Changes

Jump to navigation Jump to search
Line 216: Line 216:     
उरोयुक्तो  बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||  
 
उरोयुक्तो  बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||  
 +
<div class="mw-collapsible-content">
 +
 +
urōyuktō  bahuślēṣmā nīlaḥ pītaḥ salōhitaḥ| satataṁ cyavatē yasya dūrāttaṁ parivarjayēt||15||
 +
 +
uroyukto  bahushleShmA nIlaH pItaH salohitaH|
 +
satataM cyavate yasya dUrAttaM parivarjayet||15||
 +
</div></div>
 +
 +
<div style="text-align:justify;">
 +
One whose chest is full of phlegm, and constantly expectorates the blue, yellow, and blood mixed sputum, a wise physician should avoid to treat such patients even from distance.[15]
    +
=== Other conditions with poor prognosis ===
 +
<div class="mw-collapsible mw-collapsed">
 
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||  
 
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||  
   Line 224: Line 236:     
पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः| डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता||१९||
 
पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः| डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता||१९||
 +
 +
हनुमन्याग्रहस्तृष्णा बलह्रासोऽतिमात्रया| प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्||२०||
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
  −
urōyuktō  bahuślēṣmā nīlaḥ pītaḥ salōhitaḥ| satataṁ cyavatē yasya dūrāttaṁ parivarjayēt||15||
      
hr̥ṣṭarōmā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ  | kṣīṇamāṁsō narō dūrādvarjyō vaidyēna jānatā||16||  
 
hr̥ṣṭarōmā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ  | kṣīṇamāṁsō narō dūrādvarjyō vaidyēna jānatā||16||  
Line 236: Line 248:  
pāṇḍuraśca kr̥śō'tyarthaṁ tr̥ṣṇayā'bhipariplutaḥ| ḍambarī kupitōcchvāsaḥ pratyākhyēyō vijānatā||19||  
 
pāṇḍuraśca kr̥śō'tyarthaṁ tr̥ṣṇayā'bhipariplutaḥ| ḍambarī kupitōcchvāsaḥ pratyākhyēyō vijānatā||19||  
   −
uroyukto  bahushleShmA nIlaH pItaH salohitaH|  
+
hanumanyāgrahastr̥ṣṇā balahrāsō'timātrayā| prāṇāścōrasi vartantē yasya taṁ parivarjayēt||20||
satataM cyavate yasya dUrAttaM parivarjayet||15||  
      
hRuShTaromA sAndramUtraH shUnaH kAsajvarArditaH  |  
 
hRuShTaromA sAndramUtraH shUnaH kAsajvarArditaH  |  
Line 250: Line 261:  
pANDurashca kRusho~atyarthaM tRuShNayA~abhipariplutaH|  
 
pANDurashca kRusho~atyarthaM tRuShNayA~abhipariplutaH|  
 
DambarI kupitocchvAsaH pratyAkhyeyo vijAnatA||19||
 
DambarI kupitocchvAsaH pratyAkhyeyo vijAnatA||19||
 +
 +
hanumanyAgrahastRuShNA balahrAso~atimAtrayA|
 +
prANAshcorasi vartante yasya taM parivarjayet||20||
 
</div></div>
 
</div></div>
   Line 259: Line 273:  
A person whose all the three doshas are vitiated, emaciated, having no strength, is untreatable.
 
A person whose all the three doshas are vitiated, emaciated, having no strength, is untreatable.
   −
If, in an emaciated patient with fever and diarrhea as sequel of edema or edema as sequel of these two, dies soon. A patient who is pale, excessively emaciated, having excessive thirst, eyes are fixed on one object, and with painful breath is better to declare untreatable. [15-19]
+
If, in an emaciated patient with fever and diarrhea as sequel of edema or edema as sequel of these two, dies soon. A patient who is pale, excessively emaciated, having excessive thirst, eyes are fixed on one object, and with painful breath is better to declare untreatable. [16-19]
</div>
  −
<div class="mw-collapsible mw-collapsed">
  −
 
  −
हनुमन्याग्रहस्तृष्णा बलह्रासोऽतिमात्रया| प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्||२०||
  −
<div class="mw-collapsible-content">
  −
 
  −
hanumanyāgrahastr̥ṣṇā balahrāsō'timātrayā| prāṇāścōrasi vartantē yasya taṁ parivarjayēt||20||
  −
 
  −
hanumanyAgrahastRuShNA balahrAso~atimAtrayA|
  −
prANAshcorasi vartante yasya taM parivarjayet||20||
  −
</div></div>
      
If a person having lock jaw and rigid neck suffers from thirst, diminished strength, and the signs of life(breath) are only confined to chest, such patient should be discarded for treatment purpose. [20]
 
If a person having lock jaw and rigid neck suffers from thirst, diminished strength, and the signs of life(breath) are only confined to chest, such patient should be discarded for treatment purpose. [20]
 +
</div>
    
=== Markers of imminent death ===
 
=== Markers of imminent death ===

Navigation menu