should eliminate or exclude the drugs if it is not appropriate even if enumerated under the group and should add the appropriate one even if un-enumerated. In situation needed a group of drugs may be combined with other or several other groups based on the reasoning. The aphorism, though small, is able to provide wide knowledge to the wise like alms of a medicant or seed of a farmer. The aphorism for the wise, gives rise to critical analysis and reasoning while on the other hand for the dull, it is better to follow the saying exactly. The physician following the said course suceeds in his endaevour or causes little risk because of the illustration being not too brief.[149]  
+
 
             
+
The wise physician should eliminate or exclude the drugs if it is not appropriate even if enumerated under the group and should add the appropriate one even if un-enumerated. In situation needed a group of drugs may be combined with other or several other groups based on the reasoning. The aphorism, though small, is able to provide wide knowledge to the wise like alms of a mendicant or seed of a farmer. The aphorism for the wise, gives rise to critical analysis and reasoning while on the other hand for the dull, it is better to follow the saying exactly. The physician following the said course succeeds in his endeavor or causes little risk because of the illustration being not too brief.[149]
 +
 
 
==== List of drugs for unctuous enema ====
 
==== List of drugs for unctuous enema ====