Changes

Jump to navigation Jump to search
4,260 bytes added ,  13:30, 9 April 2019
Line 149: Line 149:  
तैरुपहतो जन्म प्रभृति भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुर विबद्ध वात मूत्र पुरीषः शर्कराश्मरीमान्, तथाऽनियतविबद्धमुक्तपक्वामशुष्कभिन्नवर्चा अन्तराऽन्तरा श्वेत पाण्डु हरित पीत रक्तारुण तनु सान्द्र पिच्छिल कुणपगन्ध्याम पुरीषोपवेशी, नाभि बस्ति वङ्क्षणोद्देशे प्रचुर परिकर्तिकान्वितः, सगुदशूल प्रवाहिका परिहर्ष प्रमेह प्रसक्त विष्टम्भान्त्रकूजोदावर्त हृदयेन्द्रियोपलेपः प्रचुर विबद्ध तिक्ताम्लोद्गारः, सुदुर्बलः, सुदुर्बलाग्निः, अल्पशुक्रः, क्रोधनो, दुःखोपचारशीलः, कास श्वास तमक तृष्णा हृल्लास च्छर्द्यरोचका विपाक पीनस क्षवथु परीतः, तैमिरिकः, शिरःशूली, क्षामभिन्नसन्नसक्तजर्जरस्वरः, कर्णरोगी, शून पाणिपाद वदनाक्षिकूटः, सज्वरः, साङ्गमर्दः, सर्व पर्वास्थि शूली च, अन्तराऽन्तरा पार्श्व कुक्षि बस्ति हृदय पृष्ठ त्रिकग्रहोपतप्तः, प्रध्यानपरः, परमालसश्चेति; जन्म प्रभृत्यस्य गुदजैरावृतो मार्गोपरोधाद्वायुरपानः प्रत्यारोहन् समानव्यानप्राणोदानान् पित्तश्लेष्माणौ च प्रकोपयति, एते सर्व एव प्रकुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त एतान् विकारानुपजनयन्ति; इत्युक्तानि सहजान्यर्शांसि||८||
 
तैरुपहतो जन्म प्रभृति भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुर विबद्ध वात मूत्र पुरीषः शर्कराश्मरीमान्, तथाऽनियतविबद्धमुक्तपक्वामशुष्कभिन्नवर्चा अन्तराऽन्तरा श्वेत पाण्डु हरित पीत रक्तारुण तनु सान्द्र पिच्छिल कुणपगन्ध्याम पुरीषोपवेशी, नाभि बस्ति वङ्क्षणोद्देशे प्रचुर परिकर्तिकान्वितः, सगुदशूल प्रवाहिका परिहर्ष प्रमेह प्रसक्त विष्टम्भान्त्रकूजोदावर्त हृदयेन्द्रियोपलेपः प्रचुर विबद्ध तिक्ताम्लोद्गारः, सुदुर्बलः, सुदुर्बलाग्निः, अल्पशुक्रः, क्रोधनो, दुःखोपचारशीलः, कास श्वास तमक तृष्णा हृल्लास च्छर्द्यरोचका विपाक पीनस क्षवथु परीतः, तैमिरिकः, शिरःशूली, क्षामभिन्नसन्नसक्तजर्जरस्वरः, कर्णरोगी, शून पाणिपाद वदनाक्षिकूटः, सज्वरः, साङ्गमर्दः, सर्व पर्वास्थि शूली च, अन्तराऽन्तरा पार्श्व कुक्षि बस्ति हृदय पृष्ठ त्रिकग्रहोपतप्तः, प्रध्यानपरः, परमालसश्चेति; जन्म प्रभृत्यस्य गुदजैरावृतो मार्गोपरोधाद्वायुरपानः प्रत्यारोहन् समानव्यानप्राणोदानान् पित्तश्लेष्माणौ च प्रकोपयति, एते सर्व एव प्रकुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त एतान् विकारानुपजनयन्ति; इत्युक्तानि सहजान्यर्शांसि||८||
   −
tairupahato janma prabhṛti bhavatyatikṛśo vivarṇaḥ kṣāmo dīnaḥ pracura vibaddha vāta mūtra purīṣaḥ śarkarāśmarīmān, tathā’niyatavibaddhamuktapakvāmaśuṣkabhinnavarcā antarā’ntarā
+
tairupahato janma prabhṛti bhavatyatikṛśo vivarṇaḥ kṣāmo dīnaḥ pracura vibaddha vāta mūtra purīṣaḥ śarkarāśmarīmān, tathā’niyatavibaddhamuktapakvāmaśuṣkabhinnavarcā antarā’ntarā śveta pāṇḍu harita pīta raktāruṇa tanu sāndra picchila kuṇapagandhyāma purīṣopaveśī, nābhi basti vaṅkṣaṇoddeśe pracura parikartikānvitaḥ, sagudaśūla pravāhikā pariharṣa prameha prasakta viṣṭambhāntrakūjodāvarta hṛdayendriyopalepaḥ pracura vibaddha tiktāmlodgāraḥ, sudurbalaḥ, sudurbalāgniḥ, alpaśukraḥ, krodhano, duḥkhopacāraśīlaḥ, kāsa śvāsa tamaka tṛṣṇā hṛllāsa cchardyarocakā vipāka pīnasa kṣavathu parītaḥ, taimirikaḥ, śiraḥśūlī, kṣāmabhinnasannasaktajarjarasvaraḥ, karṇarogī, śūna pāṇipāda vadanākṣikūṭaḥ, sajvaraḥ, sāṅgamardaḥ, sarva parvāsthi śūlī ca, antarā’ntarā pārśva kukṣi basti hṛdaya pṛṣṭha trikagrahopataptaḥ, pradhyānaparaḥ, paramālasaśceti; janma prabhṛtyasya gudajairāvṛto mārgoparodhādvāyurapānaḥ pratyārohan samānavyānaprāṇodānān pittaśleṣmāṇau ca prakopayati, ete sarva eva prakupitāḥ pañca vāyavaḥ pittaśleṣmāṇau cārśasamabhidravanta etān vikārānupajanayanti; ityuktāni sahajānyarśāṃsi||8||
 +
 
 +
tairupahato janmaprabhRuti bhavatyatikRusho vivarNaH kShAmo dInaHpracuravibaddhavAtamUtrapurIShaH sharkarAshmarImAn,tathA~aniyatavibaddhamuktapakvAmashuShkabhinnavarcA antarA~antarAshvetapANDuharitapItaraktAruNatanusAndrapicchilakuNapagandhyAmapurIShopaveshI,nAbhibastiva~gkShaNoddeshe pracuraparikartikAnvitaH,sagudashUlapravAhikApariharShapramehaprasaktaviShTambhAntrakUjodAvartahRudayendriyopalepaHpracuravibaddhatiktAmlodgAraH, sudurbalaH, sudurbalAgniH, alpashukraH, krodhano,duHkhopacArashIlaH,kAsashvAsatamakatRuShNAhRullAsacchardyarocakAvipAkapInasakShavathuparItaH, taimirikaH,shiraHshUlI, kShAmabhinnasannasaktajarjarasvaraH, karNarogI, shUnapANipAdavadanAkShikUTaH,sajvaraH, sA~ggamardaH, sarvaparvAsthishUlI ca, antarA~antarApArshvakukShibastihRudayapRuShThatrikagrahopataptaH, pradhyAnaparaH, paramAlasashceti;janmaprabhRutyasya gudajairAvRuto mArgoparodhAdvAyurapAnaH [1] pratyArohansamAnavyAnaprANodAnAn pittashleShmANau ca prakopayati, ete sarva eva prakupitAH pa~jca vAyavaHpittashleShmANau cArshasamabhidravanta etAn vikArAnupajanayanti; ityuktAni sahajAnyarshAMsi||8||
 +
 
 +
The person suffering with congenital hemorrhoids has the following signs and symptoms:
 +
#Right from the birth he is lean and thin, pale, emaciated, weak, excessive or obstructed flatus, urine and stool. He has gravels and stone in the urinary system.
 +
#Irregular bowel habit- sometimes constipation and sometimes normal; sometimes stool is pakva (free from ama) and sometimes it is associated with ama (mucus or products of improper digestion); sometimes stool is dry and sometimes it is liquid.
 +
#The stool color differs, having white, pale yellow, green, yellow, red, thin, dense, slimy, having bad odor like dead tissue and associated with ama.
 +
#The patient suffers from severe colicky pain in umbilicus, region of urinary bladder, pelvic region and anus.
 +
#Patient suffers from dysentery, horripilation, prameha (obstinate urinary disorders including diabetes), constipation, gurgling sound in the intestine, abdominal distension and a feeling of covering on the heart and the sense organs.
 +
#Patient gets excessive eructation associated with bitter and sour taste, extreme weakness, weak digestive power; he has very little semen; he is irritable and is difficult to treat.
 +
#He has frequent cough, dyspnea, bronchial asthma, morbid thirst, nausea, vomiting, anorexia, indigestion, chronic rhinitis and sneezing.
 +
#He gets fits of fainting and headache; his voice is weak, broken, of low pitch, impeded and has hoarseness.
 +
#He may suffer from ear diseases, gets swelling around the eyes, suffers from fever, malaise and pain in all the joints and bones.
 +
#Patient gets stiffness in chest, abdomen, region of urinary bladder, cardiac region, back and lumber region.
 +
#He has persistent giddiness and is extremely lazy.
 +
#Right from the birth, his apana vayu gets obstructed by the hemorrhoid-mass and moves upwards leading to aggravation of samana vayu, vyana vayu, prana vayu,  udana vayu, pitta and kapha. When all these five types of vayu, pitta and kapha get aggravated the individual suffers from above mentioned morbidities of congenital hemorrhoids.[8]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu