Changes

82 bytes added ,  22:44, 12 October 2018
Line 1,756: Line 1,756:  
   
 
   
 
तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गवः ||१३२||
 
तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गवः ||१३२||
 +
 
बीजं यस्माद्व्यवाये [१] तु हर्षयोनिसमुत्थितम् |  
 
बीजं यस्माद्व्यवाये [१] तु हर्षयोनिसमुत्थितम् |  
 
शुक्रं पौरुषमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु ||१३३||  
 
शुक्रं पौरुषमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु ||१३३||  
 +
 
यथा बीजमकालाम्बुकृमिकीटाग्निदूषितम् |  
 
यथा बीजमकालाम्बुकृमिकीटाग्निदूषितम् |  
 
न विरोहति सन्दुष्टं तथा शुक्रं शरीरिणाम् ||१३४||  
 
न विरोहति सन्दुष्टं तथा शुक्रं शरीरिणाम् ||१३४||  
 +
 
अतिव्यवायाद्व्यायामादसात्म्यानां च सेवनात् |  
 
अतिव्यवायाद्व्यायामादसात्म्यानां च सेवनात् |  
 
अकाले वाऽप्ययोनौ वा मैथुनं न च गच्छतः ||१३५||  
 
अकाले वाऽप्ययोनौ वा मैथुनं न च गच्छतः ||१३५||  
 +
 
रूक्षतिक्तकषायातिलवणाम्लोष्णसेवनात् |  
 
रूक्षतिक्तकषायातिलवणाम्लोष्णसेवनात् |  
 
नारीणामरसज्ञानां [२] गमनाज्जरया तथा ||१३६||  
 
नारीणामरसज्ञानां [२] गमनाज्जरया तथा ||१३६||  
 +
 
चिन्ताशोकादविस्रम्भाच्छस्त्रक्षाराग्निविभ्रमात् |  
 
चिन्ताशोकादविस्रम्भाच्छस्त्रक्षाराग्निविभ्रमात् |  
 
भयात्क्रोधादभीचाराद्व्याधिभिः [३] कर्शितस्य च ||१३७||  
 
भयात्क्रोधादभीचाराद्व्याधिभिः [३] कर्शितस्य च ||१३७||  
 +
 
वेगाघातात् क्षताच्चापि धातूनां सम्प्रदूषणात् |  
 
वेगाघातात् क्षताच्चापि धातूनां सम्प्रदूषणात् |  
 
दोषाः पृथक् समस्ता वा प्राप्य रेतोवहाः सिराः ||१३८||  
 
दोषाः पृथक् समस्ता वा प्राप्य रेतोवहाः सिराः ||१३८||  
 +
 
शुक्रं सन्दूषयन्त्याश ... |१३९|
 
शुक्रं सन्दूषयन्त्याश ... |१३९|
 +
 
tasmai śuśrūṣamāṇāya prōvāca munipuṅgavaḥ||132||  
 
tasmai śuśrūṣamāṇāya prōvāca munipuṅgavaḥ||132||  
 +
 
bījaṁ yasmādvyavāyē [1] tu harṣayōnisamutthitam|  
 
bījaṁ yasmādvyavāyē [1] tu harṣayōnisamutthitam|  
 
śukraṁ pauruṣamityuktaṁ tasmādvakṣyāmi tacchr̥ṇu||133||  
 
śukraṁ pauruṣamityuktaṁ tasmādvakṣyāmi tacchr̥ṇu||133||  
 +
 
yathā bījamakālāmbukr̥mikīṭāgnidūṣitam|  
 
yathā bījamakālāmbukr̥mikīṭāgnidūṣitam|  
 
na virōhati sanduṣṭaṁ tathā śukraṁ śarīriṇām||134||  
 
na virōhati sanduṣṭaṁ tathā śukraṁ śarīriṇām||134||  
 +
 
ativyavāyādvyāyāmādasātmyānāṁ ca sēvanāt|  
 
ativyavāyādvyāyāmādasātmyānāṁ ca sēvanāt|  
 
akālē vā'pyayōnau vā maithunaṁ na ca gacchataḥ||135||  
 
akālē vā'pyayōnau vā maithunaṁ na ca gacchataḥ||135||  
 +
 
rūkṣatiktakaṣāyātilavaṇāmlōṣṇasēvanāt|  
 
rūkṣatiktakaṣāyātilavaṇāmlōṣṇasēvanāt|  
 
nārīṇāmarasajñānāṁ [2] gamanājjarayā tathā||136||  
 
nārīṇāmarasajñānāṁ [2] gamanājjarayā tathā||136||  
 +
 
cintāśōkādavisrambhācchastrakṣārāgnivibhramāt|  
 
cintāśōkādavisrambhācchastrakṣārāgnivibhramāt|  
 
bhayātkrōdhādabhīcārādvyādhibhiḥ [3] karśitasya ca||137||  
 
bhayātkrōdhādabhīcārādvyādhibhiḥ [3] karśitasya ca||137||  
 +
 
vēgāghātāt kṣatāccāpi dhātūnāṁ sampradūṣaṇāt|  
 
vēgāghātāt kṣatāccāpi dhātūnāṁ sampradūṣaṇāt|  
 
dōṣāḥ pr̥thak samastā vā prāpya rētōvahāḥ sirāḥ||138||
 
dōṣāḥ pr̥thak samastā vā prāpya rētōvahāḥ sirāḥ||138||
 +
 
śukraṁ sandūṣayantyāśu ...|139|  
 
śukraṁ sandūṣayantyāśu ...|139|  
 +
 
tasmai shushrUShamANAya provAca munipu~ggavaH||132||
 
tasmai shushrUShamANAya provAca munipu~ggavaH||132||
 +
 
Bijam yasmAdvyavAye tu harShayonisamutthitam|
 
Bijam yasmAdvyavAye tu harShayonisamutthitam|
 
shukraM pauruShamityuktaM tasmAdvakShyAmi tacchRuNu||133||
 
shukraM pauruShamityuktaM tasmAdvakShyAmi tacchRuNu||133||
 +
 
yathA bIjamakAlAmbukRumikITAgnidUShitam|
 
yathA bIjamakAlAmbukRumikITAgnidUShitam|
 
na virohati sanduShTaM tathA shukraM sharIriNAm||134||
 
na virohati sanduShTaM tathA shukraM sharIriNAm||134||
ativyavAyAdvyAyAmAdasAtmyAnAM   ca sevanAt|
+
 
 +
ativyavAyAdvyAyAmAdasAtmyAnAM ca sevanAt|
 
akAle vA~apyayonau  vA maithunaM na ca  gacchataH||135||
 
akAle vA~apyayonau  vA maithunaM na ca  gacchataH||135||
 +
 
rUkShatiktakaShAyAtilavaNAmloShNasevanAt|
 
rUkShatiktakaShAyAtilavaNAmloShNasevanAt|
 
nArINAmarasaj~jAnAM gamanAjjarayA tathA||136||
 
nArINAmarasaj~jAnAM gamanAjjarayA tathA||136||
 +
 
cintAshokAdavisrambhAcchastrakShArAgnivibhramAt|
 
cintAshokAdavisrambhAcchastrakShArAgnivibhramAt|
 
bhayAtkrodhAdabhIcArAdvyAdhibhiH karshitasya ca||137||
 
bhayAtkrodhAdabhIcArAdvyAdhibhiH karshitasya ca||137||
 +
 
vegAghAtAt kShatAccApi dhAtUnAM sampradUShaNAt|
 
vegAghAtAt kShatAccApi dhAtUnAM sampradUShaNAt|
 
doShAH pRuthak samastA vA prApya retovahAH sirAH||138||
 
doShAH pRuthak samastA vA prApya retovahAH sirAH||138||
 +
 
shukraM sandUShayantyAshu ...|139|
 
shukraM sandUShayantyAshu ...|139|
that as the semen (shukra) gets ejaculated as a result of excitement and is the sign of masculinity. The reason behind calling it seed will be explained by me which one should listen.
+
 
The seed as an effect of delighted coitus, has been described as shukra, is the male characteristic known as semen. As the (plant) seed at inappropriate time, affected by unseasonal rains, worms, pests & fire does not grow out, in the same way the semen (does not grow up) in human body.
+
that as the semen (''shukra'') gets ejaculated as a result of excitement and is the sign of masculinity. The reason behind calling it seed will be explained by me which one should listen.
Excess intercourse, excess exercise, consumption of un-suitable food, untimely coitus, other than in vagina, or abstinence from it, consumption of dry, bitter, astringent, salty, sour, hot food; unaware of female desire, untimely ejaculation, senility, anxiety, distress, distrust, imperfect (local) usage of surgical instruments, alkali, agni (cautery); apprehension, rage, exorcism, emaciation (secondary) to diseases; repression of urges, wound, morbidity producing dhatus, doshas, individually or collectively reaching to retovaha srotas lead to acute disorders of the shukra (semen).(132-139)
+
 
Eight abnormalities in semen:
+
The seed as an effect of delighted coitus, has been described as ''shukra'', is the male characteristic known as semen. As the (plant) seed at inappropriate time, affected by unseasonal rains, worms, pests & fire does not grow out, in the same way the semen (does not grow up) in human body.
 +
 
 +
Excess intercourse, excess exercise, consumption of unsuitable food, untimely coitus, other than in vagina, or abstinence from it, consumption of dry, bitter, astringent, salty, sour, hot food; unaware of female desire, untimely ejaculation, senility, anxiety, distress, distrust, imperfect (local) usage of surgical instruments, alkali, ''agni'' (cautery); apprehension, rage, exorcism, emaciation (secondary) to diseases; repression of urges, wound, morbidity producing ''dhatus, doshas,'' individually or collectively reaching to ''retovaha srotas'' lead to acute disorders of the ''shukra'' (semen).[132-139]
 +
 
 +
==== Eight abnormalities in semen ====
 +
 
 
... तद्वक्ष्यामि विभागशः |
 
... तद्वक्ष्यामि विभागशः |
 
फेनिलं तनु रूक्षं च विवर्णं पूति पिच्छिलम् ||१३९||  
 
फेनिलं तनु रूक्षं च विवर्णं पूति पिच्छिलम् ||१३९||  
 +
 
अन्यधातूपसंसृष्टमवसादि तथाऽष्टमम् |  
 
अन्यधातूपसंसृष्टमवसादि तथाऽष्टमम् |  
 
फेनिलं तनु रूक्षं च कृच्छ्रेणाल्पं च मारुतात् ||१४०||  
 
फेनिलं तनु रूक्षं च कृच्छ्रेणाल्पं च मारुतात् ||१४०||  
 +
 
भवत्युपहतं शुक्रं न तद्गर्भाय कल्पते |  
 
भवत्युपहतं शुक्रं न तद्गर्भाय कल्पते |  
 
सनीलमथवा पीतमत्युष्णं पूतिगन्धि च ||१४१||  
 
सनीलमथवा पीतमत्युष्णं पूतिगन्धि च ||१४१||  
 +
 
दहल्लिङ्गं विनिर्याति शुक्रं पित्तेन दूषितम् |  
 
दहल्लिङ्गं विनिर्याति शुक्रं पित्तेन दूषितम् |  
श्लेष्मणा बद्धमार्गं तु भवत्यत्यर्थपिच्छिलम् ||१४२||  
+
श्लेष्मणा बद्धमार्गं तु भवत्यत्यर्थपिच्छिलम् ||१४२||
 +
 
स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि |  
 
स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि |  
 
शुक्रं प्रवर्तते जन्तोः प्रायेण रुधिरान्वयम् ||१४३||  
 
शुक्रं प्रवर्तते जन्तोः प्रायेण रुधिरान्वयम् ||१४३||  
 +
 
वेगसन्धारणाच्छुक्रं वायुना विहतं पथि |  
 
वेगसन्धारणाच्छुक्रं वायुना विहतं पथि |  
 
कृच्छ्रेण याति ग्रथितमवसादि तथाऽऽष्टमम् ||१४४||  
 
कृच्छ्रेण याति ग्रथितमवसादि तथाऽऽष्टमम् ||१४४||  
 +
 
इति दोषाः समाख्याताः शुक्रस्याष्टौ सलक्षणाः |  
 
इति दोषाः समाख्याताः शुक्रस्याष्टौ सलक्षणाः |  
 +
 
... tadvakṣyāmi vibhāgaśaḥ|  
 
... tadvakṣyāmi vibhāgaśaḥ|  
 
phēnilaṁ tanu rūkṣaṁ ca vivarṇaṁ pūti picchilam||139||  
 
phēnilaṁ tanu rūkṣaṁ ca vivarṇaṁ pūti picchilam||139||  
 +
 
anyadhātūpasaṁsr̥ṣṭamavasādi tathā'ṣṭamam|  
 
anyadhātūpasaṁsr̥ṣṭamavasādi tathā'ṣṭamam|  
 
phēnilaṁ tanu rūkṣaṁ ca kr̥cchrēṇālpaṁ ca mārutāt||140||  
 
phēnilaṁ tanu rūkṣaṁ ca kr̥cchrēṇālpaṁ ca mārutāt||140||  
 +
 
bhavatyupahataṁ śukraṁ na tadgarbhāya kalpatē|  
 
bhavatyupahataṁ śukraṁ na tadgarbhāya kalpatē|  
 
sanīlamathavā pītamatyuṣṇaṁ pūtigandhi ca||141||  
 
sanīlamathavā pītamatyuṣṇaṁ pūtigandhi ca||141||  
 +
 
dahalliṅgaṁ viniryāti śukraṁ pittēna dūṣitam|  
 
dahalliṅgaṁ viniryāti śukraṁ pittēna dūṣitam|  
 
ślēṣmaṇā baddhamārgaṁ tu bhavatyatyarthapicchilam||142||  
 
ślēṣmaṇā baddhamārgaṁ tu bhavatyatyarthapicchilam||142||  
 +
 
strīṇāmatyarthagamanādabhighātāt kṣatādapi|  
 
strīṇāmatyarthagamanādabhighātāt kṣatādapi|  
 
śukraṁ pravartatē jantōḥ prāyēṇa rudhirānvayam||143||  
 
śukraṁ pravartatē jantōḥ prāyēṇa rudhirānvayam||143||  
 +
 
vēgasandhāraṇācchukraṁ vāyunā vihataṁ pathi|  
 
vēgasandhāraṇācchukraṁ vāyunā vihataṁ pathi|  
 
kr̥cchrēṇa yāti grathitamavasādi tathā''ṣṭamam||144||  
 
kr̥cchrēṇa yāti grathitamavasādi tathā''ṣṭamam||144||  
 +
 
iti dōṣāḥ samākhyātāḥ śukrasyāṣṭau salakṣaṇāḥ|  
 
iti dōṣāḥ samākhyātāḥ śukrasyāṣṭau salakṣaṇāḥ|  
   −
... tadvakShyAmi vibhAgashaH |  
+
... tadvakShyAmi vibhAgashaH |  
 
phenilaM tanu rUkShaM ca vivarNaM pUti picchilam ||139||  
 
phenilaM tanu rUkShaM ca vivarNaM pUti picchilam ||139||  
 +
 
anyadhAtUpasaMsRuShTamavasAdi tathA~aShTamam |  
 
anyadhAtUpasaMsRuShTamavasAdi tathA~aShTamam |  
 
phenilaM tanu rUkShaM ca kRucchreNAlpaM ca mArutAt ||140||  
 
phenilaM tanu rUkShaM ca kRucchreNAlpaM ca mArutAt ||140||  
 +
 
bhavatyupahataM shukraM na tadgarbhAya kalpate |  
 
bhavatyupahataM shukraM na tadgarbhAya kalpate |  
 
sanIlamathavA pItamatyuShNaM pUtigandhi ca ||141||  
 
sanIlamathavA pItamatyuShNaM pUtigandhi ca ||141||  
 +
 
dahalli~ggaM viniryAti shukraM pittena dUShitam |  
 
dahalli~ggaM viniryAti shukraM pittena dUShitam |  
 
shleShmaNA baddhamArgaM tu bhavatyatyarthapicchilam ||142||  
 
shleShmaNA baddhamArgaM tu bhavatyatyarthapicchilam ||142||  
 +
 
strINAmatyarthagamanAdabhighAtAt kShatAdapi |  
 
strINAmatyarthagamanAdabhighAtAt kShatAdapi |  
 
shukraM pravartate jantoH prAyeNa rudhirAnvayam ||143||  
 
shukraM pravartate jantoH prAyeNa rudhirAnvayam ||143||  
 +
 
vegasandhAraNAcchukraM vAyunA vihataM pathi |  
 
vegasandhAraNAcchukraM vAyunA vihataM pathi |  
 
kRucchreNa yAti grathitamavasAdi tathA~a~aShTamam ||144||  
 
kRucchreNa yAti grathitamavasAdi tathA~a~aShTamam ||144||  
 +
 
iti doShAH samAkhyAtAH shukrasyAShTau salakShaNAH |  
 
iti doShAH samAkhyAtAH shukrasyAShTau salakShaNAH |  
   −
It’s (The disorders of shukra) being described discretely.  
+
It is (The disorders of ''shukra'') being described discretely.  
 +
 
 
Fenilam (frothy), tanu (slender), ruksham (arid), vivarnam (discolored), pooti (putrid), pichhilam (slimy), afflicted with other dhatus, & precipitant are the eight (shukra disorders).
 
Fenilam (frothy), tanu (slender), ruksham (arid), vivarnam (discolored), pooti (putrid), pichhilam (slimy), afflicted with other dhatus, & precipitant are the eight (shukra disorders).
 +
 
Frothy, slender, arid, scanty, discomforting ejaculation is due to vata (dominance). Thus affected semen is incapable of fertilization (garbha).
 
Frothy, slender, arid, scanty, discomforting ejaculation is due to vata (dominance). Thus affected semen is incapable of fertilization (garbha).
 
Semen of bluish or yellow discoloration, (with) putrid odor, ejaculation with burning sensation is affected by pitta.
 
Semen of bluish or yellow discoloration, (with) putrid odor, ejaculation with burning sensation is affected by pitta.