Changes

Jump to navigation Jump to search
18 bytes added ,  19:55, 4 December 2018
Line 2,817: Line 2,817:     
यत्प्रभावा भगवती सुरा पेया यथा च सा |  
 
यत्प्रभावा भगवती सुरा पेया यथा च सा |  
 +
 
यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा ||२०७||  
 
यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा ||२०७||  
    
यथा मदयते यैश्च गुणैर्युक्ता महागुणा |  
 
यथा मदयते यैश्च गुणैर्युक्ता महागुणा |  
 +
 
यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः ||२०८||
 
यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः ||२०८||
 
   
 
   
 
ये च मद्यकृता दोषा गुणा ये च मदात्मकाः |  
 
ये च मद्यकृता दोषा गुणा ये च मदात्मकाः |  
 +
 
यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम् ||२०९||  
 
यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम् ||२०९||  
    
ये सहायाः सुखाः पाने [१] चिरक्षिप्रमदा नराः |  
 
ये सहायाः सुखाः पाने [१] चिरक्षिप्रमदा नराः |  
 +
 
मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत् ||२१०||  
 
मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत् ||२१०||  
    
मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः |  
 
मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः |  
 +
 
सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते ||२११||  
 
सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते ||२११||  
   Line 2,834: Line 2,839:     
yatprabhāvā bhagavatī surā pēyā yathā ca sā|  
 
yatprabhāvā bhagavatī surā pēyā yathā ca sā|  
 +
 
yaddravyā yasya yā cēṣṭā yōgaṁ cāpēkṣatē yathā||207||  
 
yaddravyā yasya yā cēṣṭā yōgaṁ cāpēkṣatē yathā||207||  
    
yathā madayatē yaiśca guṇairyuktā mahāguṇā|  
 
yathā madayatē yaiśca guṇairyuktā mahāguṇā|  
 +
 
yō madō madabhēdāśca yē trayaḥ svasvalakṣaṇāḥ||208||  
 
yō madō madabhēdāśca yē trayaḥ svasvalakṣaṇāḥ||208||  
    
yē ca madyakr̥tā dōṣā guṇā yē ca madātmakāḥ|  
 
yē ca madyakr̥tā dōṣā guṇā yē ca madātmakāḥ|  
 +
 
yacca trividhamāpānaṁ yathāsattvaṁ ca lakṣaṇam||209||  
 
yacca trividhamāpānaṁ yathāsattvaṁ ca lakṣaṇam||209||  
    
yē sahāyāḥ sukhāḥ pānē [1] cirakṣipramadā narāḥ|  
 
yē sahāyāḥ sukhāḥ pānē [1] cirakṣipramadā narāḥ|  
 +
 
madātyayasya yō hēturlakṣaṇaṁ yad yathā ca yat||210||  
 
madātyayasya yō hēturlakṣaṇaṁ yad yathā ca yat||210||  
    
madyaṁ madyōtthitān rōgān hanti yaśca kriyākramaḥ|  
 
madyaṁ madyōtthitān rōgān hanti yaśca kriyākramaḥ|  
 +
 
sarvaṁ taduktamakhilaṁ madātyayacikitsitē||211||  
 
sarvaṁ taduktamakhilaṁ madātyayacikitsitē||211||  
   Line 2,851: Line 2,861:     
yatprabhAvA bhagavatI surA peyA yathA ca sA |  
 
yatprabhAvA bhagavatI surA peyA yathA ca sA |  
 +
 
yaddravyA yasya yA ceShTA yogaM cApekShate yathA ||207||  
 
yaddravyA yasya yA ceShTA yogaM cApekShate yathA ||207||  
    
yathA madayate yaishca guNairyuktA mahAguNA |  
 
yathA madayate yaishca guNairyuktA mahAguNA |  
 +
 
yo mado madabhedAshca ye trayaH svasvalakShaNAH ||208||  
 
yo mado madabhedAshca ye trayaH svasvalakShaNAH ||208||  
    
ye ca madyakRutA doShA guNA ye ca madAtmakAH |  
 
ye ca madyakRutA doShA guNA ye ca madAtmakAH |  
 +
 
yacca trividhamApAnaM yathAsattvaM ca lakShaNam ||209||  
 
yacca trividhamApAnaM yathAsattvaM ca lakShaNam ||209||  
    
ye sahAyAH sukhAH pAne [1] cirakShipramadA narAH |  
 
ye sahAyAH sukhAH pAne [1] cirakShipramadA narAH |  
 +
 
madAtyayasya yo heturlakShaNaM yad yathA ca yat ||210||  
 
madAtyayasya yo heturlakShaNaM yad yathA ca yat ||210||  
    
madyaM madyotthitAn rogAn hanti yashca kriyAkramaH |  
 
madyaM madyotthitAn rogAn hanti yashca kriyAkramaH |  
 +
 
sarvaM taduktamakhilaM madAtyayacikitsite ||211||
 
sarvaM taduktamakhilaM madAtyayacikitsite ||211||
   Line 2,886: Line 2,901:     
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने  
 +
 
मदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः ||२४||  
 
मदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः ||२४||  
    
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē  
 +
 
madātyayacikitsitaṁ nāma caturviṁśō'dhyāyaḥ||24||  
 
madātyayacikitsitaṁ nāma caturviṁśō'dhyāyaḥ||24||  
    
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne  
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne  
 +
 
madAtyayacikitsitaM nAma caturviMsho~adhyAyaH ||24||
 
madAtyayacikitsitaM nAma caturviMsho~adhyAyaH ||24||
  

Navigation menu