Urustambha Chikitsa

From Charak Samhita
Jump to navigation Jump to search
Urusthambha Chikitsa
Section/Chapter Chikitsa Sthana Chapter 27
Preceding Chapter Trimarmiya Chikitsa
Succeeding Chapter Vatavyadhi Chikitsa
Other Sections Sutra Sthana, Nidana Sthana, Vimana Sthana, Sharira Sthana, Indriya Sthana, Kalpa Sthana, Siddhi Sthana

Chikitsa Sthana Chapter 27, Chapter on the Management of Urustambha (Disorders of thigh and hip)

Abstract

The chapter deals with the management of urustambha which literally means stiffness of thighs. Patients present with pain and inability to move pelvis and lower extremities. This is the only disease in which Panchakarma are contraindicated. It can be misdiagnosed as vata dominant disorder due to its clinical presentation, however, kapha and meda are main culprits in the pathogenesis. Etiological factors, pathogenesis, clinical presentation, prognosis and treatment of urustambha are described in this chapter.

Keywords: Viruddha, ama-visha, tridosha dushti, Saama-tridosha, Asthigata kapha, medahkaphaavrita-vata, Sneha-Shaitya-Sthairya in Uru, Rukshana, Kapha-meda-vaatahara treatment.

Introduction

Urustambha is placed in a sequence after management of disorders of three marma and before management of vata disorders. The sequence indicates that it is as hazardous as trimarma disorder and resembles vata disorders. Though the clinical presentation of urustambha resembles vata dominant diseases, the management is focused on main culprits like kapha and medas. The two obstruct the vessels flowing downwards in the thigh region causing stiffness and immobility of thighs.

Urustambha evokes tridosha response which tries to metabolize rasa by directing it to digestive organs, where it is regarded as improperly transformed substance called ama rasa-dhatu. Disproportionate fat causes susceptibility by directing the sama-tridosha (united tridosha and ama rasa-dhatu) to the lower limbs. Combined with fat, kapha dosha having similar qualities gets more strength and fills up the bones of lower limbs. Simultaneously vata gets obstructed by fat resulting in the development of cardinal feature like- excessive fatigue of calf muscles and thighs, constant pain with slight burning sensation. Pain in feet on stepping on the ground, cold to touch, loss of sensation, inability to stand because of lack of muscle strength, unable to move the upper and lower parts of the lower limbs due to the feeling as if they are fractured. If the patient develops burning sensation, pricking pain and tremors, urusthambha is fatal. If such symptoms are absent and is of recent origin, then it is curable.

The treatment principle of urusthambha is rukshana (facilitating consumption and absorption of liquid metabolites in circulation and tissues) and pachana (increasing metabolism) by neutralizing toxic metabolites along with alleviation of vata. Medicines should be alkaline medicines, medicated alcoholic preparations, cow’s urine, diaphoresis and massage with paste of herbs to remove fat and other liquid metabolites. After rukshana-pachana, oleation for restoring vata- could be done internally, which would subside kapha-medas-vata due to the peculiarity of medicated oils. Along with external rukshana the patient should be made to exercise according to his strength. This disease could be cured only with careful diligence as it is situated in deeper tissues like bones and all three doshas are involved simultaneously.

Urusthambha is a disease, not well understood and researched. It requires further study and scientific exploration.

Sanskrit Text, Transliteration and English Translation

अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्यामः ||१||

इति ह स्माह भगवानात्रेयः ||२||

athāta ūrustambhacikitsitaṁ vyākhyāsyāmaḥ||1||

iti ha smāha bhagavānātrēyaḥ||2||

athAta UrustambhacikitsitaM vyAkhyAsyAmaH ||1||

iti ha smAha bhagavAnAtreyaH ||2||

We shall now expound the chapter on the management of urusthambha (immobility of thighs), thus said Lord Atreya.[1-2]

Agnivesha’s query

श्रिया परमया ब्राह्मया परया च तपःश्रिया | अहीनं चन्द्रसूर्याभ्यां सुमेरुमिव पर्वतम् ||३||

धीधृतिस्मृतिविज्ञानज्ञानकीर्तिक्षमालयम् | अग्निवेशो गुरुं काले संशयं परिपृष्टवान् ||४||

भगवन् पञ्च कर्माणि समस्तानि पृथक् तथा | निर्दिष्टान्यामयनां हि सर्वेषामेव भेषजम् ||५||

दोषजोऽस्त्यामयः कश्चिद्यस्य तानि भिषग्वर! | न स्युः शक्तानि शमने साध्यस्य क्रियया सतः ||६||

shriyA paramayA brAhmayA parayA ca tapaHshriyA | ahInaM candrasUryAbhyAM sumerumiva parvatam ||3||

dhIdhRutismRutivij~jAnaj~jAnakIrtikShamAlayam | agnivesho guruM kAle saMshayaM paripRuShTavAn ||4||

bhagavan pa~jca karmANi samastAni pRuthak tathA | nirdiShTAnyAmayanAM hi sarveShAmeva bheShajam ||5||

doShajo~astyAmayaH kashcidyasya tAni bhiShagvara! | na syuH shaktAni shamane sAdhyasya kriyayA sataH ||6||

śriyā paramayā brāhmayā parayā ca tapaḥśriyā| ahīnaṁ candrasūryābhyāṁ sumērumiva parvatam||3||

dhīdhr̥tismr̥tivijñānajñānakīrtikṣamālayam| agnivēśō guruṁ kālē saṁśayaṁ paripr̥ṣṭavān||4||

bhagavan pañca karmāṇi samastāni pr̥thak tathā| nirdiṣṭānyāmayanāṁ hi sarvēṣāmēva bhēṣajam||5||

dōṣajō'styāmayaḥ kaścidyasya tāni bhiṣagvara!| na syuḥ śaktāni śamanē sādhyasya kriyayā sataḥ||6||

Once Agnivesha asked about a doubt to the mentor Lord Punarvasu, who was having infallible intellect of true knowledge and penance, who was like the Sumeru mountain with unblemished like sun and moon and was abode of wisdom, self realization, memory, glory and patience.

“Oh Lord, all the five therapies (Panchakarma) are explained together as well as separately as therapeutic measure for all the diseases. Is there any curable disease caused by doshas for the cure of which these five therapies are contraindicated?” [3-6]

Atreya’s answer

अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम् | सलिङ्गभेषजं भूयः पृष्टस्तेनाब्रवीद्गुरुः ||७||

astyūrustambha ityuktē guruṇā tasya kāraṇam| saliṅgabhēṣajaṁ bhūyaḥ pr̥ṣṭastēnābravīdguruḥ||7||

astyUrustambha ityukte guruNA tasya kAraNam | sali~ggabheShajaM bhUyaH pRuShTastenAbravIdguruH ||7||

To the above mentioned doubt of Agnivesha, the preceptor replied “The disease named urusthambha is there for which Panchakarma is contraindicated. Agnivesha again enquired about the etiology, symptoms and treatment of this ailment. The Preceptor again replied. [7]

Etiopathology

स्निग्धोष्णलघुशीतानि जीर्णाजीर्णे समश्नतः | द्रवशुष्कदधिक्षीरग्राम्यानूपौदकामिषैः ||८||

पिष्टव्यापन्नमद्यातिदिवास्वप्नप्रजागरैः | लङ्घनाध्यशनायासभयवेगविधारणैः ||९||

स्नेहाच्चामं चितं कोष्ठे वातादीन्मेदसा सह | रुद्ध्वाऽऽशु गौरवादूरू यात्यधोगैः सिरादिभिः ||१०||

पूरयन् सक्थिजङ्घोरु दोषो मेदोबलोत्कटः | अविधेयपरिस्पन्दं जनयत्यल्पविक्रमम् ||११||

महासरसि गम्भीरे पूर्णेऽम्बु स्तिमितं यथा | तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः ||१२||

गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनैः | भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून् ||१३||

ऊरू श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु | स्तम्भयेत्स्थैर्यशैत्याभ्यामूरुस्तम्भस्ततस्तु सः ||१४||

snigdhōṣṇalaghuśītāni jīrṇājīrṇē samaśnataḥ| dravaśuṣkadadhikṣīragrāmyānūpaudakāmiṣaiḥ||8||

piṣṭavyāpannamadyātidivāsvapnaprajāgaraiḥ| laṅghanādhyaśanāyāsabhayavēgavidhāraṇaiḥ||9||

snēhāccāmaṁ citaṁ kōṣṭhē vātādīnmēdasā saha| ruddhvāśu gauravādūrū yātyadhōgaiḥ sirādibhiḥ||10||

pūrayan sakthijaṅghōru dōṣō mēdōbalōtkaṭaḥ| avidhēyaparispandaṁ janayatyalpavikramam||11||

mahāsarasi gambhīrē pūrṇē'mbu stimitaṁ yathā| tiṣṭhati sthiramakṣōbhyaṁ tadvadūrugataḥ kaphaḥ||12||

gauravāyāsasaṅkōcadāharuksuptikampanaiḥ | bhēdasphuraṇatōdaiśca yuktō dēhaṁ nihantyasūn||13||

ūrū ślēṣmā samēdaskō vātapittē'bhibhūya tu| stambhayētsthairyaśaityābhyāmūrustambhastatastu saḥ||14||

snigdhoShNalaghushItAni [3] jIrNAjIrNe samashnataH | dravashuShkadadhikShIragrAmyAnUpaudakAmiShaiH ||8||

piShTavyApannamadyAtidivAsvapnaprajAgaraiH | la~gghanAdhyashanAyAsabhayavegavidhAraNaiH ||9||

snehAccAmaM citaM koShThe vAtAdInmedasA saha | ruddhvA~a~ashu gauravAdUrU yAtyadhogaiH sirAdibhiH ||10||

pUrayan sakthija~gghoru doSho medobalotkaTaH | avidheyaparispandaM janayatyalpavikramam ||11||

mahAsarasi gambhIre pUrNe~ambu stimitaM yathA | tiShThati sthiramakShobhyaM tadvadUrugataH kaphaH ||12||

gauravAyAsasa~gkocadAharuksuptikampanaiH | bhedasphuraNatodaishca yukto dehaM nihantyasUn ||13||

UrU shleShmA samedasko vAtapitte~abhibhUya tu | stambhayetsthairyashaityAbhyAmUrustambhastatastu saH ||14||

  • Intake of foods of contradictory properties like snigdha(unctuous), ushna(hot), laghu(light to digest), sheeta(cold), drava(liquid), shushka(dry) food (altogether or alternating) when the previous food is partially digested only or completely digested.
  • Intake of food having opposite qualities like yogurt and milk, meat of animals which are gramya (from urban area), anupa (marshy places) and audaka (aquatic).
  • Intake of pastries and denatured alcohol.
  • Excessive daytime sleep and awakening during night. Excessive fasting or taking food while the previous meal has not been digested.
  • Over exertion, continuous fear, suppression of urges
  • Due to excess unctuousness, accumulation of ama in koshtha takes place.
  • Due to above mentioned causes and due to ama, vitiation of tridosha takes place.
  • Ama with deranged medas obstructs prakupita tridosha and due to heaviness, they move downward through siras to reach lower limbs. Doshas, get accentuated by the strength of the medas to fill calves and thighs of the lower limbs causing involuntary movements and immobility.

The kapha filled lower limbs become like a lake which is large, deep and fully filled with water which remains, still, stable and undisturbed.

This disease when gets associated with heaviness, strain, contracture, burning sensation, pain, numbness, tremor, splitting, twitching and pricking types of pain, then it becomes lethal.

Kapha with its sthira(stable) and sheeta (cold) properties associated with medas subdues vata and pitta and causes immobility of uru (thighs). Hence the disease is termed as urusthambha. [8-14]

Prodromal symptoms

प्राग्रूपं ध्याननिद्रातिस्तैमित्यारोचकज्वराः | लोमहर्षश्च छर्दिश्च जङ्घोर्वोः सदनं तथा ||१५||

prāgrūpaṁ dhyānanidrātistaimityārōcakajvarāḥ| lōmaharṣaśca chardiśca jaṅghōrvōḥ sadanaṁ tathā||15||

prAgrUpaM dhyAnanidrAtistaimityArocakajvarAH | lomaharShashca chardishca ja~gghorvoH sadanaM tathA ||15||

Thinking or concentrating on something, excessive sleep, indolence (decreased emotion), anorexia, fever, horripilation, vomiting and reduced movements of calves and thighs (due to loss of strength) are the prodromal symptoms of urusthambha.[15]

Contraindication of snehana (oleation therapy)

वातशङ्किभिरज्ञानात्तस्य स्यात् स्नेहनात् पुनः | पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ||१६||

vātaśaṅkibhirajñānāttasya syāt snēhanāt punaḥ| pādayōḥ sadanaṁ suptiḥ kr̥cchrāduddharaṇaṁ tathā||16||

vAtasha~gkibhiraj~jAnAttasya syAt snehanAt punaH | pAdayoH sadanaM suptiH kRucchrAduddharaNaM tathA ||16||

If oleation therapy is administered due to misunderstanding, that this disease as vata disorder or due to ignorance, it results in loss of strength in legs, loss of sensation in the legs and difficulty in raising the legs.[16]

Clinical features

जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदना | पदं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ||१७||

संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः | अन्यनेयौ हि सम्भग्नावूरू पादौ च मन्यते ||१८||

jaṅghōruglāniratyarthaṁ śaśvaccādāhavēdanā| padaṁ ca vyathatē nyastaṁ śītasparśaṁ na vētti ca||17||

saṁsthānē pīḍanē gatyāṁ cālanē cāpyanīśvaraḥ| anyanēyau hi sambhagnāvūrū pādau ca manyatē||18||

ja~gghoruglAniratyarthaM shashvaccAdAhavedanA | padaM ca vyathate nyastaM shItasparshaM na vetti ca ||17||

saMsthAne pIDane gatyAM cAlane cApyanIshvaraH | anyaneyau hi sambhagnAvUrU pAdau ca manyate ||18||

  • Excessive fatigue of calf muscles and thighs,
  • Constant pain with slight burning sensation,
  • Pain in feet on stepping on the ground,
  • Insensitivity to cold touch,
  • Loss of muscle power on standing, resisting the movement, walking and on moving the lower limbs,
  • Unable to move the upper and lower parts of the lower limbs due to the feeling that they are fractured.[17-18]

Prognosis

यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत् | ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम् ||१९||

yadā dāhārtitōdārtō vēpanaḥ puruṣō bhavēt| ūrustambhastadā hanyāt sādhayēdanyathā navam||19||

yadA dAhArtitodArto vepanaH puruSho bhavet | UrustambhastadA hanyAt sAdhayedanyathA navam ||19||

If the patient develops burning sensation, pricking pain and tremors, urusthambha is fatal. If such symptoms are absent and is of recent origin, then it is curable.[19]

Contraindications of Panchakarma

तस्य न स्नेहनं कार्यं न बस्तिर्न विरेचनम् | न चैव वमनं यस्मात्तन्निबोधत कारणम् ||२०||

वृद्धये श्लेष्मणो नित्यं स्नेहनं बस्तिकर्म च | तत्स्थस्योद्धरणे चैव न समर्थं विरेचनम् ||२१||

कफं कफस्थानगतं पित्तं च वमनात् सुखम् | हर्तुमामाशयस्थौ च स्रंसनात्तावुभावपि ||२२||

पक्वाशयस्थाः सर्वेऽपि बस्तिभिर्मूलनिर्जयात् | शक्या न त्वाममेदोभ्यां स्तब्धा जङ्घोरुसंस्थिता ||२३||

वातस्थाने हि तच्छैत्याद्द्वयोः स्तम्भाच्च तद्गताः | न शक्याः सुखमुद्धर्तुं जलं निम्नादिव स्थलात् ||२४||

tasya na snēhanaṁ kāryaṁ na bastirna virēcanam| na caiva vamanaṁ yasmāttannibōdhata kāraṇam||20||

vr̥ddhayē ślēṣmaṇō nityaṁ snēhanaṁ bastikarma ca| tatsthasyōddharaṇē caiva na samarthaṁ virēcanam||21||

kaphaṁ kaphasthānagataṁ pittaṁ ca vamanāt sukham| hartumāmāśayasthau ca sraṁsanāttāvubhāvapi||22||

pakvāśayasthāḥ sarvē'pi bastibhirmūlanirjayāt| śakyā na tvāmamēdōbhyāṁ stabdhā jaṅghōrusaṁsthitāḥ||23||

vātasthānē hi tacchaityāddvayōḥ stambhācca tadgatāḥ| na śakyāḥ sukhamuddhartuṁ jalaṁ nimnādiva sthalāt||24||

tasya na snehanaM kAryaM na bastirna virecanam | na caiva vamanaM yasmAttannibodhata kAraNam ||20||

vRuddhaye shleShmaNo nityaM snehanaM bastikarma ca | tatsthasyoddharaNe caiva na samarthaM virecanam ||21||

kaphaM kaphasthAnagataM pittaM ca vamanAt sukham | hartumAmAshayasthau ca sraMsanAttAvubhAvapi ||22||

pakvAshayasthAH sarve~api bastibhirmUlanirjayAt | shakyA na tvAmamedobhyAM stabdhA ja~gghorusaMsthitA ||23||

vAtasthAne hi tacchaityAddvayoH stambhAcca tadgatAH | na shakyAH sukhamuddhartuM jalaM nimnAdiva sthalAt ||24||

The reason for which oleation, enema, purgation and emesis are contraindicated in urusthambha is being explained for your understanding.

Oleation and enema therapies always aggravate kapha. Purgation is ineffective to remove kapha localized there (in the thighs). Kapha reaching its own place (amashaya) and pitta can be easily removed by emesis. Both these doshas lodged in amashaya can be eliminated by purgation. When lodged in pakvashaya, all the three doshas could be fully removed by enema therapy. But in urusthambha since pathognomonic doshas are stagnant due to amatva (metabolic defect) and obstructed by fat, since kapha is lodged in the abode of vata, which is of sheeta guna and since vata and kapha are immobile, it is not easy to remove them just as it is difficult to remove stagnant water from a ditch.[20-24]

Principles of management

तस्य संशमनं नित्यं क्षपणं शोषणं तथा | युक्त्यपेक्षी भिषक् कुर्यादधिकत्वात्कफामयोः ||२५||

सदा रूक्षोपचाराय यवश्यामाककोद्रवान् | शाकैरलवणैर्दद्याज्जलतैलोपसाधितैः ||२६||

सुनिषण्णकनिम्बार्कवेत्रारग्वधपल्लवैः | वायसीवास्तुकैरन्यैस्तिक्तैश्च कुलकादिभिः ||२७||

क्षारारिष्टप्रयोगाश्च हरीतक्यास्तथैव च | मधूदकस्य पिप्पल्या ऊरुस्तम्भविनाशनाः ||२८||

tasya saṁśamanaṁ nityaṁ kṣapaṇaṁ śōṣaṇaṁ tathā| yuktyapēkṣī [1] bhiṣak kuryādadhikatvātkaphāmayōḥ||25||

sadā rūkṣōpacārāya yavaśyāmākakōdravān| śākairalavaṇairdadyājjalatailōpasādhitaiḥ||26||

suniṣaṇṇakanimbārkavētrāragvadhapallavaiḥ| vāyasīvāstukairanyaistiktaiśca kulakādibhiḥ||27||

kṣārāriṣṭaprayōgāśca harītakyāstathaiva ca| madhūdakasya pippalyā ūrustambhavināśanāḥ||28||

tasya saMshamanaM nityaM kShapaNaM shoShaNaM tathA | yuktyapekShI bhiShak kuryAdadhikatvAtkaphAmayoH ||25||

sadA rUkShopacArAya yavashyAmAkakodravAn | shAkairalavaNairdadyAjjalatailopasAdhitaiH ||26||

suniShaNNakanimbArkavetrAragvadhapallavaiH | vAyasIvAstukairanyaistiktaishca kulakAdibhiH ||27||

kShArAriShTaprayogAshca harItakyAstathaiva ca | madhUdakasya pippalyA UrustambhavinAshanAH ||28||

Since kapha and ama are conspicuous in the pathogenesis of urustambha, the physician should constantly judiciously administer therapies for their samshamana (pacification), kshapana (reduction) and shoshana(drying up by absorption).

The patient of urustambha should be constantly given rukshana (drying up therapies to facilitate absorption of liquid metabolites from circulation and tissues) with yava (barley), shyamaka (millet), and kodrava along with vegetables cooked with water and oil, but without adding salt. Leaves of sunishannaka, nimba, arka, vetra, aragwadha, vaayasi, vaastuka and bitter vegetables like kulaka (karavellaka) aid rukshana.

Administration of alkali (kshaara) preparations, arishta (medicated wines), haritaki, water added with honey and pippali cures urustambha (immobility of thighs). [25-28]

Various formulations

समङ्गां शाल्मलीं बिल्वं मधुना सह ना पिबेत् | तथा श्रीवेष्टकोदीच्यदेवदारुनतान्यपि ||२९||

चन्दनं धातकीं कुष्ठं तालीसं नलदं तथा |३०|

samaṅgāṁ śālmalīṁ bilvaṁ madhunā saha nā pibēt| tathā śrīvēṣṭakōdīcyadēvadārunatānyapi||29||

candanaṁ dhātakīṁ kuṣṭhaṁ tālīsaṁ naladaṁ tathā|30|

sama~ggAM shAlmalIM bilvaM madhunA saha nA pibet | tathA shrIveShTakodIcyadevadArunatAnyapi ||29||

candanaM dhAtakIM kuShThaM tAlIsaM naladaM tathA |30|

The patient suffering from urusthambha should take samanga, shalmali and bilwa along with honey.

The patient may also be given shriveshtaka, udichya, devadaru, nata, chandana, dhataki, kushtha, talisa, nalada (along with honey). [29-30]

मुस्तं हरीतकीं लोध्रं पद्मकं तिक्तरोहिणीम् ||३०||

देवदारु हरिद्रे द्वे वचां कटुकरोहिणीम् | पिप्पलीं पिप्पलीमूलं सरलं देवदारु च ||३१||

चव्यं चित्रकमूलानि देवदारु हरीतकीम् | भल्लातकं समूलां च पिप्पलीं पञ्च तान् पिबेत् ||३२||

सक्षौद्रानर्धश्लोकोक्तान् कल्कानूरुग्रहापहान् |३३|

mustaṁ harītakīṁ lōdhraṁ padmakaṁ tiktarōhiṇīm||30||

dēvadāru haridrē dvē vacāṁ kaṭukarōhiṇīm| pippalīṁ pippalīmūlaṁ saralaṁ dēvadāru ca||31||

cavyaṁ citrakamūlāni dēvadāru harītakīm| bhallātakaṁ samūlāṁ ca pippalīṁ pañca tān pibēt||32||

sakṣaudrānardhaślōkōktān kalkānūrugrahāpahān|33|

mustaM harItakIM lodhraM padmakaM tiktarohiNIm ||30||

devadAru haridre dve vacAM kaTukarohiNIm | pippalIM pippalImUlaM saralaM devadAru ca ||31||

cavyaM citrakamUlAni devadAru harItakIm | bhallAtakaM samUlAM ca pippalIM pa~jca tAn pibet ||32||

sakShaudrAnardhashlokoktAn kalkAnUrugrahApahAn |33|

The following five recipes cure urusthambha (immobility of thighs):

  • Musta, haritaki, lodhra, padmaka and tikta-rohini
  • Devadaru, haridra, daruharidra, vacha, katukarohini
  • Pippali, pippalimula, sarala, devadaru
  • Chavya, root of chitraka, devadaru and haritaki
  • Bhallataka, pippalimula and pippali

All the above mentioned recipes in the form of a paste (kalkaas) are to be taken along with honey.[30 ½ - 33 ½]

Powder formulations

शार्ङ्गेष्टां मदनं दन्तीं वत्सकस्य फलं वचाम् ||३३||

मूर्वामारग्वधं पाठां करञ्जं कुलकं तथा | पिबेन्मधुयुतं तुल्यं चूर्णं वा वारिणाऽऽप्लुतम् ||३४||

सक्षौद्रं दधिमण्डैर्वाऽप्यूरुस्तम्भविनाशनम् | मूर्वामतिविषां कुष्ठं चित्रकं कटुरोहिणीम् ||३५||

पूर्ववद्गुग्गुलुं मूत्रे रात्रिस्थितमथापि वा | स्वर्णक्षीरीमतिविषां मुस्तं तेजोवतीं वचाम् ||३६||

सुराह्वं चित्रकं कुष्ठं पाठां कटुकरोहिणीम् | लेहयेन्मधुना चूर्णं सक्षौद्रं वा जलाप्लुतम् ||३७||

फलीं व्याघ्रनखं हेम पिबेद्वा मधुसंयुतम् | त्रिफलां पिप्पलीं मुस्तं चव्यं कटुकरोहिणीम् ||३८||

लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः |३९|

śārṅgēṣṭāṁ madanaṁ dantīṁ vatsakasya phalaṁ vacām [1] ||33||

mūrvāmāragvadhaṁ pāṭhāṁ karañjaṁ kulakaṁ tathā| pibēnmadhuyutaṁ tulyaṁ cūrṇaṁ vā vāriṇāplutam||34||

sakṣaudraṁ dadhimaṇḍairvā'pyūrustambhavināśanam| mūrvāmativiṣāṁ kuṣṭhaṁ citrakaṁ kaṭurōhiṇīm||35||

pūrvavadgugguluṁ [2] mūtrē rātristhitamathāpi vā| svarṇakṣīrīmativiṣāṁ mustaṁ tējōvatīṁ vacām||36||

surāhvaṁ citrakaṁ [3] kuṣṭhaṁ pāṭhāṁ kaṭukarōhiṇīm| lēhayēnmadhunā cūrṇaṁ sakṣaudraṁ vā jalāplutam||37||

phalīṁ vyāghranakhaṁ hēma pibēdvā madhusaṁyutam| triphalāṁ pippalīṁ mustaṁ cavyaṁ kaṭukarōhiṇīm||38||

lihyādvā madhunā cūrṇamūrustambhārditō naraḥ|39|

shAr~ggeShTAM madanaM dantIM vatsakasya phalaM vacAm [1] ||33||

mUrvAmAragvadhaM pAThAM kara~jjaM kulakaM tathA | pibenmadhuyutaM tulyaM cUrNaM vA vAriNA~a~aplutam ||34||

sakShaudraM dadhimaNDairvA~apyUrustambhavinAshanam | mUrvAmativiShAM kuShThaM citrakaM kaTurohiNIm ||35||

pUrvavadgugguluM [2] mUtre rAtristhitamathApi vA | svarNakShIrImativiShAM mustaM tejovatIM vacAm ||36||

surAhvaM citrakaM [3] kuShThaM pAThAM kaTukarohiNIm | lehayenmadhunA cUrNaM sakShaudraM vA jalAplutam ||37||

phalIM vyAghranakhaM hema pibedvA madhusaMyutam | triphalAM pippalIM mustaM cavyaM kaTukarohiNIm ||38||

lihyAdvA madhunA cUrNamUrustambhArdito naraH |39|

The patient suffering from urusthambha should take the following recipes.

  1. Sharngeshta (gunja), madana, danti, fruits (seeds) of vatsaka, vacha, murva, aragwadha, paatha, karanja and kulaka (karavellaka) – all these ingredients taken in equal quantities should be made into a powder. This should be taken along with honey added with water. Alternatively, this powder may be added with honey and sour-whey, and taken
  2. Murvadi-yoga: In the above-mentioned manner, the powder of murva, ativisha, kushtha, chitraka and katurohini may be taken.
  3. Guggulu should be soaked overnight in cow’s urine and taken.
  4. Swarnakshiryadi yoga: The powder of swarnakshiri, ativisha, musta, tejovati, vacha, surahwa, chitraka, kushdha, padha and katukarohini. It should be taken in the form of linctus made by adding honey. Alternatively, the powder may be mixed with water and honey and taken.
  5. The powder of phali (nyagrodha), vyaghra – nagha and hema (nagakeshara) may be taken by the patient.
  6. The powder of triphala, pippali, musta, chavya and katuka-rohini may be made to a linctus and taken.[33 ½ - 39 ½]

Treatment of consequence of apatarpana

अपतर्पणजश्चेत् स्याद्दोषः सन्तर्पयेद्धि तम् ||३९||

युक्त्या जाङ्गलजैर्मांसैः पुराणैश्चैव शालिभिः | रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिपूर्वकः ||४०||

स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः |

apatarpaṇajaścēt syāddōṣaḥ santarpayēddhi tam||39||

yuktyā jāṅgalajairmāṁsaiḥ purāṇaiścaiva śālibhiḥ| rūkṣaṇādvātakōpaścēnnidrānāśārtipūrvakaḥ||40||

snēhasvēdakramastatra kāryō vātāmayāpahaḥ| apatarpaNajashcet syAddoShaH santarpayeddhi tam ||39||

yuktyA jA~ggalajairmAMsaiH purANaishcaiva shAlibhiH | rUkShaNAdvAtakopashcennidrAnAshArtipUrvakaH ||40||

snehasvedakramastatra kAryo vAtAmayApahaH |

If the disease urusthambha is caused by apatarpana, then the patient should be appropriately given santarpana therapy consisting of the meat of animals inhabiting in jangala desha (The land with shrubs and small trees) and old shali rice.

If because (of excessive use) of rukshana therapies, vata gets aggravated causing insomnia and pain, then the patient should be given oleation and fomentation therapies for the alleviation of the ailments caused by vata. [39 ½ - 41 ½]

Piluparnyadi taila

पीलुपर्णी पयस्या च रास्ना गोक्षुरको वचा ||४१||

सरलागुरुपाठाश्च तैलमेभिर्विपाचयेत् | सक्षौद्रं प्रसृतं तस्मादञ्जलिं वाऽपि ना पिबेत् ||४२||

pīluparṇī payasyā ca rāsnā gōkṣurakō vacā||41||

saralāgurupāṭhāśca tailamēbhirvipācayēt| sakṣaudraṁ prasr̥taṁ tasmādañjaliṁ vā'pi nā pibēt||42||

pIluparNI payasyA ca rAsnA gokShurako vacA ||41||

saralAgurupAThAshca tailamebhirvipAcayet | sakShaudraM prasRutaM tasmAda~jjaliM vA~api nA pibet ||42||

Oil should be cooked by adding piluparni, payasya, raasna, gokshuraka, vacha, sarala, agaru and paadha. One prasarta or one anjali of this medicated oil should be taken by adding honey (One fourth in quantity of the medicated oil). [41 ½ - 42]

Kushthadi taila

कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम् | अजगन्धाऽश्वगन्धा च तैलं तैः सार्षपं पचेत् ||४३||

सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्दितः पिबेत् | (रौक्ष्यान्मुक्त ऊरुस्तम्भात्ततश्च स विमुच्यते ) ||४४||

kuṣṭhaśrīvēṣṭakōdīcyasaralaṁ dāru kēśaram| ajagandhā'śvagandhā ca tailaṁ taiḥ sārṣapaṁ pacēt||43||

sakṣaudraṁ mātrayā taccāpyūrustambhārditaḥ pibēt| (raukṣyānmukta ūrustambhāttataśca sa vimucyatē [1] )||44||

kuShThashrIveShTakodIcyasaralaM dAru kesharam | ajagandhA~ashvagandhA ca tailaM taiH sArShapaM pacet ||43||

sakShaudraM mAtrayA taccApyUrustambhArditaH pibet | (raukShyAnmukta UrustambhAttatashca sa vimucyate [1] ) ||44||

Mustard oil should be cooked by adding kushtha, shreeveshtaka, udichya, sarala, devadaru, kesara, ajagandha and ashwagandha. The patient suffering from urusthambha should take this medicated oil in appropriate quantity by adding honey. This recipe makes the patient free from rukshana (kevala-vata prakopaja symptoms) leading to the cure of urusthambha. [43-44]

Saindhavadi taila

द्वे पले सैन्धवात् पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् | द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽऽढके ||४५||

आरनालात् पचेत् प्रस्थं तैलस्यैतैरपत्यदम् | गृध्रस्यूरुग्रहार्शोर्तिसर्ववातविकारनुत् ||४६||

dvē palē saindhavāt pañca śuṇṭhyā granthikacitrakāt| dvē dvē bhallātakāsthīni viṁśatirdvē tathāḍhakē||45||

āranālāt pacēt prasthaṁ tailasyaitairapatyadam| gr̥dhrasyūrugrahārśōrtisarvavātavikāranut||46||

dve pale saindhavAt pa~jca shuNThyA granthikacitrakAt | dve dve bhallAtakAsthIni viMshatirdve tathA~a~aDhake ||45||

AranAlAt pacet prasthaM tailasyaitairapatyadam | gRudhrasyUrugrahArshortisarvavAtavikAranut ||46||

One prastha (768 grams) of oil should be cooked by adding two palas (one pala = 48 grams) of saindhava, five palas of shunthi, two palas of granthika, two palas of chitraka, 20 fruits of bhallahaka and two adhakas of aranala. Intake of this medicated oil helps in the conception of the offspring. It cures gridhrasi, urugraha, arshas, pain and all types of diseases caused by the aggravated vata. [45-46]

पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः | तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः ||४७||

इत्यष्टकट्वरतैलम् | इत्याभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम् |

palābhyāṁ pippalīmūlanāgarādaṣṭakaṭvaraḥ| tailaprasthaḥ samō dadhnā gr̥dhrasyūrugrahāpahaḥ||47||

ityaṣṭakaṭvaratailam| ityābhyantaramuddiṣṭamūrustambhasya bhēṣajam|

palAbhyAM pippalImUlanAgarAdaShTakaTvaraH | tailaprasthaH samo dadhnA gRudhrasyUrugrahApahaH ||47||

ityaShTakaTvaratailam | ityAbhyantaramuddiShTamUrustambhasya bheShajam |

One prastha of oil (768 grams) should be cooked by adding two palas (96 grams) of pippalimoola and nagara taken together, 8 prasthas of katvara (butter milk) and one prastha of yogurt. This medicated oil cures gridhrasi (sciatica) and urustambha. [47]

External applications

श्लेष्मणः क्षपणं त्वन्यद्बाह्यं शृणु चिकित्सितम् ||४८||

वल्मीकमृत्तिका मूलं करञ्जस्य फलं त्वचम् | इष्टकानां ततश्चूर्णैः कुर्यादुत्सादनं भृशम् ||४९||

मूलैर्वाऽप्यश्वगन्धाया मूलैरर्कस्य वा भिषक् | पिचुमर्दस्य वा मूलैरथवा देवदारुणाः ||५०||

क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक् | गाढमुत्सादनं कुर्यादूरुस्तम्भे प्रलेपनम् ||५१||

दन्तीद्रवन्तीसुरसासर्षपैश्चापि बुद्धिमान् | तर्कारीशिग्रुसुरसाविश्ववत्सकनिम्बजैः ||५२||

पत्रमूलफलैस्तोयं शृतमुष्णं च सेचनम् | पिष्टं तु सर्षपं मूत्रेऽध्युषितं स्यात् प्रलेपनम् ||५३||

वत्सकः सुरसं कुष्ठं गन्धास्तुम्बुरुशिग्रुकौ | हिंस्रार्कमूलवल्मीकमृत्तिकाः सकुठेरकाः ||५४||

दधिसैन्धवसंयुक्तं कार्यमेतैः प्रलेपनम् | (ऊरुस्तम्भविनाशाय भिषजा जानता क्रमम्) ||५५||

श्योनाकं खदिरं बिल्वं बृहत्यौ सरलासनौ | शोभाञ्जनकतर्कारीश्वदंष्ट्रासुरसार्जकान् ||५६||

अग्निमन्थकरञ्जौ च जलेनोत्क्वाथ्य सेचयेत् | प्रलेपो मूत्रपिष्टैर्वाऽप्यूरुस्तम्भनिवारणः ||५७||

ślēṣmaṇaḥ kṣapaṇaṁ tvanyadbāhyaṁ śr̥ṇu cikitsitam||48||

valmīkamr̥ttikā mūlaṁ karañjasya phalaṁ tvacam| iṣṭakānāṁ tataścūrṇaiḥ kuryādutsādanaṁ bhr̥śam||49||

mūlairvā'pyaśvagandhāyā mūlairarkasya vā bhiṣak| picumardasya vā mūlairathavā dēvadāruṇaḥ||50||

kṣaudrasarṣapavalmīkamr̥ttikāsaṁyutairbhiṣak| gāḍhamutsādanaṁ kuryādūrustambhē pralēpanam||51||

dantīdravantīsurasāsarṣapaiścāpi buddhimān| tarkārīśigrusurasāviśvavatsakanimbajaiḥ||52||

patramūlaphalaistōyaṁ śr̥tamuṣṇaṁ ca sēcanam| piṣṭaṁ tu sarṣapaṁ mūtrē'dhyuṣitaṁ syāt pralēpanam||53||

vatsakaḥ surasaṁ kuṣṭhaṁ gandhāstumburuśigrukau| hiṁsrārkamūlavalmīkamr̥ttikāḥ [1] sakuṭhērakāḥ||54||

dadhisaindhavasaṁyuktaṁ kāryamētaiḥ pralēpanam| (ūrustambhavināśāya [2] bhiṣajā jānatā kramam)||55||

śyōnākaṁ khadiraṁ bilvaṁ br̥hatyau saralāsanau| śōbhāñjanakatarkārīśvadaṁṣṭrāsurasārjakān||56||

agnimanthakarañjau ca jalēnōtkvāthya sēcayēt| pralēpō mūtrapiṣṭairvā'pyūrustambhanivāraṇaḥ||57||

shleShmaNaH kShapaNaM tvanyadbAhyaM shRuNu cikitsitam ||48||

valmIkamRuttikA mUlaM kara~jjasya phalaM tvacam | iShTakAnAM tatashcUrNaiH kuryAdutsAdanaM bhRusham ||49||

mUlairvA~apyashvagandhAyA mUlairarkasya vA bhiShak | picumardasya vA mUlairathavA devadAruNAH ||50||

kShaudrasarShapavalmIkamRuttikAsaMyutairbhiShak | gADhamutsAdanaM kuryAdUrustambhe pralepanam ||51||

dantIdravantIsurasAsarShapaishcApi buddhimAn | tarkArIshigrusurasAvishvavatsakanimbajaiH ||52||

patramUlaphalaistoyaM shRutamuShNaM ca secanam | piShTaM tu sarShapaM mUtre~adhyuShitaM syAt pralepanam ||53||

vatsakaH surasaM kuShThaM gandhAstumburushigrukau | hiMsrArkamUlavalmIkamRuttikAH [1] sakuTherakAH ||54||

dadhisaindhavasaMyuktaM kAryametaiH pralepanam | (UrustambhavinAshAya [2] bhiShajA jAnatA kramam) ||55||

shyonAkaM khadiraM bilvaM bRuhatyau saralAsanau | shobhA~jjanakatarkArIshvadaMShTrAsurasArjakAn ||56||

agnimanthakara~jjau ca jalenotkvAthya secayet | pralepo mUtrapiShTairvA~apyUrustambhanivAraNaH ||57||

In the above mentioned verses (no.s 25-47), the recipes to be used internally for the cure of urusthambha are briefly described.

Hereafter recipes to be administered externally for the diminution of kapha will be described which you may hear.

  • The mud of ant-hill, the root, fruits and barks of karanja and bricks should be made to a powder. This should be used for utsaadana (therapeutic massage with mixture of powder and unctuous substance) frequently.
  • Alternatively, the physician should administer this utsaadana therapy with the help of the root of ashwagandha, arka, pichumarda or devadaru. Any one of these drugs may be mixed with honey, sarshapa and mud of ant-hill before being used as thick utsaadana or pralepana.
  • A wise physician may also apply the paste of danti, dravanti, surasa and sarshapa for the cure of urustambha.
  • The warm decoction prepared by boiling water with the leaves, roots and fruits of tarkari, shigru, surasa, vishwa, vatsaka and nimba dhaara (pouring continuously) may be done over the affected part.
  • Mustard should be made to a paste by triturating with cow’s urine kept overnight and used for external application.
  • Vatska, surasa, kushtha, aromatic drugs like aguru, tumburu, shigru, himstra, root of arka , Mud of ant-hill and kudheraka should be made to a paste by adding yogurt and rock salt. A physician conversant with the line of treatment should administer this paste as external application for the cure of urustambha.

Shyonaka, khadira, bilwa, brihati, kantakari, sarala, asana, shobhanjana, tarkari, shwadamshtra, surasa, arjaka, agnimantha and karanja should be boiled in water.

  • This decoction is to be used for dhaara (pouring continuously) on the affected part.
  • The above mentioned drugs may be made into a paste by triturating them with cow’s urine and applied externally for the cure of urusthambha .[48-57]

Beneficial diet and lifestyle in kapha vitiation

कफक्षयार्थं शक्येषु व्यायामेष्वनुयोजयेत् | स्थलान्याक्रामयेत् कल्यं शर्कराः सिकतास्तथा ||५८||

प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम् | सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ||५९||

तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत् |६०|

kaphakṣayārthaṁ śakyēṣu vyāyāmēṣvanuyōjayēt| sthalānyākrāmayēt kalyaṁ śarkarāḥ sikatāstathā||58||

pratārayēt pratisrōtō nadīṁ śītajalāṁ śivām| saraśca vimalaṁ śītaṁ sthiratōyaṁ punaḥ punaḥ||59||

tathā viśuṣkē'sya kaphē śāntimūrugrahō vrajēt|60|

kaphakShayArthaM shakyeShu vyAyAmeShvanuyojayet | sthalAnyAkrAmayet kalyaM sharkarAH sikatAstathA ||58||

pratArayet pratisroto nadIM shItajalAM shivAm | sarashca vimalaM shItaM sthiratoyaM punaH punaH ||59||

tathA vishuShke~asya kaphe shAntimUrugraho vrajet |60|

  • To alleviate kapha, the able-bodied patients should be engaged in physical exercise and they should be made to walk over the ground covered with gravels and sand in the morning.
  • The patient should be made to swim often against the current of river with cold water but harmless. He may also be advised swimming frequently in a pond having clean, cold and stable water.[58-60]

श्लेष्मणः क्षपणं यत् स्यान्न च मारुतमावहेत् ||६०||

तत् सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम् | शरीरं बलमग्निं च कार्यैषा रक्षता क्रिया ||६१||

ślēṣmaṇaḥ kṣapaṇaṁ yat syānna ca mārutamāvahēt ||60||

tat sarvaṁ sarvadā kāryamūrustambhasya bhēṣajam| śarīraṁ balamagniṁ ca kāryaiṣā rakṣatā kriyā||61||

shleShmaNaH kShapaNaM yat syAnna ca mArutamAvahet ||60||

tat sarvaM sarvadA kAryamUrustambhasya bheShajam | sharIraM balamagniM ca kAryaiShA rakShatA kriyA ||61||

All the therapeutic measures which alleviate kapha but do not aggravate vata should always be employed for the treatment of urustambha. These therapeutic measures should be administered while protecting the subject’s physical strength and power of metabolism.[60-61]

Summary

तत्र श्लोकः-

हेतुः प्राग्रूपलिङ्गानि कर्मायोग्यत्वकारणम् | द्विविधं भेषजं चोक्तमूरुस्तम्भचिकित्सिते ||६२||

tatra ślōkaḥ-

hētuḥ prāgrūpaliṅgāni karmāyōgyatvakāraṇam| dvividhaṁ bhēṣajaṁ cōktamūrustambhacikitsitē||62||

tatra shlokaH-

hetuH prAgrUpali~ggAni karmAyogyatvakAraNam | dvividhaM bheShajaM coktamUrustambhacikitsite ||62||

In this chapter on the treatment of urustambha, the following topics are discussed. Etiology, premonitory signs and symptoms, signs and symptoms, therapeutic measures which are ineffective and causes to substantiate their futility and two categories of therapeutic measures (viz. internal and external).[62]

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने ऊरुस्तम्भचिकित्सितं नाम सप्तविंशोऽध्यायः ||२७||

ityagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite cikitsAsthAne UrustambhacikitsitaM nAma saptaviMsho~adhyAyaH ||27||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē ūrustambhacikitsitaṁnāma saptaviṁśō'dhyāyaḥ||27||

Thus ends the chapter on management of urustambha written by Agnivesha, redacted by Charaka and completed by Dridhabala.

Tattva Vimarsha

  • Urustambha occurs due to consumption of diet and lifestyle having mutual contradictory properties like hot and cold, unctuous and dry etc.
  • Inadequate digestion leading to vitiation of all dosha causes the basic pathogenesis.
  • Kapha is the main dosha and meda is dushya. Avarodha (blockage) by excess fat and lipids in the vessels going downwards in thigh region is the type of pathogenesis.
  • Oleation and Panchakarma therapy is contraindicated in urustambha.
  • Constant administration of therapies for samshamana (pacification), kshapana (reduction) and shoshana (drying up by absorption) of kapha and ama are indicated in urustambha.
  • Rukshana (drying up) therapies with diet, lifestyle and medicinesis administered to absorb morbid dosha causing obstruction.
  • The treatment includes internal administration of kshara, arishta and haritaki as well as the drugs having abovementioned actions. External application in the form of utsadana( massage with mixture of powder and unctuous substance) is prescribed.
  • The strong patients shall be advised exercise which can reduce kapha and meda like walking on sand or swimming against the stream. The objective of exercise it to remove blockage from circulation.
  • All the therapeutic measures which alleviate kapha but do not aggravate vata should always be employed for the treatment of urustambha. These therapeutic measures should be administered while protecting the subject’s physical strength and power of metabolism.

Vidhi Vimarsha

Work in Progress