Changes

Line 718: Line 718:     
अथसम्भवः- योयतःसम्भवतिसतस्यसम्भवः; यथा- षड्धातवोगर्भस्य, व्याधेरहितं, हितमारोग्यस्येति||४९||  
 
अथसम्भवः- योयतःसम्भवतिसतस्यसम्भवः; यथा- षड्धातवोगर्भस्य, व्याधेरहितं, हितमारोग्यस्येति||४९||  
 +
 
atha sambhavaḥ- yō yataḥ sambhavati sa tasya sambhavaḥ; yathā- ṣaḍdhātavō garbhasya, vyādhērahitaṁ, hitamārōgyasyēti||49||  
 
atha sambhavaḥ- yō yataḥ sambhavati sa tasya sambhavaḥ; yathā- ṣaḍdhātavō garbhasya, vyādhērahitaṁ, hitamārōgyasyēti||49||  
 +
 
atha sambhavaH- yo yataH sambhavati sa tasya sambhavaH; yathA- ShaDdhAtavo garbhasya,vyAdherahitaM, hitamArogyasyeti||49||
 
atha sambhavaH- yo yataH sambhavati sa tasya sambhavaH; yathA- ShaDdhAtavo garbhasya,vyAdherahitaM, hitamArogyasyeti||49||
Sambhava is that from which something is originated, such as six dhatus from which foetus has origin, disease have origin from unwholesome things and health have origin from wholesome things.[49]
+
 
29. Anuyojya (censurable):
+
''Sambhava'' is that from which something is originated, such as six dhatus from which foetus has origin, disease have origin from unwholesome things and health have origin from wholesome things.[49]
 +
 
 +
===== 29. Anuyojya (censurable) ========
 
अथानुयोज्यम्- अनुयोज्यंनामयद्वाक्यंवाक्यदोषयुक्तंतत्| सामान्यतोव्याहृतेष्वर्थेषुवाविशेषग्रहणार्थंयद्वाक्यंतदप्यनुयोज्यं; यथा- ‘संशोधनसाध्योऽयंव्याधिः’इत्युक्ते‘किंवमनसाध्योऽयं, किंवाविरेचनसाध्यः’इत्यनुयुज्यते||५०||  
 
अथानुयोज्यम्- अनुयोज्यंनामयद्वाक्यंवाक्यदोषयुक्तंतत्| सामान्यतोव्याहृतेष्वर्थेषुवाविशेषग्रहणार्थंयद्वाक्यंतदप्यनुयोज्यं; यथा- ‘संशोधनसाध्योऽयंव्याधिः’इत्युक्ते‘किंवमनसाध्योऽयं, किंवाविरेचनसाध्यः’इत्यनुयुज्यते||५०||  
 
athānuyōjyam- anuyōjyaṁ nāma yadvākyaṁ vākyadōṣayuktaṁ tat| sāmānyatō  vyāhr̥tēṣvarthēṣu vā viśēṣagrahaṇārthaṁ yadvākyaṁ tadapyanuyōjyaṁ; yathā- ‘saṁśōdhanasādhyō'yaṁ vyādhiḥ’ ityuktē ‘kiṁ vamanasādhyō'yaṁ, kiṁvā virēcanasādhyaḥ’ ityanuyujyatē||50||  
 
athānuyōjyam- anuyōjyaṁ nāma yadvākyaṁ vākyadōṣayuktaṁ tat| sāmānyatō  vyāhr̥tēṣvarthēṣu vā viśēṣagrahaṇārthaṁ yadvākyaṁ tadapyanuyōjyaṁ; yathā- ‘saṁśōdhanasādhyō'yaṁ vyādhiḥ’ ityuktē ‘kiṁ vamanasādhyō'yaṁ, kiṁvā virēcanasādhyaḥ’ ityanuyujyatē||50||  
Line 1,466: Line 1,470:  
anenAvadhinA sthAnaM vimAnAnAM samarthitam|)|  
 
anenAvadhinA sthAnaM vimAnAnAM samarthitam|)|  
 
Thus, gets end of eighth chapter on specific features of therapeutics of diseases in vimana sthana in the treatise composed by Agnivesha and redacted by Charaka. With this vimana sthana (section on specific features) also comes to an end.
 
Thus, gets end of eighth chapter on specific features of therapeutics of diseases in vimana sthana in the treatise composed by Agnivesha and redacted by Charaka. With this vimana sthana (section on specific features) also comes to an end.
 
+
 
 
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===