Changes

Jump to navigation Jump to search
Line 260: Line 260:     
बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा|  
 
बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा|  
 +
 
रुधिरं स्रावयेज्जन्तोराशयं  प्रसमीक्ष्य वा||१९||  
 
रुधिरं स्रावयेज्जन्तोराशयं  प्रसमीक्ष्य वा||१९||  
    
baladōṣapramāṇādvā viśuddhyā rudhirasya vā|  
 
baladōṣapramāṇādvā viśuddhyā rudhirasya vā|  
rudhiraṁ srāvayējjantōrāśayaṁ prasamīkṣya vā||19||  
+
 
 +
rudhiraṁ srāvayējjantōrāśayaṁ prasamīkṣya vā||19||  
    
baladoShapramANAdvA vishuddhyA rudhirasya vA|  
 
baladoShapramANAdvA vishuddhyA rudhirasya vA|  
rudhiraM srAvayejjantorAshayaM prasamIkShya vA||19||  
+
 
 +
rudhiraM srAvayejjantorAshayaM prasamIkShya vA||19||  
    
Bloodletting should be done considering the strength of the person, ''dosha'',location of the disease, and until pure blood starts to flow out.[19]
 
Bloodletting should be done considering the strength of the person, ''dosha'',location of the disease, and until pure blood starts to flow out.[19]

Navigation menu