Changes

174 bytes added ,  23:01, 12 October 2018
Line 2,020: Line 2,020:     
बीजध्वजोपघाताभ्यां जरया शुक्रसङ्क्षयात् ||१५४||  
 
बीजध्वजोपघाताभ्यां जरया शुक्रसङ्क्षयात् ||१५४||  
 +
 
क्लैब्यं सम्पद्यते तस्य शृणु सामान्यलक्षणम् |  
 
क्लैब्यं सम्पद्यते तस्य शृणु सामान्यलक्षणम् |  
 
सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम् ||१५५||  
 
सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम् ||१५५||  
 +
 
न याति लिङ्गशैथिल्यात् कदाचिद्याति वा यदि |  
 
न याति लिङ्गशैथिल्यात् कदाचिद्याति वा यदि |  
 
श्वासार्तः स्विन्नगात्रश्च मोघसङ्कल्पचेष्टितः ||१५६||  
 
श्वासार्तः स्विन्नगात्रश्च मोघसङ्कल्पचेष्टितः ||१५६||  
 +
 
म्लानशिश्नश्च निर्बीजः  स्यादेतत् क्लैब्यलक्षणम् |  
 
म्लानशिश्नश्च निर्बीजः  स्यादेतत् क्लैब्यलक्षणम् |  
सामान्यलक्षणं ह्येतद्विस्तरेण प्रवक्ष्यते ||१५७||bījadhvajōpaghātābhyāṁ jarayā śukrasaṅkṣayāt||154||  
+
सामान्यलक्षणं ह्येतद्विस्तरेण प्रवक्ष्यते ||१५७||
 +
 
 +
bījadhvajōpaghātābhyāṁ jarayā śukrasaṅkṣayāt||154||  
 +
 
 
klaibyaṁ sampadyatē tasya śr̥ṇu sāmānyalakṣaṇam|  
 
klaibyaṁ sampadyatē tasya śr̥ṇu sāmānyalakṣaṇam|  
 
saṅkalpapravaṇō nityaṁ priyāṁ vaśyāmapi striyam||155||  
 
saṅkalpapravaṇō nityaṁ priyāṁ vaśyāmapi striyam||155||  
 +
 
na yāti liṅgaśaithilyāt kadācidyāti vā yadi|  
 
na yāti liṅgaśaithilyāt kadācidyāti vā yadi|  
 
śvāsārtaḥ svinnagātraśca mōghasaṅkalpacēṣṭitaḥ||156||  
 
śvāsārtaḥ svinnagātraśca mōghasaṅkalpacēṣṭitaḥ||156||  
 +
 
mlānaśiśnaśca nirbījaḥ  syādētat klaibyalakṣaṇam|  
 
mlānaśiśnaśca nirbījaḥ  syādētat klaibyalakṣaṇam|  
 
sāmānyalakṣaṇaṁ hyētadvistarēṇa pravakṣyatē||157||  
 
sāmānyalakṣaṇaṁ hyētadvistarēṇa pravakṣyatē||157||  
 +
 
  bIjadhvajopaghAtAbhyAM jarayA shukrasa~gkShayAt ||154||  
 
  bIjadhvajopaghAtAbhyAM jarayA shukrasa~gkShayAt ||154||  
 +
 
klaibyaM sampadyate tasya shRuNu sAmAnyalakShaNam |  
 
klaibyaM sampadyate tasya shRuNu sAmAnyalakShaNam |  
 
sa~gkalpapravaNo nityaM priyAM vashyAmapi striyam ||155||  
 
sa~gkalpapravaNo nityaM priyAM vashyAmapi striyam ||155||  
 +
 
na yAti li~ggashaithilyAt kadAcidyAti vA yadi |  
 
na yAti li~ggashaithilyAt kadAcidyAti vA yadi |  
 
shvAsArtaH svinnagAtrashca moghasa~gkalpaceShTitaH ||156||  
 
shvAsArtaH svinnagAtrashca moghasa~gkalpaceShTitaH ||156||  
 +
 
mlAnashishnashca nirbIjaH  syAdetat klaibyalakShaNam |  
 
mlAnashishnashca nirbIjaH  syAdetat klaibyalakShaNam |  
 
sAmAnyalakShaNaM hyetadvistareNa pravakShyate ||157||
 
sAmAnyalakShaNaM hyetadvistareNa pravakShyate ||157||
Common symptoms of the impotency caused by the beeja-upaghata (hereditary/congenital defect), dhwajopaghata (erectile dysfunction), jara (senility), shukrasamkshaya (diminished semen) shall be noticed.
+
 
A person desiring sex is unable to complete sexual intercourse with loved and even obedient female due to loss of erection. Even if he (tries to ) attempt, he gets more exhausted with dysnoea, excess perspiration, futile sexual efforts, languid penis and is devoid of semen. These are the general features of impotency. Specific feautures will be described later.(154-157)
+
Common symptoms of the impotency caused by the ''beeja-upaghata'' (hereditary/congenital defect), ''dhwajopaghata'' (erectile dysfunction), ''jara'' (senility), ''shukrasamkshaya'' (diminished semen) shall be noticed.
Bijopaghataja klaibya (impotency due to genetic abonormality):
+
 
 +
A person desiring sex is unable to complete sexual intercourse with loved and even obedient female due to loss of erection. Even if he (tries to) attempt, he gets more exhausted with dyspnea, excess perspiration, futile sexual efforts, languid penis and is devoid of semen. These are the general features of impotency. Specific features will be described later.[154-157]
 +
 
 +
==== ''Bijopaghataja klaibya'' (impotency due to genetic abonormality)====
 +
 
 
शीतरूक्षाल्पसङ्क्लिष्टविरुद्धाजीर्णभोजनात् [१] |  
 
शीतरूक्षाल्पसङ्क्लिष्टविरुद्धाजीर्णभोजनात् [१] |  
शोकचिन्ताभयत्रासात् स्त्रीणां चात्यर्थसेवनात् ||१५८||  
+
शोकचिन्ताभयत्रासात् स्त्रीणां चात्यर्थसेवनात् ||१५८||
 +
 
अभिचारादविस्रम्भाद्रसादीनां च सङ्क्षयात् |  
 
अभिचारादविस्रम्भाद्रसादीनां च सङ्क्षयात् |  
 
वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात् ||१५९||  
 
वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात् ||१५९||  
 +
 
नारीणामरसज्ञत्वात् पञ्चकर्मापचारतः |  
 
नारीणामरसज्ञत्वात् पञ्चकर्मापचारतः |  
 
बीजोपघाताद्भवति पाण्डुवर्णः सुदुर्बलः ||१६०||  
 
बीजोपघाताद्भवति पाण्डुवर्णः सुदुर्बलः ||१६०||  
 +
 
अल्पप्राणोऽल्पहर्षश्च प्रमदासु भवेन्नरः |  
 
अल्पप्राणोऽल्पहर्षश्च प्रमदासु भवेन्नरः |  
हृत्पाण्डुरोगतमककामलाश्रमपीडितः ||१६१||  
+
हृत्पाण्डुरोगतमककामलाश्रमपीडितः ||१६१||
 +
 
छर्द्यतीसारशूलार्तः कासज्वरनिपीडितः |  
 
छर्द्यतीसारशूलार्तः कासज्वरनिपीडितः |  
 
बीजोपघातजं क्लैब्यं ... |१६२|
 
बीजोपघातजं क्लैब्यं ... |१६२|
 +
 
śītarūkṣālpasaṅkliṣṭaviruddhājīrṇabhōjanāt [1] |  
 
śītarūkṣālpasaṅkliṣṭaviruddhājīrṇabhōjanāt [1] |  
 
śōkacintābhayatrāsāt strīṇāṁ cātyarthasēvanāt||158||  
 
śōkacintābhayatrāsāt strīṇāṁ cātyarthasēvanāt||158||  
 +
 
abhicārādavisrambhādrasādīnāṁ ca saṅkṣayāt|  
 
abhicārādavisrambhādrasādīnāṁ ca saṅkṣayāt|  
 
vātādīnāṁ ca vaiṣamyāttathaivānaśanācchramāt||159||  
 
vātādīnāṁ ca vaiṣamyāttathaivānaśanācchramāt||159||  
 +
 
nārīṇāmarasajñatvāt pañcakarmāpacārataḥ|  
 
nārīṇāmarasajñatvāt pañcakarmāpacārataḥ|  
 
bījōpaghātādbhavati pāṇḍuvarṇaḥ sudurbalaḥ||160||  
 
bījōpaghātādbhavati pāṇḍuvarṇaḥ sudurbalaḥ||160||  
 +
 
alpaprāṇō'lpaharṣaśca pramadāsu bhavēnnaraḥ|  
 
alpaprāṇō'lpaharṣaśca pramadāsu bhavēnnaraḥ|  
 
hr̥tpāṇḍurōgatamakakāmalāśramapīḍitaḥ||161||  
 
hr̥tpāṇḍurōgatamakakāmalāśramapīḍitaḥ||161||  
 +
 
chardyatīsāraśūlārtaḥ kāsajvaranipīḍitaḥ|  
 
chardyatīsāraśūlārtaḥ kāsajvaranipīḍitaḥ|  
 
bījōpaghātajaṁ klaibyaṁ ...|163|  
 
bījōpaghātajaṁ klaibyaṁ ...|163|  
shItarUkShAlpasa~gkliShTaviruddhAjIrNabhojanAt [1] |  
+
 
 +
shItarUkShAlpasa~gkliShTaviruddhAjIrNabhojanAt [1] |  
 
shokacintAbhayatrAsAt strINAM cAtyarthasevanAt ||158||  
 
shokacintAbhayatrAsAt strINAM cAtyarthasevanAt ||158||  
 +
 
abhicArAdavisrambhAdrasAdInAM ca sa~gkShayAt |  
 
abhicArAdavisrambhAdrasAdInAM ca sa~gkShayAt |  
 
vAtAdInAM ca vaiShamyAttathaivAnashanAcchramAt ||159||  
 
vAtAdInAM ca vaiShamyAttathaivAnashanAcchramAt ||159||  
 +
 
nArINAmarasaj~jatvAt pa~jcakarmApacArataH |  
 
nArINAmarasaj~jatvAt pa~jcakarmApacArataH |  
 
bIjopaghAtAdbhavati pANDuvarNaH sudurbalaH ||160||  
 
bIjopaghAtAdbhavati pANDuvarNaH sudurbalaH ||160||  
 +
 
alpaprANo~alpaharShashca pramadAsu bhavennaraH |  
 
alpaprANo~alpaharShashca pramadAsu bhavennaraH |  
 
hRutpANDurogatamakakAmalAshramapIDitaH ||161||  
 
hRutpANDurogatamakakAmalAshramapIDitaH ||161||  
 +
 
chardyatIsArashUlArtaH kAsajvaranipIDitaH |  
 
chardyatIsArashUlArtaH kAsajvaranipIDitaH |  
 
bIjopaghAtajaM klaibyaM ... |162|
 
bIjopaghAtajaM klaibyaM ... |162|
   −
Intake of sheeta (cold), ruksha (arid), less, sanklishta (muddled), incompatible, unprocessed food; shoka (anguish), chinta (apprehension), bhaya (fear), trasa (trouble), excess indulgence in women, exorcism, suspicion, deficiency of Rasadi dhatus, doshic imbalances (vata, pitta, kapha), fasting, exertion, unawareness of female interests, undergoing incorrect panchakarma, and deficient semen leads to pallor, weak, less vital person with incomplete erection (even) for young women; may get affected with disorders of the heart, pandu, tamaka (disorders of respiratory system), kamala (liver disorders), exhaustion, vomiting, diarrhea, colic, cough, & jawara (fever). This impotency is due to loss of beeja (sperms).(158-162)
+
Intake of ''sheeta'' (cold), ''ruksha'' (arid), less, ''sanklishta'' (muddled), incompatible, unprocessed food; ''shoka'' (anguish), ''chinta'' (apprehension), ''bhaya'' (fear), ''trasa'' (trouble), excess indulgence in women, exorcism, suspicion, deficiency of ''Rasadi dhatus, doshic'' imbalances (''vata, pitta, kapha''), fasting, exertion, unawareness of female interests, undergoing incorrect [[Panchakarma]], and deficient semen leads to pallor, weak, less vital person with incomplete erection (even) for young women; may get affected with disorders of the heart, ''pandu, tamaka'' (disorders of respiratory system), ''kamala'' (liver disorders), exhaustion, vomiting, diarrhea, colic, cough, and ''jwara'' (fever). This impotency is due to loss of ''beeja'' (sperms).[158-162]
Dhwajabhangaja klaibya (impotency due to erectile dysfunction):
+
 
 +
==== ''Dhwajabhangaja klaibya'' (impotency due to erectile dysfunction) ====
 +
 
 
... ध्वजभङ्गकृतं शृणु ||१६२||  
 
... ध्वजभङ्गकृतं शृणु ||१६२||  
 +
 
अत्यम्ललवणक्षारविरुद्धासात्म्यभोजनात् |  
 
अत्यम्ललवणक्षारविरुद्धासात्म्यभोजनात् |  
 
अत्यम्बुपानाद्विषमात् पिष्टान्नगुरुभोजनात् ||१६३||  
 
अत्यम्बुपानाद्विषमात् पिष्टान्नगुरुभोजनात् ||१६३||  
 +
 
दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात् |  
 
दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात् |  
 
कन्यानां चैव गमनादयोनिगमनादपि ||१६४||  
 
कन्यानां चैव गमनादयोनिगमनादपि ||१६४||  
 +
 
दीर्घरोगां [१] चिरोत्सृष्टां तथैव च रजस्वलाम् |  
 
दीर्घरोगां [१] चिरोत्सृष्टां तथैव च रजस्वलाम् |  
 
दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम् [२] ||१६५||  
 
दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम् [२] ||१६५||  
 +
 
ईदृशीं प्रमदां मोहाद्यो गच्छेत् कामहर्षितः |  
 
ईदृशीं प्रमदां मोहाद्यो गच्छेत् कामहर्षितः |  
 
चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः ||१६६||  
 
चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः ||१६६||  
 +
 
अधावनाद्वा मेढ्रस्य शस्त्रदन्तनखक्षतात् |  
 
अधावनाद्वा मेढ्रस्य शस्त्रदन्तनखक्षतात् |  
 
काष्ठप्रहारनिष्पेषाच्छूकानां चातिसेवनात् ||१६७||  
 
काष्ठप्रहारनिष्पेषाच्छूकानां चातिसेवनात् ||१६७||  
 +
 
रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते |  
 
रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते |  
 +
 
(भवन्ति [३] यानि रूपाणि तस्य वक्ष्याम्यतः परम्) |  
 
(भवन्ति [३] यानि रूपाणि तस्य वक्ष्याम्यतः परम्) |  
 
श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते ||१६८||  
 
श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते ||१६८||  
 +
 
स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि |  
 
स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि |  
 
मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि ||१६९||  
 
मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि ||१६९||  
 +
 
पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः |  
 
पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः |  
 
वलयीकुरुते [४] चापि कठिनश्च परिग्रहः ||१७०||  
 
वलयीकुरुते [४] चापि कठिनश्च परिग्रहः ||१७०||  
 +
 
ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते |  
 
ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते |  
 
रक्तं कृष्णं स्रवेच्चापि नीलमाविललोहितम् ||१७१||  
 
रक्तं कृष्णं स्रवेच्चापि नीलमाविललोहितम् ||१७१||  
 +
 
अग्निनेव च दग्धस्य तीव्रो दाहः सवेदनः |  
 
अग्निनेव च दग्धस्य तीव्रो दाहः सवेदनः |  
 
बस्तौ वृषणयोर्वाऽपि सीवन्यां वङ्क्षणेषु च ||१७२||  
 
बस्तौ वृषणयोर्वाऽपि सीवन्यां वङ्क्षणेषु च ||१७२||  
 +
 
कदाचित्पिच्छिलो वाऽपि पाण्डुः स्रावश्च जायते |  
 
कदाचित्पिच्छिलो वाऽपि पाण्डुः स्रावश्च जायते |  
 
श्वयथुर्जायते मन्दः स्तिमितोऽल्पपरिस्रवः ||१७३||
 
श्वयथुर्जायते मन्दः स्तिमितोऽल्पपरिस्रवः ||१७३||
 +
 
चिराच्च पाकं व्रजति शीघ्रं वाऽथ प्रमुच्यते |  
 
चिराच्च पाकं व्रजति शीघ्रं वाऽथ प्रमुच्यते |  
 
जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च ||१७४||  
 
जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च ||१७४||  
 +
 
विशीर्यते मणिश्चास्य मेढ्रं मुष्कावथापि च |  
 
विशीर्यते मणिश्चास्य मेढ्रं मुष्कावथापि च |  
 
ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम् ||१७५||
 
ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम् ||१७५||
 +
 
एतं [५] पञ्चविधं केचिद्ध्वजभङ्गं प्रचक्षते |१७६|  
 
एतं [५] पञ्चविधं केचिद्ध्वजभङ्गं प्रचक्षते |१७६|  
 +
 
... dhvajabhaṅgakr̥taṁ śr̥ṇu||162||  
 
... dhvajabhaṅgakr̥taṁ śr̥ṇu||162||  
 +
 
atyamlalavaṇakṣāraviruddhāsātmyabhōjanāt|  
 
atyamlalavaṇakṣāraviruddhāsātmyabhōjanāt|  
 
atyambupānādviṣamāt piṣṭānnagurubhōjanāt||163||  
 
atyambupānādviṣamāt piṣṭānnagurubhōjanāt||163||  
 +
 
dadhikṣīrānūpamāṁsasēvanādvyādhikarṣaṇāt|  
 
dadhikṣīrānūpamāṁsasēvanādvyādhikarṣaṇāt|  
 
kanyānāṁ caiva gamanādayōnigamanādapi||164||  
 
kanyānāṁ caiva gamanādayōnigamanādapi||164||  
 +
 
dīrgharōgāṁ [1] cirōtsr̥ṣṭāṁ tathaiva ca rajasvalām|  
 
dīrgharōgāṁ [1] cirōtsr̥ṣṭāṁ tathaiva ca rajasvalām|  
 
durgandhāṁ duṣṭayōniṁ ca tathaiva ca parisrutām [2] ||165||  
 
durgandhāṁ duṣṭayōniṁ ca tathaiva ca parisrutām [2] ||165||  
 +
 
īdr̥śīṁ pramadāṁ mōhādyō gacchēt kāmaharṣitaḥ|  
 
īdr̥śīṁ pramadāṁ mōhādyō gacchēt kāmaharṣitaḥ|  
 
catuṣpadābhigamanācchēphasaścābhighātataḥ||166||  
 
catuṣpadābhigamanācchēphasaścābhighātataḥ||166||  
 +
 
adhāvanādvā mēḍhrasya śastradantanakhakṣatāt|  
 
adhāvanādvā mēḍhrasya śastradantanakhakṣatāt|  
 
kāṣṭhaprahāraniṣpēṣācchūkānāṁ cātisēvanāt||167||  
 
kāṣṭhaprahāraniṣpēṣācchūkānāṁ cātisēvanāt||167||  
 +
 
rētasaśca pratīghātāddhvajabhaṅgaḥ pravartatē|  
 
rētasaśca pratīghātāddhvajabhaṅgaḥ pravartatē|  
 +
 
(bhavanti [3] yāni rūpāṇi tasya vakṣyāmyataḥ param)|  
 
(bhavanti [3] yāni rūpāṇi tasya vakṣyāmyataḥ param)|  
 
śvayathurvēdanā mēḍhrē rāgaścaivōpalakṣyatē||168||  
 
śvayathurvēdanā mēḍhrē rāgaścaivōpalakṣyatē||168||  
 +
 
sphōṭāśca tīvrā jāyantē liṅgapākō bhavatyapi|  
 
sphōṭāśca tīvrā jāyantē liṅgapākō bhavatyapi|  
 
māṁsavr̥ddhirbhavēccāsya vraṇāḥ kṣipraṁ bhavantyapi||169||  
 
māṁsavr̥ddhirbhavēccāsya vraṇāḥ kṣipraṁ bhavantyapi||169||  
 +
 
pulākōdakasaṅkāśaḥ srāvaḥ śyāvāruṇaprabhaḥ|  
 
pulākōdakasaṅkāśaḥ srāvaḥ śyāvāruṇaprabhaḥ|  
 
valayīkurutē [4] cāpi kaṭhinaśca parigrahaḥ||170||  
 
valayīkurutē [4] cāpi kaṭhinaśca parigrahaḥ||170||  
 +
 
jvarastr̥ṣṇā bhramō mūrcchā cchardiścāsyōpajāyatē|  
 
jvarastr̥ṣṇā bhramō mūrcchā cchardiścāsyōpajāyatē|  
 
raktaṁ kr̥ṣṇaṁ sravēccāpi nīlamāvilalōhitam||171||  
 
raktaṁ kr̥ṣṇaṁ sravēccāpi nīlamāvilalōhitam||171||  
 +
 
agninēva ca dagdhasya tīvrō dāhaḥ savēdanaḥ|  
 
agninēva ca dagdhasya tīvrō dāhaḥ savēdanaḥ|  
 
bastau vr̥ṣaṇayōrvā'pi sīvanyāṁ vaṅkṣaṇēṣu ca||172||  
 
bastau vr̥ṣaṇayōrvā'pi sīvanyāṁ vaṅkṣaṇēṣu ca||172||  
 +
 
kadācitpicchilō vā'pi pāṇḍuḥ srāvaśca jāyatē|  
 
kadācitpicchilō vā'pi pāṇḍuḥ srāvaśca jāyatē|  
 
śvayathurjāyatē mandaḥ stimitō'lpaparisravaḥ||173||  
 
śvayathurjāyatē mandaḥ stimitō'lpaparisravaḥ||173||  
 +
 
cirācca pākaṁ vrajati śīghraṁ vā'tha pramucyatē|  
 
cirācca pākaṁ vrajati śīghraṁ vā'tha pramucyatē|  
 
jāyantē krimayaścāpi klidyatē pūtigandhi ca||174||  
 
jāyantē krimayaścāpi klidyatē pūtigandhi ca||174||  
 +
 
viśīryatē maṇiścāsya mēḍhraṁ muṣkāvathāpi ca|  
 
viśīryatē maṇiścāsya mēḍhraṁ muṣkāvathāpi ca|  
 
dhvajabhaṅgakr̥taṁ klaibyamityētat samudāhr̥tam||175||  
 
dhvajabhaṅgakr̥taṁ klaibyamityētat samudāhr̥tam||175||  
 +
 
ētaṁ [5] pañcavidhaṁ kēciddhvajabhaṅgaṁ pracakṣatē|176|  
 
ētaṁ [5] pañcavidhaṁ kēciddhvajabhaṅgaṁ pracakṣatē|176|  
... dhvajabha~ggakRutaM shRuNu ||162||  
+
 
 +
... dhvajabha~ggakRutaM shRuNu ||162||  
 +
 
 
atyamlalavaNakShAraviruddhAsAtmyabhojanAt |  
 
atyamlalavaNakShAraviruddhAsAtmyabhojanAt |  
 
atyambupAnAdviShamAt piShTAnnagurubhojanAt ||163||  
 
atyambupAnAdviShamAt piShTAnnagurubhojanAt ||163||  
 +
 
dadhikShIrAnUpamAMsasevanAdvyAdhikarShaNAt |  
 
dadhikShIrAnUpamAMsasevanAdvyAdhikarShaNAt |  
 
kanyAnAM caiva gamanAdayonigamanAdapi ||164||  
 
kanyAnAM caiva gamanAdayonigamanAdapi ||164||  
 +
 
dIrgharogAM [1] cirotsRuShTAM tathaiva ca rajasvalAm |  
 
dIrgharogAM [1] cirotsRuShTAM tathaiva ca rajasvalAm |  
 
durgandhAM duShTayoniM ca tathaiva ca parisrutAm [2] ||165||  
 
durgandhAM duShTayoniM ca tathaiva ca parisrutAm [2] ||165||  
 +
 
IdRushIM pramadAM mohAdyo gacchet kAmaharShitaH |  
 
IdRushIM pramadAM mohAdyo gacchet kAmaharShitaH |  
 
catuShpadAbhigamanAcchephasashcAbhighAtataH ||166||  
 
catuShpadAbhigamanAcchephasashcAbhighAtataH ||166||  
 +
 
adhAvanAdvA meDhrasya shastradantanakhakShatAt |  
 
adhAvanAdvA meDhrasya shastradantanakhakShatAt |  
 
kAShThaprahAraniShpeShAcchUkAnAM cAtisevanAt ||167||  
 
kAShThaprahAraniShpeShAcchUkAnAM cAtisevanAt ||167||  
 +
 
retasashca pratIghAtAddhvajabha~ggaH pravartate |  
 
retasashca pratIghAtAddhvajabha~ggaH pravartate |  
 +
 
(bhavanti [3] yAni rUpANi tasya vakShyAmyataH param) |  
 
(bhavanti [3] yAni rUpANi tasya vakShyAmyataH param) |  
 
shvayathurvedanA meDhre rAgashcaivopalakShyate ||168||  
 
shvayathurvedanA meDhre rAgashcaivopalakShyate ||168||  
 +
 
sphoTAshca tIvrA jAyante li~ggapAko bhavatyapi |  
 
sphoTAshca tIvrA jAyante li~ggapAko bhavatyapi |  
 
mAMsavRuddhirbhaveccAsya vraNAH kShipraM bhavantyapi ||169||  
 
mAMsavRuddhirbhaveccAsya vraNAH kShipraM bhavantyapi ||169||  
 +
 
pulAkodakasa~gkAshaH srAvaH shyAvAruNaprabhaH |  
 
pulAkodakasa~gkAshaH srAvaH shyAvAruNaprabhaH |  
 
valayIkurute [4] cApi kaThinashca parigrahaH ||170||  
 
valayIkurute [4] cApi kaThinashca parigrahaH ||170||  
 +
 
jvarastRuShNA bhramo mUrcchA cchardishcAsyopajAyate |  
 
jvarastRuShNA bhramo mUrcchA cchardishcAsyopajAyate |  
 
raktaM kRuShNaM sraveccApi nIlamAvilalohitam ||171||  
 
raktaM kRuShNaM sraveccApi nIlamAvilalohitam ||171||  
 +
 
agnineva ca dagdhasya tIvro dAhaH savedanaH |  
 
agnineva ca dagdhasya tIvro dAhaH savedanaH |  
 
bastau vRuShaNayorvA~api sIvanyAM va~gkShaNeShu ca ||172||  
 
bastau vRuShaNayorvA~api sIvanyAM va~gkShaNeShu ca ||172||  
 +
 
kadAcitpicchilo vA~api pANDuH srAvashca jAyate |  
 
kadAcitpicchilo vA~api pANDuH srAvashca jAyate |  
 
shvayathurjAyate mandaH stimito~alpaparisravaH ||173||  
 
shvayathurjAyate mandaH stimito~alpaparisravaH ||173||  
 +
 
cirAcca pAkaM vrajati shIghraM vA~atha pramucyate |  
 
cirAcca pAkaM vrajati shIghraM vA~atha pramucyate |  
 
jAyante krimayashcApi klidyate pUtigandhi ca ||174||  
 
jAyante krimayashcApi klidyate pUtigandhi ca ||174||  
 +
 
vishIryate maNishcAsya meDhraM muShkAvathApi ca |  
 
vishIryate maNishcAsya meDhraM muShkAvathApi ca |  
 
dhvajabha~ggakRutaM klaibyamityetat samudAhRutam ||175||  
 
dhvajabha~ggakRutaM klaibyamityetat samudAhRutam ||175||  
 +
 
etaM [5] pa~jcavidhaM keciddhvajabha~ggaM pracakShate |176|
 
etaM [5] pa~jcavidhaM keciddhvajabha~ggaM pracakShate |176|
 +
 
Lets us understand (the impotency) due to erectile dysfunction.
 
Lets us understand (the impotency) due to erectile dysfunction.
 +
 
Intake of excess sour, salty, kshara (alkaline), incompatible and unsuitable food, drinking excess water, irregular meals, intake of floury & heavy preparations, use of curd, milk, meat of marshy animals, emaciation after the diseases, coitus with female child, other than vaginal coitus, cohabitation of with female with chronic illness,  who is menstruating, with foul odor, with vaginal disorders, and excessive vaginal discharge leads to the impotency due to the erectile dysfunction.
 
Intake of excess sour, salty, kshara (alkaline), incompatible and unsuitable food, drinking excess water, irregular meals, intake of floury & heavy preparations, use of curd, milk, meat of marshy animals, emaciation after the diseases, coitus with female child, other than vaginal coitus, cohabitation of with female with chronic illness,  who is menstruating, with foul odor, with vaginal disorders, and excessive vaginal discharge leads to the impotency due to the erectile dysfunction.
 
The kind of coitus out of exhilaration with young females, with quadrupeds, injury to phallus, no cleansing of penis, wounds on penis due to sharp instruments, teeth, nails, or strikes by wood stick, pressing, excess use of awry insects and holding back the virile semen leads to to the impotency due to the erectile dysfunction.
 
The kind of coitus out of exhilaration with young females, with quadrupeds, injury to phallus, no cleansing of penis, wounds on penis due to sharp instruments, teeth, nails, or strikes by wood stick, pressing, excess use of awry insects and holding back the virile semen leads to to the impotency due to the erectile dysfunction.