Changes

Jump to navigation Jump to search
Line 487: Line 487:     
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्|  
 
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्|  
 +
 
पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ||३५||  
 
पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ||३५||  
    
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च|  
 
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च|  
 +
 
कार्श्यं श्यावारुणा च्छायामूर्च्छाये वातसम्भवे||३६||  
 
कार्श्यं श्यावारुणा च्छायामूर्च्छाये वातसम्भवे||३६||  
    
रक्तं हरितवर्णं वा वियत् पीतमथापि वा|  
 
रक्तं हरितवर्णं वा वियत् पीतमथापि वा|  
 +
 
पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते||३७||  
 
पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते||३७||  
    
सपिपासः ससन्तापो रक्तपीताकुलेक्षणः|  
 
सपिपासः ससन्तापो रक्तपीताकुलेक्षणः|  
 +
 
सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे||३८||  
 
सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे||३८||  
    
मेघसङ्काशमाकाशमावृतं वा तमोघनैः|  
 
मेघसङ्काशमाकाशमावृतं वा तमोघनैः|  
 +
 
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते||३९||  
 
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते||३९||  
    
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा|  
 
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा|  
 +
 
सप्रसेकः सहृल्लासो मूर्च्छाये कफसम्भवे||४०||  
 
सप्रसेकः सहृल्लासो मूर्च्छाये कफसम्भवे||४०||  
    
सर्वाकृतिः सन्निपातादपस्मार इवागतः|  
 
सर्वाकृतिः सन्निपातादपस्मार इवागतः|  
 +
 
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः||४१||  
 
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः||४१||  
    
nīlaṁ vā yadi vā kr̥ṣṇamākāśamathavā'ruṇam|  
 
nīlaṁ vā yadi vā kr̥ṣṇamākāśamathavā'ruṇam|  
 +
 
paśyaṁstamaḥ praviśati śīghraṁ ca pratibudhyatē  ||35||  
 
paśyaṁstamaḥ praviśati śīghraṁ ca pratibudhyatē  ||35||  
    
vēpathuścāṅgamardaśca prapīḍā hr̥dayasya ca|  
 
vēpathuścāṅgamardaśca prapīḍā hr̥dayasya ca|  
 +
 
kārśyaṁ śyāvāruṇā cchāyāmūrcchāyē vātasambhavē||36||  
 
kārśyaṁ śyāvāruṇā cchāyāmūrcchāyē vātasambhavē||36||  
    
raktaṁ haritavarṇaṁ vā viyat pītamathāpi vā|  
 
raktaṁ haritavarṇaṁ vā viyat pītamathāpi vā|  
 +
 
paśyaṁstamaḥ praviśati sasvēdaḥ pratibudhyatē||37||  
 
paśyaṁstamaḥ praviśati sasvēdaḥ pratibudhyatē||37||  
    
sapipāsaḥ sasantāpō raktapītākulēkṣaṇaḥ|  
 
sapipāsaḥ sasantāpō raktapītākulēkṣaṇaḥ|  
 +
 
sambhinnavarcāḥ pītābhō mūrcchāyē pittasambhavē||38||  
 
sambhinnavarcāḥ pītābhō mūrcchāyē pittasambhavē||38||  
    
mēghasaṅkāśamākāśamāvr̥taṁ vā tamōghanaiḥ|  
 
mēghasaṅkāśamākāśamāvr̥taṁ vā tamōghanaiḥ|  
 +
 
paśyaṁstamaḥ praviśati cirācca pratibudhyatē||39||  
 
paśyaṁstamaḥ praviśati cirācca pratibudhyatē||39||  
    
gurubhiḥ prāvr̥tairaṅgairyathaivārdrēṇa carmaṇā|  
 
gurubhiḥ prāvr̥tairaṅgairyathaivārdrēṇa carmaṇā|  
 +
 
saprasēkaḥ sahr̥llāsō mūrcchāyē kaphasambhavē||40||  
 
saprasēkaḥ sahr̥llāsō mūrcchāyē kaphasambhavē||40||  
    
sarvākr̥tiḥ sannipātādapasmāra ivāgataḥ|  
 
sarvākr̥tiḥ sannipātādapasmāra ivāgataḥ|  
 +
 
sa jantuṁ pātayatyāśu vinā bībhatsacēṣṭitaiḥ||41||
 
sa jantuṁ pātayatyāśu vinā bībhatsacēṣṭitaiḥ||41||
    
nIlaM vA yadi vA kRuShNamAkAshamathavA~aruNam|  
 
nIlaM vA yadi vA kRuShNamAkAshamathavA~aruNam|  
 +
 
pashyaMstamaH pravishati shIghraM ca pratibudhyate ||35||  
 
pashyaMstamaH pravishati shIghraM ca pratibudhyate ||35||  
    
vepathushcA~ggamardashca prapIDA hRudayasya ca|  
 
vepathushcA~ggamardashca prapIDA hRudayasya ca|  
 +
 
kArshyaM shyAvAruNA cchAyAmUrcchAye vAtasambhave||36||  
 
kArshyaM shyAvAruNA cchAyAmUrcchAye vAtasambhave||36||  
    
raktaM haritavarNaM vA viyat pItamathApi vA|  
 
raktaM haritavarNaM vA viyat pItamathApi vA|  
 +
 
pashyaMstamaH pravishati sasvedaH pratibudhyate||37||  
 
pashyaMstamaH pravishati sasvedaH pratibudhyate||37||  
    
sapipAsaH sasantApo raktapItAkulekShaNaH|  
 
sapipAsaH sasantApo raktapItAkulekShaNaH|  
 +
 
sambhinnavarcAH pItAbho mUrcchAye pittasambhave||38||  
 
sambhinnavarcAH pItAbho mUrcchAye pittasambhave||38||  
    
meghasa~gkAshamAkAshamAvRutaM vA tamoghanaiH|  
 
meghasa~gkAshamAkAshamAvRutaM vA tamoghanaiH|  
 +
 
pashyaMstamaH pravishati cirAcca pratibudhyate||39||  
 
pashyaMstamaH pravishati cirAcca pratibudhyate||39||  
    
gurubhiH prAvRutaira~ggairyathaivArdreNa carmaNA|  
 
gurubhiH prAvRutaira~ggairyathaivArdreNa carmaNA|  
 +
 
saprasekaH sahRullAso mUrcchAye kaphasambhave||40||  
 
saprasekaH sahRullAso mUrcchAye kaphasambhave||40||  
    
sarvAkRutiH sannipAtAdapasmAra ivAgataH|  
 
sarvAkRutiH sannipAtAdapasmAra ivAgataH|  
 +
 
sa jantuM pAtayatyAshu vinA bIbhatsaceShTitaiH||41||  
 
sa jantuM pAtayatyAshu vinA bIbhatsaceShTitaiH||41||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
In ''vatika murchcha'', the patient becomes unconscious after seeing the sky as blue, black or reddish and regains consciousness quickly. Other symptoms include trembling, bodyache, excessive pain in the cardiac region, emaciation, and blackish and reddish luster.  
+
In ''vatika murchcha'', the patient becomes unconscious after seeing the sky as blue, black or reddish and regains consciousness quickly. Other symptoms include trembling, body-ache, excessive pain in the cardiac region, emaciation, and blackish and reddish luster.  
 
In ''paittika murchcha'', unconciousness comes after seeing the sky as red, green or yellow, and recovery is accompanied by sweating. There are also symptoms like thirst, pyrexia, red or yellow distressed eyes, loose motion, and yellowish pallor.
 
In ''paittika murchcha'', unconciousness comes after seeing the sky as red, green or yellow, and recovery is accompanied by sweating. There are also symptoms like thirst, pyrexia, red or yellow distressed eyes, loose motion, and yellowish pallor.
  

Navigation menu