Changes

61 bytes added ,  18:27, 1 April 2018
Line 1,111: Line 1,111:  
क्षणे क्षणे प्रयोक्तव्याः पूर्वमुद्धृत्य लेपनम् |  
 
क्षणे क्षणे प्रयोक्तव्याः पूर्वमुद्धृत्य लेपनम् |  
 
अधावनोद्धृते पूर्वे प्रदेहा बहुशोऽघनाः ||९९||  
 
अधावनोद्धृते पूर्वे प्रदेहा बहुशोऽघनाः ||९९||  
 +
 
देयाः प्रदेहाः कफजे पर्याधानोद्धृते घनाः |  
 
देयाः प्रदेहाः कफजे पर्याधानोद्धृते घनाः |  
 
त्रिभागाङ्गुष्ठमात्रः स्यात् प्रलेपः कल्कपेषितः ||१००||  
 
त्रिभागाङ्गुष्ठमात्रः स्यात् प्रलेपः कल्कपेषितः ||१००||  
 +
 
नातिस्निग्धो न रूक्षश्च न पिण्डो न द्रवः समः |  
 
नातिस्निग्धो न रूक्षश्च न पिण्डो न द्रवः समः |  
 
न च पर्युषितं लेपं कदाचिदवचारयेत् ||१०१||  
 
न च पर्युषितं लेपं कदाचिदवचारयेत् ||१०१||  
 +
 
न च तेनैव लेपेन पुनर्जातु प्रलेपयेत् |  
 
न च तेनैव लेपेन पुनर्जातु प्रलेपयेत् |  
 
क्लेदवीसर्पशूलानि सोष्णाभावात् प्रवर्तयेत् ||१०२||  
 
क्लेदवीसर्पशूलानि सोष्णाभावात् प्रवर्तयेत् ||१०२||  
 +
 
लेपो ह्युपरि पट्टस्य कृतः स्वेदयति व्रणम् |  
 
लेपो ह्युपरि पट्टस्य कृतः स्वेदयति व्रणम् |  
 
स्वेदजाः पिडकास्तस्य कण्डूश्चैवोपजायते ||१०३||  
 
स्वेदजाः पिडकास्तस्य कण्डूश्चैवोपजायते ||१०३||  
 +
 
उपर्युपरि लेपस्य लेपो यद्यवचार्यते |  
 
उपर्युपरि लेपस्य लेपो यद्यवचार्यते |  
 
तानेव दोषाञ्जनयेत् पट्टस्योपरि यान् कृतः ||१०४||  
 
तानेव दोषाञ्जनयेत् पट्टस्योपरि यान् कृतः ||१०४||  
 +
 
अतिस्निग्धोऽतिद्रवश्च लेपो यद्यवचार्यते |  
 
अतिस्निग्धोऽतिद्रवश्च लेपो यद्यवचार्यते |  
 
त्वचि न श्लिष्यते सम्यङ्न दोषं शमयत्यपि ||१०५||  
 
त्वचि न श्लिष्यते सम्यङ्न दोषं शमयत्यपि ||१०५||  
 +
 
तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते |  
 
तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते |  
 
न चौषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति ||१०६||  
 
न चौषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति ||१०६||  
 +
 
तन्वालिप्तेन ये दोषास्तानेव जनयेद्भृशम् |  
 
तन्वालिप्तेन ये दोषास्तानेव जनयेद्भृशम् |  
 
संशुष्कः पीडयेद्व्याधिं निःस्नेहो ह्यवचारितः ||१०७||  
 
संशुष्कः पीडयेद्व्याधिं निःस्नेहो ह्यवचारितः ||१०७||  
    
pradēhāḥ sarva ēvaitē kartavyāḥ samprasādanāḥ [1] ||98||  
 
pradēhāḥ sarva ēvaitē kartavyāḥ samprasādanāḥ [1] ||98||  
 +
 
kṣaṇē kṣaṇē prayōktavyāḥ pūrvamuddhr̥tya lēpanam|  
 
kṣaṇē kṣaṇē prayōktavyāḥ pūrvamuddhr̥tya lēpanam|  
 
adhāvanōddhr̥tē pūrvē pradēhā bahuśō'ghanāḥ||99||  
 
adhāvanōddhr̥tē pūrvē pradēhā bahuśō'ghanāḥ||99||  
 +
 
dēyāḥ pradēhāḥ kaphajē paryādhānōddhr̥tē ghanāḥ|  
 
dēyāḥ pradēhāḥ kaphajē paryādhānōddhr̥tē ghanāḥ|  
 
tribhāgāṅguṣṭhamātraḥ syāt pralēpaḥ kalkapēṣitaḥ||100||  
 
tribhāgāṅguṣṭhamātraḥ syāt pralēpaḥ kalkapēṣitaḥ||100||  
 +
 
nātisnigdhō na rūkṣaśca na piṇḍō na dravaḥ samaḥ|  
 
nātisnigdhō na rūkṣaśca na piṇḍō na dravaḥ samaḥ|  
 
na ca paryuṣitaṁ lēpaṁ kadācidavacārayēt||101||  
 
na ca paryuṣitaṁ lēpaṁ kadācidavacārayēt||101||  
 +
 
na ca tēnaiva lēpēna punarjātu pralēpayēt|  
 
na ca tēnaiva lēpēna punarjātu pralēpayēt|  
 
klēdavīsarpaśūlāni sōṣṇābhāvāt pravartayēt||102||  
 
klēdavīsarpaśūlāni sōṣṇābhāvāt pravartayēt||102||  
 +
 
lēpō hyupari paṭṭasya kr̥taḥ svēdayati vraṇam|  
 
lēpō hyupari paṭṭasya kr̥taḥ svēdayati vraṇam|  
 
svēdajāḥ piḍakāstasya kaṇḍūścaivōpajāyatē||103||  
 
svēdajāḥ piḍakāstasya kaṇḍūścaivōpajāyatē||103||  
 +
 
uparyupari lēpasya lēpō yadyavacāryatē|  
 
uparyupari lēpasya lēpō yadyavacāryatē|  
 
tānēva dōṣāñjanayēt paṭṭasyōpari yān kr̥taḥ||104||  
 
tānēva dōṣāñjanayēt paṭṭasyōpari yān kr̥taḥ||104||  
 +
 
atisnigdhō'tidravaśca lēpō yadyavacāryatē|  
 
atisnigdhō'tidravaśca lēpō yadyavacāryatē|  
 
tvaci na śliṣyatē samyaṅna dōṣaṁ śamayatyapi||105||  
 
tvaci na śliṣyatē samyaṅna dōṣaṁ śamayatyapi||105||  
 +
 
tanvāliptaṁ na kurvīta saṁśuṣkō hyāpuṭāyatē|  
 
tanvāliptaṁ na kurvīta saṁśuṣkō hyāpuṭāyatē|  
 
na cauṣadhirasō vyādhiṁ prāpnōtyapi ca śuṣyati||106||  
 
na cauṣadhirasō vyādhiṁ prāpnōtyapi ca śuṣyati||106||  
 +
 
tanvāliptēna yē dōṣāstānēva janayēdbhr̥śam|  
 
tanvāliptēna yē dōṣāstānēva janayēdbhr̥śam|  
 
saṁśuṣkaḥ pīḍayēdvyādhiṁ niḥsnēhō hyavacāritaḥ||107||  
 
saṁśuṣkaḥ pīḍayēdvyādhiṁ niḥsnēhō hyavacāritaḥ||107||  
 +
 
pradehAH sarva evaite kartavyAH samprasAdanAH [1] ||98||  
 
pradehAH sarva evaite kartavyAH samprasAdanAH [1] ||98||  
 +
 
kShaNe kShaNe prayoktavyAH pUrvamuddhRutya lepanam|  
 
kShaNe kShaNe prayoktavyAH pUrvamuddhRutya lepanam|  
 
adhAvanoddhRute pUrve pradehA bahusho~aghanAH||99||  
 
adhAvanoddhRute pUrve pradehA bahusho~aghanAH||99||  
 +
 
deyAH pradehAH kaphaje paryAdhAnoddhRute ghanAH|  
 
deyAH pradehAH kaphaje paryAdhAnoddhRute ghanAH|  
 
tribhAgA~gguShThamAtraH syAt pralepaH kalkapeShitaH||100||  
 
tribhAgA~gguShThamAtraH syAt pralepaH kalkapeShitaH||100||  
 +
 
nAtisnigdho na rūkṣashca na piNDo na dravaH samaH|  
 
nAtisnigdho na rūkṣashca na piNDo na dravaH samaH|  
 
na ca paryuShitaM lepaM kadAcidavacArayet||101||  
 
na ca paryuShitaM lepaM kadAcidavacArayet||101||  
 +
 
na ca tenaiva lepena punarjAtu pralepayet|  
 
na ca tenaiva lepena punarjAtu pralepayet|  
 
kledavIsarpashUlAni soShNAbhAvAt pravartayet||102||  
 
kledavIsarpashUlAni soShNAbhAvAt pravartayet||102||  
 +
 
lepo hyupari paTTasya kRutaH svedayati vraNam|  
 
lepo hyupari paTTasya kRutaH svedayati vraNam|  
 
svedajAH piDakAstasya kaNDUshcaivopajAyate||103||  
 
svedajAH piDakAstasya kaNDUshcaivopajAyate||103||  
 +
 
uparyupari lepasya lepo yadyavacAryate|  
 
uparyupari lepasya lepo yadyavacAryate|  
 
tAneva dōṣa~jjanayet paTTasyopari yAn kRutaH||104||  
 
tAneva dōṣa~jjanayet paTTasyopari yAn kRutaH||104||  
 +
 
atisnigdho~atidravashca lepo yadyavacAryate|  
 
atisnigdho~atidravashca lepo yadyavacAryate|  
 
tvaci na shliShyate samya~gna dōṣaM shamayatyapi||105||  
 
tvaci na shliShyate samya~gna dōṣaM shamayatyapi||105||  
 +
 
tanvAliptaM na kurvIta saMshuShko hyApuTAyate|  
 
tanvAliptaM na kurvIta saMshuShko hyApuTAyate|  
 
na cauShadhiraso vyAdhiM prApnotyapi ca shuShyati||106||  
 
na cauShadhiraso vyAdhiM prApnotyapi ca shuShyati||106||  
 +
 
tanvAliptena ye dōṣastAneva janayedbhRusham|  
 
tanvAliptena ye dōṣastAneva janayedbhRusham|  
 
saMshuShkaH pIDayedvyAdhiM niHsneho hyavacAritaH||107||  
 
saMshuShkaH pIDayedvyAdhiM niHsneho hyavacAritaH||107||  
These lepa (local applications of pastes) are to be used repeatedly after removing the previous applied lepa.
+
 
Thin predeha should be applied as thick paste repeatedly after removing the previous one, but without washing it.  
+
These ''lepa'' (local applications of pastes) are to be used repeatedly after removing the previous applied ''lepa''.
In kaphaja visarpa, pradeha should be repeatedly applied as thick paste after removing the previous dried paste.
+
 
The pralepa should be prepared as kalka (micronised paste) and applied of thickness equal to one third of the thumb.  
+
Thin ''predeha'' should be applied as thick paste repeatedly after removing the previous one, but without washing it.  
A pralepa should be neither too unctuous nor too dry, neither too solid nor too liquid, but of the right consistency.  
+
 
 +
In ''kaphaja visarpa, pradeha'' should be repeatedly applied as thick paste after removing the previous dried paste.
 +
 
 +
The ''pralepa'' should be prepared as ''kalka'' (micronized paste) and applied of thickness equal to one third of the thumb.  
 +
 
 +
A ''pralepa'' should be neither too unctuous nor too dry, neither too solid nor too liquid, but of the right consistency.  
 +
 
 
The stale lepa should never be used for application; the previously used lepa should not be used again for application, because it causes accumulation of heat leading to kleda (putrification), visarpa (spread of disease) and pain.
 
The stale lepa should never be used for application; the previously used lepa should not be used again for application, because it causes accumulation of heat leading to kleda (putrification), visarpa (spread of disease) and pain.
 
The pralepa smeared over a piece of cloth, and that cloth is used for application on wound, it sudates the wound and consequently swedaja pidaka (boils) and itching are induced.  
 
The pralepa smeared over a piece of cloth, and that cloth is used for application on wound, it sudates the wound and consequently swedaja pidaka (boils) and itching are induced.