Changes

Jump to navigation Jump to search
Line 80: Line 80:     
अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः |  
 
अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः |  
 +
 
उवाच परमप्रीतः परमार्थविनिश्चयम् ||५||  
 
उवाच परमप्रीतः परमार्थविनिश्चयम् ||५||  
    
कामं प्राणहरा रोगा बहवो न तु ते तथा |  
 
कामं प्राणहरा रोगा बहवो न तु ते तथा |  
 +
 
यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः ||६||  
 
यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः ||६||  
    
अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः |  
 
अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः |  
 +
 
अन्ते सञ्जायते हिक्का श्वासो वा तीव्रवेदनः ||७||
 
अन्ते सञ्जायते हिक्का श्वासो वा तीव्रवेदनः ||७||
   −
agnivēśasya tadvākyaṁ śrutvā matimatāṁ varaḥ|  
+
agnivēśasya tadvākyaṁ śrutvā matimatāṁ varaḥ|
 +
 
uvāca paramaprītaḥ paramārthaviniścayam||5||  
 
uvāca paramaprītaḥ paramārthaviniścayam||5||  
    
kāmaṁ prāṇaharā rōgā bahavō na tu tē tathā|  
 
kāmaṁ prāṇaharā rōgā bahavō na tu tē tathā|  
 +
 
yathā śvāsaśca hikkā ca prāṇānāśu nikr̥ntataḥ||6||  
 
yathā śvāsaśca hikkā ca prāṇānāśu nikr̥ntataḥ||6||  
    
anyairapyupasr̥ṣṭasya rōgairjantōḥ pr̥thagvidhaiḥ|  
 
anyairapyupasr̥ṣṭasya rōgairjantōḥ pr̥thagvidhaiḥ|  
 +
 
antē sañjāyatē hikkā śvāsō vā tīvravēdanaḥ||7||
 
antē sañjāyatē hikkā śvāsō vā tīvravēdanaḥ||7||
    
agniveshasya tadvAkyaM shrutvA matimatAM varaH |  
 
agniveshasya tadvAkyaM shrutvA matimatAM varaH |  
 +
 
uvAca paramaprItaH paramArthavinishcayam ||5||  
 
uvAca paramaprItaH paramArthavinishcayam ||5||  
    
kAmaM prANaharA rogA bahavo na tu te tathA |  
 
kAmaM prANaharA rogA bahavo na tu te tathA |  
 +
 
yathA shvAsashca hikkA ca prANAnAshu nikRuntataH ||6||  
 
yathA shvAsashca hikkA ca prANAnAshu nikRuntataH ||6||  
    
anyairapyupasRuShTasya rogairjantoH pRuthagvidhaiH |  
 
anyairapyupasRuShTasya rogairjantoH pRuthagvidhaiH |  
 +
 
ante sa~jjAyate hikkA shvAso vA tIvravedanaH ||7||
 
ante sa~jjAyate hikkA shvAso vA tIvravedanaH ||7||
  

Navigation menu