Changes

184 bytes added ,  23:26, 12 October 2018
Line 2,568: Line 2,568:     
यः पूर्वमुक्तः प्रदरः शृणु हेत्वादिभिस्तु तम् ||२०४||  
 
यः पूर्वमुक्तः प्रदरः शृणु हेत्वादिभिस्तु तम् ||२०४||  
 +
 
याऽत्यर्थं सेवते नारी लवणाम्लगुरूणि च |  
 
याऽत्यर्थं सेवते नारी लवणाम्लगुरूणि च |  
 
कटून्यथ विदाहीनि स्निग्धानि पिशितानि च ||२०५||  
 
कटून्यथ विदाहीनि स्निग्धानि पिशितानि च ||२०५||  
 +
 
ग्राम्यौदकानि मेद्यानि कृशरां पायसं दधि [१] |  
 
ग्राम्यौदकानि मेद्यानि कृशरां पायसं दधि [१] |  
 
शुक्तमस्तुसुरादीनि भजन्त्याः कुपितोऽनिलः ||२०६||  
 
शुक्तमस्तुसुरादीनि भजन्त्याः कुपितोऽनिलः ||२०६||  
 +
 
रक्तं [२] प्रमाणमुत्क्रम्य गर्भाशयगताः सिराः |  
 
रक्तं [२] प्रमाणमुत्क्रम्य गर्भाशयगताः सिराः |  
 
रजोवहाः समाश्रित्य रक्तमादाय तद्रजः ||२०७||  
 
रजोवहाः समाश्रित्य रक्तमादाय तद्रजः ||२०७||  
 +
 
यस्माद्विवर्धयत्याशु रसभावाद्विमानता [३] |  
 
यस्माद्विवर्धयत्याशु रसभावाद्विमानता [३] |  
 
तस्मादसृग्दरं प्राहुरेतत्तन्त्रविशारदाः ||२०८||  
 
तस्मादसृग्दरं प्राहुरेतत्तन्त्रविशारदाः ||२०८||  
 +
 
रजः प्रदीर्यते यस्मात् प्रदरस्तेन स स्मृतः |  
 
रजः प्रदीर्यते यस्मात् प्रदरस्तेन स स्मृतः |  
सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च ||२०९||  
+
सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च ||२०९||
 +
 
yaḥ pūrvamuktaḥ pradaraḥ śr̥ṇu hētvādibhistu tam||204||  
 
yaḥ pūrvamuktaḥ pradaraḥ śr̥ṇu hētvādibhistu tam||204||  
 +
 
yā'tyarthaṁ sēvatē nārī lavaṇāmlagurūṇi ca|  
 
yā'tyarthaṁ sēvatē nārī lavaṇāmlagurūṇi ca|  
 
kaṭūnyatha vidāhīni snigdhāni piśitāni ca||205||  
 
kaṭūnyatha vidāhīni snigdhāni piśitāni ca||205||  
 +
 
grāmyaudakāni mēdyāni kr̥śarāṁ pāyasaṁ dadhi [1] |  
 
grāmyaudakāni mēdyāni kr̥śarāṁ pāyasaṁ dadhi [1] |  
 
śuktamastusurādīni bhajantyāḥ kupitō'nilaḥ||206||  
 
śuktamastusurādīni bhajantyāḥ kupitō'nilaḥ||206||  
 +
 
raktaṁ [2] pramāṇamutkramya garbhāśayagatāḥ sirāḥ|  
 
raktaṁ [2] pramāṇamutkramya garbhāśayagatāḥ sirāḥ|  
 
rajōvahāḥ samāśritya raktamādāya tadrajaḥ||207||  
 
rajōvahāḥ samāśritya raktamādāya tadrajaḥ||207||  
 +
 
yasmādvivardhayatyāśu rasabhāvādvimānatā [3] |  
 
yasmādvivardhayatyāśu rasabhāvādvimānatā [3] |  
 
tasmādasr̥gdaraṁ prāhurētattantraviśāradāḥ||208||  
 
tasmādasr̥gdaraṁ prāhurētattantraviśāradāḥ||208||  
 +
 
rajaḥ pradīryatē yasmāt pradarastēna sa smr̥taḥ|  
 
rajaḥ pradīryatē yasmāt pradarastēna sa smr̥taḥ|  
 
sāmānyataḥ samuddiṣṭaṁ kāraṇaṁ liṅgamēva ca||209||  
 
sāmānyataḥ samuddiṣṭaṁ kāraṇaṁ liṅgamēva ca||209||  
    
yaH pUrvamuktaH pradaraH shRuNu hetvAdibhistu tam ||204||  
 
yaH pUrvamuktaH pradaraH shRuNu hetvAdibhistu tam ||204||  
 +
 
yA~atyarthaM sevate nArI lavaNAmlagurUNi ca |  
 
yA~atyarthaM sevate nArI lavaNAmlagurUNi ca |  
 
kaTUnyatha vidAhIni snigdhAni pishitAni ca ||205||  
 
kaTUnyatha vidAhIni snigdhAni pishitAni ca ||205||  
 +
 
grAmyaudakAni medyAni kRusharAM pAyasaM dadhi [1] |  
 
grAmyaudakAni medyAni kRusharAM pAyasaM dadhi [1] |  
 
shuktamastusurAdIni bhajantyAH kupito~anilaH ||206||  
 
shuktamastusurAdIni bhajantyAH kupito~anilaH ||206||  
 +
 
raktaM [2] pramANamutkramya garbhAshayagatAH sirAH |  
 
raktaM [2] pramANamutkramya garbhAshayagatAH sirAH |  
 
rajovahAH samAshritya raktamAdAya tadrajaH ||207||  
 
rajovahAH samAshritya raktamAdAya tadrajaH ||207||  
 +
 
yasmAdvivardhayatyAshu rasabhAvAdvimAnatA [3] |  
 
yasmAdvivardhayatyAshu rasabhAvAdvimAnatA [3] |  
 
tasmAdasRugdaraM prAhuretattantravishAradAH ||208||  
 
tasmAdasRugdaraM prAhuretattantravishAradAH ||208||  
 +
 
rajaH pradIryate yasmAt pradarastena sa smRutaH |  
 
rajaH pradIryate yasmAt pradarastena sa smRutaH |  
 
sAmAnyataH samuddiShTaM kAraNaM li~ggameva ca ||209||  
 
sAmAnyataH samuddiShTaM kAraNaM li~ggameva ca ||209||  
   −
Now listen about the pradara (menorrhagia) which has been mentioned earlier with its etiology etc. The woman who consumes excessive salty, sour, food heavy to digest, bitter, pungent, fatty diets, meat of domestic and aquatic animals, cooked rice with pulse (krishira), rice cooked with milk (payasa), curd, vinegar (shukta), curd water, alcohol etc. causes vata dosha vitiation along with vitiated rakta (because of above factors) increases its amount and such increased rakta stays in the artava vaha strotas and hence immediately increases the menstrual blood. The increased raja is by virtue of mixture with increased rakta. The erudite (experts) named it as ‘Asrigdara’ and because of excessive flow of menstrual blood it is called pradara (menorrhagia). The general causes and symptoms of pradara are directed here. (204-209)
+
Now listen about the ''pradara'' (menorrhagia) which has been mentioned earlier with its etiology etc. The woman who consumes excessive salty, sour, food heavy to digest, bitter, pungent, fatty diets, meat of domestic and aquatic animals, cooked rice with pulse (''krishira''), rice cooked with milk (''payasa''), curd, vinegar (''shukta''), curd water, alcohol etc. causes ''vata dosha'' vitiation along with vitiated ''rakta'' (because of above factors) increases its amount and such increased ''rakta'' stays in the ''artava vaha strotas'' and hence immediately increases the menstrual blood. The increased ''raja'' is by virtue of mixture with increased ''rakta''. The erudite (experts) named it as ''asrigdara'' and because of excessive flow of menstrual blood it is called ''pradara'' (menorrhagia). The general causes and symptoms of ''pradara'' are directed here. [204-209]
Four types of pradara:
+
 
 +
==== Four types of ''pradara'' ====
 +
 
 
चतुर्विधं व्यासतस्तु वाताद्यैः सन्निपाततः |  
 
चतुर्विधं व्यासतस्तु वाताद्यैः सन्निपाततः |  
 
अतःपरं प्रवक्ष्यामि हेत्वाकृतिभिषग्जितम् ||२१०||  
 
अतःपरं प्रवक्ष्यामि हेत्वाकृतिभिषग्जितम् ||२१०||  
 +
 
caturvidhaṁ vyāsatastu vātādyaiḥ sannipātataḥ|  
 
caturvidhaṁ vyāsatastu vātādyaiḥ sannipātataḥ|  
 
ataḥparaṁ pravakṣyāmi hētvākr̥tibhiṣagjitam||210||  
 
ataḥparaṁ pravakṣyāmi hētvākr̥tibhiṣagjitam||210||  
      
caturvidhaM vyAsatastu vAtAdyaiH sannipAtataH |
 
caturvidhaM vyAsatastu vAtAdyaiH sannipAtataH |
 
ataHparaM pravakShyAmi hetvAkRutibhiShagjitam ||210||  
 
ataHparaM pravakShyAmi hetvAkRutibhiShagjitam ||210||  
   −
By description, Pradara is classified in for types. Three by single dosha (vataja, pittaja, kaphaja) and the fourth type is by all three doshas (sannipataja). After this, I am describing the causes, symptoms and treatment of pradara roga. (210)
+
By description, ''pradara'' is classified in for types. Three by single ''dosha'' (''vataja, pittaja, kaphaja'') and the fourth type is by all three ''doshas'' (''sannipataja''). After this, I am describing the causes, symptoms and treatment of ''pradara roga''. [210]
Vata dominant pradara:
+
 
 +
====  ''Vata'' dominant ''pradara'' ====
 +
 
 
रूक्षादिभिर्मारुतस्तु रक्तमादाय पूर्ववत् |  
 
रूक्षादिभिर्मारुतस्तु रक्तमादाय पूर्ववत् |  
 
कुपितः प्रदरं कुर्याल्लक्षणं तस्य मे शृणु ||२११||  
 
कुपितः प्रदरं कुर्याल्लक्षणं तस्य मे शृणु ||२११||  
 +
 
फेनिलं तनु रूक्षं च श्यावं चारुणमेव च |  
 
फेनिलं तनु रूक्षं च श्यावं चारुणमेव च |  
 
किंशुकोदकसङ्काशं सरुजं वाऽथ नीरुजम् ||२१२||  
 
किंशुकोदकसङ्काशं सरुजं वाऽथ नीरुजम् ||२१२||  
 +
 
कटिवङ्क्षणहृत्पार्श्वपृष्ठश्रोणिषु मारुतः |  
 
कटिवङ्क्षणहृत्पार्श्वपृष्ठश्रोणिषु मारुतः |  
 
कुरुते वेदनां तीव्रामेतद्वातात्मकं विदुः ||२१३||  
 
कुरुते वेदनां तीव्रामेतद्वातात्मकं विदुः ||२१३||  
 +
 
rūkṣādibhirmārutastu raktamādāya pūrvavat|  
 
rūkṣādibhirmārutastu raktamādāya pūrvavat|  
 
kupitaḥ pradaraṁ kuryāllakṣaṇaṁ tasya mē śr̥ṇu||211||  
 
kupitaḥ pradaraṁ kuryāllakṣaṇaṁ tasya mē śr̥ṇu||211||  
 +
 
phēnilaṁ tanu rūkṣaṁ ca śyāvaṁ cāruṇamēva ca|  
 
phēnilaṁ tanu rūkṣaṁ ca śyāvaṁ cāruṇamēva ca|  
 
kiṁśukōdakasaṅkāśaṁ sarujaṁ vā'tha nīrujam||212||  
 
kiṁśukōdakasaṅkāśaṁ sarujaṁ vā'tha nīrujam||212||  
 +
 
kaṭivaṅkṣaṇahr̥tpārśvapr̥ṣṭhaśrōṇiṣu mārutaḥ|  
 
kaṭivaṅkṣaṇahr̥tpārśvapr̥ṣṭhaśrōṇiṣu mārutaḥ|  
 
kurutē vēdanāṁ tīvrāmētadvātātmakaṁ viduḥ||213||  
 
kurutē vēdanāṁ tīvrāmētadvātātmakaṁ viduḥ||213||  
      
rUkShAdibhirmArutastu raktamAdAya pUrvavat |  
 
rUkShAdibhirmArutastu raktamAdAya pUrvavat |  
 
kupitaH pradaraM kuryAllakShaNaM tasya me shRuNu ||211||  
 
kupitaH pradaraM kuryAllakShaNaM tasya me shRuNu ||211||  
 +
 
kiMshukodakasa~gkAshaM sarujaM vA~atha nIrujam ||212||  
 
kiMshukodakasa~gkAshaM sarujaM vA~atha nIrujam ||212||  
 +
 
kaTiva~gkShaNahRutpArshvapRuShThashroNiShu mArutaH |  
 
kaTiva~gkShaNahRutpArshvapRuShThashroNiShu mArutaH |  
 
kurute vedanAM tIvrAmetadvAtAtmakaM viduH ||213||  
 
kurute vedanAM tIvrAmetadvAtAtmakaM viduH ||213||  
    +
The vitiated ''vayu'' due to intake of rough diet, along with ''rakta'' (blood) causes ''pradara roga'' as aforesaid etiology. Now listen to the symptoms of ''pradara''. The menstrual blood is frothy, thin, rough, dark (blackish), reddish, resembling water of ''palash'' flower in colour, comes with or without pain. During menstruation, intense pain occurs in waist, groin, cardiac region, back, flanks and pelvic region this should be known as ''vataja pradara''. [211-213]
 +
 +
==== ''Pitta'' dominant ''pradara'' ====
   −
The vitiated vayu due to intake of rough diet, along with rakta (blood) causes pradara roga as aforesaid etiology . Now listen to the symptoms of pradara. The menstrual blood is frothy, thin, rough, dark (blackish), reddish, resembling water of palash flower in colour, comes with or without pain. During menstruation, intense pain occurs in waist, groin, cardiac region, back, flanks and pelvic region this should be known as vataja pradara. (211-213)
  −
Pitta dominant pradara:
   
अम्लोष्णलवणक्षारैः पित्तं प्रकुपितं यदा |  
 
अम्लोष्णलवणक्षारैः पित्तं प्रकुपितं यदा |  
 
पूर्ववत् प्रदरं कुर्यात् पैत्तिकं लिङ्गतः शृणु ||२१४||  
 
पूर्ववत् प्रदरं कुर्यात् पैत्तिकं लिङ्गतः शृणु ||२१४||  
 +
 
सनीलमथवा पीतमत्युष्णमसितं तथा |  
 
सनीलमथवा पीतमत्युष्णमसितं तथा |  
 
नितान्तरक्तं स्रवति मुहुर्मुहुरथार्तिमत् ||२१५||  
 
नितान्तरक्तं स्रवति मुहुर्मुहुरथार्तिमत् ||२१५||  
 +
 
दाहरागतृषामोहज्वरभ्रमसमायुतम् |  
 
दाहरागतृषामोहज्वरभ्रमसमायुतम् |  
 
असृग्दरं पैत्तिकं स्याच्छ्लैष्मिकं तु प्रवक्ष्यते ||२१६||  
 
असृग्दरं पैत्तिकं स्याच्छ्लैष्मिकं तु प्रवक्ष्यते ||२१६||  
 +
 
amlōṣṇalavaṇakṣāraiḥ pittaṁ prakupitaṁ yadā|  
 
amlōṣṇalavaṇakṣāraiḥ pittaṁ prakupitaṁ yadā|  
 
pūrvavat pradaraṁ kuryāt paittikaṁ liṅgataḥ śr̥ṇu||214||  
 
pūrvavat pradaraṁ kuryāt paittikaṁ liṅgataḥ śr̥ṇu||214||  
 +
 
sanīlamathavā pītamatyuṣṇamasitaṁ tathā|  
 
sanīlamathavā pītamatyuṣṇamasitaṁ tathā|  
 
nitāntaraktaṁ sravati muhurmuhurathārtimat||215||  
 
nitāntaraktaṁ sravati muhurmuhurathārtimat||215||  
 +
 
dāharāgatr̥ṣāmōhajvarabhramasamāyutam|  
 
dāharāgatr̥ṣāmōhajvarabhramasamāyutam|  
 
asr̥gdaraṁ paittikaṁ syācchlaiṣmikaṁ tu pravakṣyatē||216||  
 
asr̥gdaraṁ paittikaṁ syācchlaiṣmikaṁ tu pravakṣyatē||216||  
Line 2,653: Line 2,685:  
amloShNalavaNakShAraiH pittaM prakupitaM yadA |
 
amloShNalavaNakShAraiH pittaM prakupitaM yadA |
 
pUrvavat pradaraM kuryAt paittikaM li~ggataH shRuNu ||214||
 
pUrvavat pradaraM kuryAt paittikaM li~ggataH shRuNu ||214||
 +
 
sanIlamathavA pItamatyuShNamasitaM tathA |  
 
sanIlamathavA pItamatyuShNamasitaM tathA |  
 
nitAntaraktaM sravati muhurmuhurathArtimat ||215||  
 
nitAntaraktaM sravati muhurmuhurathArtimat ||215||  
 +
 
dAharAgatRuShAmohajvarabhramasamAyutam |  
 
dAharAgatRuShAmohajvarabhramasamAyutam |  
 
asRugdaraM paittikaM syAcchlaiShmikaM tu pravakShyate ||216||  
 
asRugdaraM paittikaM syAcchlaiShmikaM tu pravakShyate ||216||  
    
Pitta is aggravated by intake of sour, hot, salty things in excess, causes the pradara like aforesaid etiology. After this, listen about the symptoms of pittaja pradara. The menstrual blood is bluish, yellow or blackish in colour, very hot, and it is discharged in profuse amount frequently with pain, burning, redness, thirst, mental confusion, fever and dizziness, it is known as pittaja pradara. Now kaphaja pradara will be described. (214-216)
 
Pitta is aggravated by intake of sour, hot, salty things in excess, causes the pradara like aforesaid etiology. After this, listen about the symptoms of pittaja pradara. The menstrual blood is bluish, yellow or blackish in colour, very hot, and it is discharged in profuse amount frequently with pain, burning, redness, thirst, mental confusion, fever and dizziness, it is known as pittaja pradara. Now kaphaja pradara will be described. (214-216)
Kapha dominant pradara:
+
 
 +
==== Kapha dominant pradara ====
 
गुर्वादिभिर्हेतुभिश्च पूर्ववत् कुपितः कफः |  
 
गुर्वादिभिर्हेतुभिश्च पूर्ववत् कुपितः कफः |  
 
प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु ||२१७||  
 
प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु ||२१७||