Changes

Jump to navigation Jump to search
No change in size ,  07:02, 27 November 2018
Line 148: Line 148:     
पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसङ्ग्रहे |  
 
पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसङ्ग्रहे |  
 +
 
तयोः शृणु समुत्थानं लिङ्गं च सभिषग्जितम् ||१०||  
 
तयोः शृणु समुत्थानं लिङ्गं च सभिषग्जितम् ||१०||  
    
रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात् |  
 
रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात् |  
 +
 
व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात् ||११||  
 
व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात् ||११||  
    
आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात् |  
 
आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात् |  
 +
 
दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः ||१२||  
 
दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः ||१२||  
    
अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात् |  
 
अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात् |  
 +
 
रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि ||१३||  
 
रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि ||१३||  
    
पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ |  
 
पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ |  
 +
 
निष्पावमाषपिण्याकतिलतैलनिषेवणात् ||१४||  
 
निष्पावमाषपिण्याकतिलतैलनिषेवणात् ||१४||  
    
पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात् |  
 
पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात् |  
 +
 
जलजानूपपिशितदध्यामक्षीरसेवनात् ||१५||  
 
जलजानूपपिशितदध्यामक्षीरसेवनात् ||१५||  
    
अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात् |  
 
अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात् |  
 +
 
कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः ||१६||  
 
कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः ||१६||  
    
pr̥thak pañcavidhāvētau nirdiṣṭau rōgasaṅgrahē|  
 
pr̥thak pañcavidhāvētau nirdiṣṭau rōgasaṅgrahē|  
 +
 
tayōḥ śr̥ṇu samutthānaṁ liṅgaṁ ca sabhiṣagjitam||10||  
 
tayōḥ śr̥ṇu samutthānaṁ liṅgaṁ ca sabhiṣagjitam||10||  
    
rajasā dhūmavātābhyāṁ śītasthānāmbusēvanāt|  
 
rajasā dhūmavātābhyāṁ śītasthānāmbusēvanāt|  
 +
 
vyāyāmādgrāmyadharmādhvarūkṣānnaviṣamāśanāt||11||  
 
vyāyāmādgrāmyadharmādhvarūkṣānnaviṣamāśanāt||11||  
    
āmapradōṣādānāhādraukṣyādatyapatarpaṇāt|  
 
āmapradōṣādānāhādraukṣyādatyapatarpaṇāt|  
 +
 
daurbalyānmarmaṇō ghātāddvandvācchuddhyatiyōgataḥ||12||  
 
daurbalyānmarmaṇō ghātāddvandvācchuddhyatiyōgataḥ||12||  
    
atīsārajvaracchardipratiśyāyakṣatakṣayāt|  
 
atīsārajvaracchardipratiśyāyakṣatakṣayāt|  
 +
 
raktapittādudāvartādvisūcyalasakādapi||13||  
 
raktapittādudāvartādvisūcyalasakādapi||13||  
    
pāṇḍurōgādviṣāccaiva pravartētē gadāvimau|  
 
pāṇḍurōgādviṣāccaiva pravartētē gadāvimau|  
 +
 
niṣpāvamāṣapiṇyākatilatailaniṣēvaṇāt||14||  
 
niṣpāvamāṣapiṇyākatilatailaniṣēvaṇāt||14||  
    
piṣṭaśālūkaviṣṭambhividāhigurubhōjanāt|  
 
piṣṭaśālūkaviṣṭambhividāhigurubhōjanāt|  
 +
 
jalajānūpapiśitadadhyāmakṣīrasēvanāt||15||  
 
jalajānūpapiśitadadhyāmakṣīrasēvanāt||15||  
    
abhiṣyandyupacārācca ślēṣmalānāṁ ca sēvanāt|  
 
abhiṣyandyupacārācca ślēṣmalānāṁ ca sēvanāt|  
 +
 
kaṇṭhōrasaḥ pratīghātādvibandhaiśca pr̥thagvidhaiḥ||16||  
 
kaṇṭhōrasaḥ pratīghātādvibandhaiśca pr̥thagvidhaiḥ||16||  
    
pRuthak pa~jcavidhAvetau nirdiShTau rogasa~ggrahe |  
 
pRuthak pa~jcavidhAvetau nirdiShTau rogasa~ggrahe |  
 +
 
tayoH shRuNu samutthAnaM li~ggaM ca sabhiShagjitam ||10||  
 
tayoH shRuNu samutthAnaM li~ggaM ca sabhiShagjitam ||10||  
    
rajasA dhUmavAtAbhyAM shItasthAnAmbusevanAt |  
 
rajasA dhUmavAtAbhyAM shItasthAnAmbusevanAt |  
 +
 
vyAyAmAdgrAmyadharmAdhvarUkShAnnaviShamAshanAt ||11||  
 
vyAyAmAdgrAmyadharmAdhvarUkShAnnaviShamAshanAt ||11||  
    
AmapradoShAdAnAhAdraukShyAdatyapatarpaNAt |  
 
AmapradoShAdAnAhAdraukShyAdatyapatarpaNAt |  
 +
 
daurbalyAnmarmaNo ghAtAddvandvAcchuddhyatiyogataH ||12||  
 
daurbalyAnmarmaNo ghAtAddvandvAcchuddhyatiyogataH ||12||  
    
atIsArajvaracchardipratishyAyakShatakShayAt |  
 
atIsArajvaracchardipratishyAyakShatakShayAt |  
 +
 
raktapittAdudAvartAdvisUcyalasakAdapi ||13||  
 
raktapittAdudAvartAdvisUcyalasakAdapi ||13||  
    
pANDurogAdviShAccaiva pravartete gadAvimau |  
 
pANDurogAdviShAccaiva pravartete gadAvimau |  
 +
 
niShpAvamAShapiNyAkatilatailaniShevaNAt ||14||  
 
niShpAvamAShapiNyAkatilatailaniShevaNAt ||14||  
    
piShTashAlUkaviShTambhividAhigurubhojanAt |  
 
piShTashAlUkaviShTambhividAhigurubhojanAt |  
 +
 
jalajAnUpapishitadadhyAmakShIrasevanAt ||15||  
 
jalajAnUpapishitadadhyAmakShIrasevanAt ||15||  
    
abhiShyandyupacArAcca shleShmalAnAM ca sevanAt |  
 
abhiShyandyupacArAcca shleShmalAnAM ca sevanAt |  
 +
 
kaNThorasaH pratIghAtAdvibandhaishca pRuthagvidhaiH ||16||
 
kaNThorasaH pratIghAtAdvibandhaishca pRuthagvidhaiH ||16||
   −
Five types of ''hikka'' and ''shwasa'', based on etiology, signs, symptoms and treatment are being elaborated here, listen to them carefully.
+
Five types of ''hikka'' and ''shwasa'', based on etiology, signs, symptoms and treatment are being elaborated here, listen to them carefully:
 
  −
Etiological Factors
      
*Environmental factors: Dust, smoke and wind, residing in cold place, use of cold water.  
 
*Environmental factors: Dust, smoke and wind, residing in cold place, use of cold water.  

Navigation menu