Changes

Jump to navigation Jump to search
1 byte added ,  12:16, 28 November 2018
Line 276: Line 276:  
taṁ madhurāmlalavaṇasnigdhōṣṇairupakramairupakramēta, snēhasvēdāsthāpanānuvāsananastaḥkarmabhōjanābhyaṅgōtsādanapariṣēkādibhirvātaharairmātrāṁkālaṁ ca pramāṇīkr̥tya; tatrāsthāpanānuvāsanaṁ tu khalu sarvatrōpakramēbhyō vātē pradhānatamaṁmanyantē bhiṣajaḥ, taddhyādita ēva pakvāśayamanupraviśya kēvalaṁ vaikārikaṁ vātamūlaṁ chinatti;tatrāvajitē'pi vātē śarīrāntargatā vātavikārāḥ praśāntimāpadyantē, yathā vanaspatērmūlē chinnēskandhaśākhāprarōhakusumaphalapalāśādīnāṁ niyatō vināśastadvat||13||  
 
taṁ madhurāmlalavaṇasnigdhōṣṇairupakramairupakramēta, snēhasvēdāsthāpanānuvāsananastaḥkarmabhōjanābhyaṅgōtsādanapariṣēkādibhirvātaharairmātrāṁkālaṁ ca pramāṇīkr̥tya; tatrāsthāpanānuvāsanaṁ tu khalu sarvatrōpakramēbhyō vātē pradhānatamaṁmanyantē bhiṣajaḥ, taddhyādita ēva pakvāśayamanupraviśya kēvalaṁ vaikārikaṁ vātamūlaṁ chinatti;tatrāvajitē'pi vātē śarīrāntargatā vātavikārāḥ praśāntimāpadyantē, yathā vanaspatērmūlē chinnēskandhaśākhāprarōhakusumaphalapalāśādīnāṁ niyatō vināśastadvat||13||  
   −
taM madhurAmlalavaNasnigdhoShNairupakramairupakrameta,snehasvedAsthApanAnuvAsananastaHkarmabhojanAbhya~ggotsAdanapariShekAdibhirvAtaharairmAtrAMkAlaM ca pramANIkRutya; tatrAsthApanAnuvAsanaM tu khalu sarvatropakramebhyo vAte pradhAnatamaMmanyante bhiShajaH, taddhyAdita eva pakvAshayamanupravishya kevalaM vaikArikaM vAtamUlaMchinatti; tatrAvajite~api vAte sharIrAntargatA vAtavikArAH prashAntimApadyante, yathA vanaspatermUlechinne skandhashAkhAprarohakusumaphalapalAshAdInAM niyato vinAshastadvat||13||
+
taM madhurAmlalavaNasnigdhoShNairupakramairupakrameta, snehasvedAsthApanAnuvAsananastaHkarmabhojanAbhya~ggotsAdanapariShekAdibhirvAtaharairmAtrAMkAlaM ca pramANIkRutya; tatrAsthApanAnuvAsanaM tu khalu sarvatropakramebhyo vAte pradhAnatamaMmanyante bhiShajaH, taddhyAdita eva pakvAshayamanupravishya kevalaM vaikArikaM vAtamUlaMchinatti; tatrAvajite~api vAte sharIrAntargatA vAtavikArAH prashAntimApadyante, yathA vanaspatermUlechinne skandhashAkhAprarohakusumaphalapalAshAdInAM niyato vinAshastadvat||13||
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The vitiated ''vata'' should be managed by drugs with a sweet, sour or saline taste, and various unctuous and hot therapeutics procedures  such as oleation, fomentation, inhalation, diet, massage, unction, effusion, non-unctuous and unctuous enema, etc. The administered drugs or procedures should have anti-''vataja'' properties and must be administered in appropriate dose and time. Amongst all the above mentioned procedures non-unctuous and unctuous enema are regarded as the most effective forms of treatment for the management of ''vataja vyadhi'' because enema enters the colon quickly and strikes at the very root of the vitiated ''vata''. Thus, when ''vata'' is overcome in the colon, the disorders of ''vata'' in other parts of the body are automatically alleviated like the tree when cut at the root results in the automatic destruction of the trunk, branches, sprouts, flowers, fruits, leaves etc.[13]
 
The vitiated ''vata'' should be managed by drugs with a sweet, sour or saline taste, and various unctuous and hot therapeutics procedures  such as oleation, fomentation, inhalation, diet, massage, unction, effusion, non-unctuous and unctuous enema, etc. The administered drugs or procedures should have anti-''vataja'' properties and must be administered in appropriate dose and time. Amongst all the above mentioned procedures non-unctuous and unctuous enema are regarded as the most effective forms of treatment for the management of ''vataja vyadhi'' because enema enters the colon quickly and strikes at the very root of the vitiated ''vata''. Thus, when ''vata'' is overcome in the colon, the disorders of ''vata'' in other parts of the body are automatically alleviated like the tree when cut at the root results in the automatic destruction of the trunk, branches, sprouts, flowers, fruits, leaves etc.[13]

Navigation menu